ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [200]  Tīhi  bhikkhave  aṅgehi  samannāgatassa bhikkhuno ākaṅkhamāno
saṅgho   āpattiyā   adassane   ukkhepanīyakammaṃ   kareyya  bhaṇḍanakārako
hoti      kalahakārako      vivādakārako      bhassakārako     saṅghe
Adhikaraṇakārako    bālo   hoti   abyatto   āpattibahulo   anapadāno
gihisaṃsaṭṭho   viharati   ananulomikehi   gihisaṃsaggehi   imehi  kho  bhikkhave
tīhaṅgehi   samannāgatassa   bhikkhuno   ākaṅkhamāno   saṅgho   āpattiyā
adassane ukkhepanīyakammaṃ kareyya.
     [201]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa  bhikkhuno
ākaṅkhamāno   saṅgho   āpattiyā   adassane   ukkhepanīyakammaṃ  kareyya
adhisīle    sīlavipanno    hoti    ajjhācāre    ācāravipanno   hoti
atidiṭṭhiyā    diṭṭhivipanno    hoti   imehi   kho   bhikkhave   tīhaṅgehi
samannāgatassa   bhikkhuno   ākaṅkhamāno   saṅgho   āpattiyā   adassane
ukkhepanīyakammaṃ kareyya.
     [202]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa  bhikkhuno
ākaṅkhamāno   saṅgho   āpattiyā   adassane   ukkhepanīyakammaṃ  kareyya
buddhassa    avaṇṇaṃ    bhāsati    dhammassa    avaṇṇaṃ    bhāsati    saṅghassa
avaṇṇaṃ    bhāsati    imehi    kho   bhikkhave   tīhaṅgehi   samannāgatassa
bhikkhuno   ākaṅkhamāno   saṅgho   āpattiyā   adassane  ukkhepanīyakammaṃ
kareyya.
     [203]   Tiṇṇaṃ  bhikkhave  bhikkhūnaṃ  ākaṅkhamāno  saṅgho  āpattiyā
adassane   ukkhepanīyakammaṃ   kareyya  eko  bhaṇḍanakārako  hoti  .pe.
Saṅghe     adhikaraṇakārako     eko     bālo     hoti    abyatto
āpattibahulo   anapadāno   eko   gihisaṃsaṭṭho   viharati   ananulomikehi
Gihisaṃsaggehi    imesaṃ    kho   bhikkhave   tiṇṇaṃ   bhikkhūnaṃ   ākaṅkhamāno
saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya.
     [204]   Aparesampi  bhikkhave  tiṇṇaṃ  bhikkhūnaṃ  ākaṅkhamāno  saṅgho
āpattiyā    adassane    ukkhepanīyakammaṃ    kareyya   eko   adhisīle
sīlavipanno   hoti   eko   ajjhācāre   ācāravipanno  hoti  eko
atidiṭṭhiyā   diṭṭhivipanno   hoti   imesaṃ   kho   bhikkhave  tiṇṇaṃ  bhikkhūnaṃ
ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya.
     [205]   Aparesampi  bhikkhave  tiṇṇaṃ  bhikkhūnaṃ  ākaṅkhamāno  saṅgho
āpattiyā    adassane    ukkhepanīyakammaṃ    kareyya   eko   buddhassa
avaṇṇaṃ   bhāsati   eko   dhammassa   avaṇṇaṃ   bhāsati   eko   saṅghassa
avaṇṇaṃ   bhāsati   imesaṃ   kho   bhikkhave   tiṇṇaṃ   bhikkhūnaṃ  ākaṅkhamāno
saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya.
         Āpattiyā adassane ukkhepanīyakamme ākaṅkhamānacchakkaṃ niṭṭhitaṃ.
     [206]  Āpattiyā  adassane  ukkhepanīyakammakatena bhikkhave bhikkhunā
sammā   vattitabbaṃ   .   tatrāyaṃ   sammāvattanā   na   upasampādetabbaṃ
na    nissayo    dātabbo    na    sāmaṇero    upaṭṭhāpetabbo   na
bhikkhunovādakasammati      sāditabbā     sammatenapi     bhikkhuniyo     na
ovaditabbā    yāya    āpattiyā    saṅghena    āpattiyā   adassane
ukkhepanīyakammaṃ   kataṃ  hoti  sā  āpatti  na  āpajjitabbā  aññā  vā
tādisikā   tato   vā   pāpiṭṭhatarā   kammaṃ  na  garahitabbaṃ  kammikā  na
Garahitabbā   na   pakatattassa   bhikkhuno  abhivādanaṃ  paccuṭṭhānaṃ  añjalikammaṃ
sāmīcikammaṃ     āsanābhihāro    seyyābhihāro    pādodakaṃ    pādapīṭhaṃ
pādakathalikaṃ     pattacīvarapaṭiggahaṇaṃ    nahāne    piṭṭhiparikammaṃ    sāditabbaṃ
na   pakatatto   bhikkhu   sīlavipattiyā   anuddhaṃsitabbo  na  ācāravipattiyā
anuddhaṃsitabbo    na   diṭṭhivipattiyā   anuddhaṃsitabbo   na   ājīvavipattiyā
anuddhaṃsitabbo   na   bhikkhū   bhikkhūhi   bhedetabbā   1-   na   gihiddhajo
dhāretabbo   na   titthiyaddhajo   dhāretabbo   na   titthiyā  sevitabbā
bhikkhū   sevitabbā   bhikkhusikkhā  sikkhitabbā  2-  na  pakatattena  bhikkhunā
saddhiṃ   ekacchanne   āvāse   vatthabbaṃ   na   ekacchanne  anāvāse
vatthabbaṃ   na   ekacchanne   āvāse   vā   anāvāse  vā  vatthabbaṃ
pakatattaṃ   bhikkhuṃ   disvā   āsanā   vuṭṭhātabbaṃ   na   pakatatto   bhikkhu
āsādetabbo    anto   vā   bahi   vā   na   pakatattassa   bhikkhuno
uposatho    ṭhapetabbo    na    pavāraṇā    ṭhapetabbā   na   savacanīyaṃ
kātabbaṃ    na   anuvādo   paṭṭhapetabbo   na   okāso   kāretabbo
na  codetabbo  na  sāretabbo  na  bhikkhū  bhikkhūhi  sampayojetabbanti .
Āpattiyā adassane ukkhepanīyakamme tecattāḷīsavattaṃ niṭṭhitaṃ.
     [207]  Atha  kho  saṅgho  channassa  bhikkhuno  āpattiyā  adassane
ukkhepanīyakammaṃ   akāsi  asambhogaṃ  saṅghena  .  so  saṅghena  āpattiyā
adassane    ukkhepanīyakammakato    tamhā    āvāsā   aññaṃ   āvāsaṃ
agamāsi   tattha  bhikkhū  neva  abhivādesuṃ  na   paccuṭṭhesuṃ  na  añjalikammaṃ
@Footnote: 1 Po. Ma. Yu. na bhikkhu bhikkhūhi bhedetabbo .    2 Ma. Yu. bhikkhusikkhāya
@sikkhitabbaṃ. ito paraṃ īdisameva.
Na  sāmīcikammaṃ  akaṃsu  na  sakkariṃsu  na  garukariṃsu 1- na mānesuṃ na pūjesuṃ.
So   bhikkhūhi   asakkariyamāno  agarukariyamāno  amāniyamāno  apūjiyamāno
asakkārakato   2-   tamhāpi  āvāsā  aññaṃ  āvāsaṃ  agamāsi  tatthapi
bhikkhū   neva   abhivādesuṃ  na  paccuṭṭhesuṃ  na  añjalikammaṃ  na  sāmīcikammaṃ
akaṃsu  na  sakkariṃsu  na  garukariṃsu  1-  na  mānesuṃ  na pūjesuṃ. So bhikkhūhi
asakkariyamāno  agarukariyamāno  amāniyamāno apūjiyamāno asakkārakato 2-
tamhāpi   āvāsā   aññaṃ   āvāsaṃ   agamāsi   tatthapi   bhikkhū   neva
abhivādesuṃ   na   paccuṭṭhesuṃ   na   añjalikammaṃ   na   sāmīcikammaṃ   akaṃsu
na sakkariṃsu na garukariṃsu 1- na mānesuṃ na pūjesuṃ.
     {207.1}  So  bhikkhūhi  asakkariyamāno agarukariyamāno amāniyamāno
apūjiyamāno   asakkārakato   2-   punadeva   kosambiṃ   paccāgacchi  so
sammā   vattati   lomaṃ   pāteti  netthāraṃ  vattati  bhikkhū  upasaṅkamitvā
evaṃ    vadeti    ahaṃ    āvuso    saṅghena    āpattiyā   adassane
ukkhepanīyakammakato    sammā    vattāmi    lomaṃ    pātemi   netthāraṃ
vattāmi   kathannu   kho   mayā   paṭipajjitabbabanti   .   te  3-  bhikkhū
bhagavato   etamatthaṃ   ārocesuṃ   .   tenahi  bhikkhave  saṅgho  channassa
bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhetu.
     [208]  Pañcahi  bhikkhave  aṅgehi  samannāgatassa bhikkhuno āpattiyā
adassane     ukkhepanīyakammaṃ    na    paṭippassambhetabbaṃ    upasampādeti
@Footnote: 1 Ma. garuṃ. kariṃsu. ito paraṃ sabbattha ñātabbaṃ. 2 Ma. Yu. asakkārapakato. ito
@paraṃsabbattha ñātabbaṃ .    3 Po. Ma. Yu. teti na dissati.
Nissayaṃ    deti   sāmaṇeraṃ   upaṭṭhāpeti   bhikkhunovādakasammatiṃ   sādiyati
sammatopi    bhikkhuniyo   ovadati   imehi   kho   bhikkhave   pañcahaṅgehi
samannāgatassa    bhikkhuno    āpattiyā   adassane   ukkhepanīyakammaṃ   na
paṭippassambhetabbaṃ.
     [209]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
āpattiyā    adassane   ukkhepanīyakammaṃ   na   paṭippassambhetabbaṃ   yāya
āpattiyā   saṅghena   āpattiyā   adassane  ukkhepanīyakammaṃ  kataṃ  hoti
taṃ   āpattiṃ   āpajjati   aññaṃ   vā   tādisikaṃ  tato  vā  pāpiṭṭhataraṃ
kammaṃ   garahati   kammike   garahati   imehi   kho   bhikkhave  pañcahaṅgehi
samannāgatassa    bhikkhuno    āpattiyā   adassane   ukkhepanīyakammaṃ   na
paṭippassambhetabbaṃ.
     [210]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
āpattiyā     adassane     ukkhepanīyakammaṃ     na    paṭippassambhetabbaṃ
pakatattassa    bhikkhuno   abhivādanaṃ   paccuṭṭhānaṃ   añjalikammaṃ   sāmīcikammaṃ
āsanābhihāraṃ     sādiyati     imehi    kho    bhikkhave    pañcahaṅgehi
samannāgatassa    bhikkhuno    āpattiyā   adassane   ukkhepanīyakammaṃ   na
paṭippassambhetabbaṃ.
     [211]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
āpattiyā     adassane     ukkhepanīyakammaṃ     na    paṭippassambhetabbaṃ
pakatattassa    bhikkhuno   seyyābhihāraṃ   pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ
Pattacīvarapaṭiggahaṇaṃ    nahāne    piṭṭhiparikammaṃ    sādiyati    imehi   kho
bhikkhave   pañcahaṅgehi   samannāgatassa   bhikkhuno   āpattiyā   adassane
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.
     [212]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
āpattiyā   adassane   ukkhepanīyakammaṃ   na   paṭippassambhetabbaṃ  pakatattaṃ
bhikkhuṃ  sīlavipattiyā  anuddhaṃseti  ācāravipattiyā  anuddhaṃseti  diṭṭhivipattiyā
anuddhaṃseti     ājīvavipattiyā     anuddhaṃseti    bhikkhū    1-    bhikkhūhi
bhedeti   imehi   kho   bhikkhave   pañcahaṅgehi   samannāgatassa  bhikkhuno
āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.
     [213]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
āpattiyā   adassane   ukkhepanīyakammaṃ   na   paṭippassambhetabbaṃ  gihiddhajaṃ
dhāreti  titthiyaddhajaṃ  dhāreti  titthiye  sevati  bhikkhū na sevati bhikkhusikkhāya
na   sikkhati   imehi   kho   bhikkhave  pañcaṅgehi  samannāgatassa  bhikkhuno
āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.
     [214]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
āpattiyā     adassane     ukkhepanīyakammaṃ     na    paṭippassambhetabbaṃ
pakatattena   bhikkhunā   saddhiṃ   ekacchanne  āvāse  vasati  ekacchanne
anāvāse   vasati   ekacchanne   āvāse  vā  anāvāse  vā  vasati
pakatattaṃ    bhikkhuṃ    disvā    āsanā   na   vuṭṭhāti   pakatattaṃ   bhikkhuṃ
@Footnote: 1 Ma. Yu. bhikkhuṃ. ito paraṃ īdisameva.
Āsādeti   anto   vā   bahi  vā  imehi  kho  bhikkhave  pañcahaṅgehi
samannāgatassa    bhikkhuno    āpattiyā   adassane   ukkhepanīyakammaṃ   na
paṭippassambhetabbaṃ.
     [215]  Aṭṭhahi  bhikkhave  aṅgehi  samannāgatassa bhikkhuno āpattiyā
adassane   ukkhepanīyakammaṃ   na   paṭippassambhetabbaṃ   pakatattassa  bhikkhuno
uposakaṃ   ṭhapeti   pavāraṇaṃ   ṭhapeti  savacanīyaṃ  karoti  anuvādaṃ  paṭṭhapeti
okāsaṃ  kāreti  codeti  sāreti  bhikkhū  bhikkhūhi  sampayojeti imehi kho
bhikkhave   aṭṭhahaṅgehi   samannāgatassa   bhikkhuno   āpattiyā   adassane
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.
     Āpattiyā   adassane   ukkhepanīyakamme   na   paṭippassambhetabba-
tecattāḷīsakaṃ niṭṭhitaṃ.
     [216]  Pañcahi  bhikkhave  aṅgehi  samannāgatassa bhikkhuno āpattiyā
adassane     ukkhepanīyakammaṃ    paṭippassambhetabbaṃ    na    upasampādeti
na   nissayaṃ   deti   na   sāmaṇeraṃ  upaṭṭhāpeti  na  bhikkhunovādakasammatiṃ
sādiyati   sammatopi   bhikkhuniyo   na   ovadati   imehi   kho   bhikkhave
pañcahaṅgehi     samannāgatassa     bhikkhuno     āpattiyā     adassane
ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
     [217]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
āpattiyā     adassane    ukkhepanīyakammaṃ    paṭippassambhetabbaṃ    yāya
āpattiyā   saṅghena   āpattiyā   adassane  ukkhepanīyakammaṃ  kataṃ  hoti
Taṃ   āpattiṃ   na  āpajjati  aññaṃ  vā  tādisikaṃ  tato  vā  pāpiṭṭhataraṃ
kammaṃ    na    garahati   kammike   na   garahati   imehi   kho   bhikkhave
pañcahaṅgehi     samannāgatassa     bhikkhuno     āpattiyā     adassane
ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
     [218]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
āpattiyā     adassane     ukkhepanīyakammaṃ     paṭippassambhetabbaṃ    na
pakatattassa    bhikkhuno   abhivādanaṃ   paccuṭṭhānaṃ   añjalikammaṃ   sāmīcikammaṃ
āsanābhihāraṃ     sādiyati     imehi    kho    bhikkhave    pañcahaṅgehi
samannāgatassa     bhikkhuno     āpattiyā    adassane    ukkhepanīyakammaṃ
paṭippassambhetabbaṃ.
     [219]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
āpattiyā     adassane     ukkhepanīyakammaṃ     paṭippassambhetabbaṃ    na
pakatattassa    bhikkhuno   seyyābhihāraṃ   pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ
pattacīvarapaṭiggahaṇaṃ    nahāne    piṭṭhiparikammaṃ    sādiyati    imehi   kho
bhikkhave   pañcahaṅgehi   samannāgatassa   bhikkhuno   āpattiyā   adassane
ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
     [220]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
āpattiyā   adassane   ukkhepanīyakammaṃ    paṭippassambhetabbaṃ  na  pakatattaṃ
bhikkhuṃ    sīlavipattiyā    anuddhaṃseti    na   ācāravipattiyā   anuddhaṃseti
na    diṭṭhivipattiyā   anuddhaṃseti   na   ājīvavipattiyā   anuddhaṃseti   na
Bhikkhū    bhikkhūhi    bhedeti    imehi    kho    bhikkhave    pañcahaṅgehi
samannāgatassa     bhikkhuno     āpattiyā    adassane    ukkhepanīyakammaṃ
paṭippassambhetabbaṃ.
     [221]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
āpattiyā   adassane   ukkhepanīyakammaṃ   paṭippassambhetabbaṃ   na  gihiddhajaṃ
dhāreti   na   titthiyaddhajaṃ   dhāreti   na  titthiye  sevati  bhikkhū  sevati
bhikkhusikkhāya     sikkhati     imehi     kho     bhikkhave    pañcahaṅgehi
samannāgatassa     bhikkhuno     āpattiyā    adassane    ukkhepanīyakammaṃ
paṭippassambhetabbaṃ.
     [222]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
āpattiyā     adassane     ukkhepanīyakammaṃ     paṭippassambhetabbaṃ    na
pakatattena  bhikkhunā  saddhiṃ  ekacchanne  āvāse  vasati  na  ekacchanne
anāvāse  vasati  na  ekacchanne  āvāse  vā  anāvāse  vā  vasati
pakatattaṃ    bhikkhuṃ    disvā    āsanā   vuṭṭhāti   na   pakatattaṃ   bhikkhuṃ
āsādeti   anto   vā   bahi  vā  imehi  kho  bhikkhave  pañcahaṅgehi
samannāgatassa     bhikkhuno     āpattiyā    adassane    ukkhepanīyakammaṃ
paṭippassambhetabbaṃ.
     [223]  Aṭṭhahi  bhikkhave  aṅgehi  samannāgatassa bhikkhuno āpattiyā
adassane     ukkhepanīyakammaṃ     paṭippassambhetabbaṃ     na    pakatattassa
bhikkhuno   uposathaṃ   ṭhapeti   na   pavāraṇaṃ   ṭhapeti  na  savacanīyaṃ  karoti
Na   anuvādaṃ   paṭṭhapeti  na  okāsaṃ  kāreti  na  codeti  na  sāreti
na   bhikkhū   bhikkhūhi   sampayojeti   imehi   kho   bhikkhave  aṭṭhahaṅgehi
samannāgatassa     bhikkhuno     āpattiyā    adassane    ukkhepanīyakammaṃ
paṭippassambhetabbaṃ.
     Āpattiyā     adassane    ukkhepanīyakamme    paṭippassambhetabba-
tecattāḷīsakaṃ niṭṭhitaṃ.
     [224]   Evañca   pana   bhikkhave   paṭippassambhetabbaṃ   .  tena
bhikkhave   channena   bhikkhunā   saṅghaṃ   upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā    vuḍḍhānaṃ    bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā
añjaliṃ    paggahetvā    evamassa    vacanīyo   ahaṃ   bhante   saṅghena
āpattiyā    adassane    ukkhepanīyakammakato   sammā   vattāmi   lomaṃ
pātemi   netthāraṃ   vattāmi   āpattiyā   adassane  ukkhepanīyakammassa
paṭippassaddhiṃ    yācāmīti    .    dutiyampi    yācitabbā   .   tatiyampi
yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {224.1}  suṇātu  me  bhante  saṅgho  ayaṃ  channo  bhikkhu saṅghena
āpattiyā    adassane    ukkhepanīyakammakato    sammā   vattati   lomaṃ
pāteti   netthāraṃ   vattati   āpattiyā   adassane   ukkhepanīyakammassa
paṭippassaddhiṃ   yācati   .   yadi   saṅghassa   pattakallaṃ   saṅgho  channassa
bhikkhuno   āpattiyā   adassane   ukkhepanīyakammaṃ   paṭippassambheyya  .
Esā ñatti.
     {224.2}  Suṇātu  me  bhante  saṅgho  ayaṃ  channo  bhikkhu saṅghena
āpattiyā adassane ukkhepanīyakammakato
Sammā   vattati   lomaṃ  pāteti  netthāraṃ  vattati  āpattiyā  adassane
ukkhepanīyakammassa     paṭippassaddhiṃ    yācati    .    saṅgho    channassa
bhikkhuno    āpattiyā   adassane   ukkhepanīyakammaṃ   paṭippassambheti  .
Yassāyasmato    khamati    channassa    bhikkhuno    āpattiyā    adassane
ukkhepanīyakammassa   paṭippassaddhi   so   tuṇhassa   yassa   nakkhamati   so
bhāseyya.
     {224.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .   suṇātu   me   bhante  saṅgho  ayaṃ  channo  bhikkhu  saṅghena
āpattiyā    adassane    ukkhepanīyakammakato    sammā   vattati   lomaṃ
pāteti   netthāraṃ   vattati   āpattiyā   adassane   ukkhepanīyakammassa
paṭippassaddhiṃ    yācati    .    saṅgho   channassa   bhikkhuno   āpattiyā
adassane     ukkhepanīyakammaṃ    paṭippassambheti    yassāyasmato    khamati
channassa     bhikkhuno     āpattiyā     adassane     ukkhepanīyakammassa
paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya.
     {224.4}   Paṭippassaddhaṃ   saṅghena   channassa  bhikkhuno  āpattiyā
adassane   ukkhepanīyakammaṃ   khamati   saṅghassa  tasmā  tuṇhī  .  evametaṃ
dhārayāmīti.
     Āpattiyā adassane ukkhepanīyakammaṃ pañcamaṃ niṭṭhitaṃ 1-.



             The Pali Tipitaka in Roman Character Volume 6 page 80-91. https://84000.org/tipitaka/read/roman_read.php?B=6&A=1642              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=1642              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=200&items=25              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=10              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]