ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [251]  Tīhi  bhikkhave  aṅgehi  samannāgatassa bhikkhuno ākaṅkhamāno
saṅgho   āpattiyā   appaṭikamme  ukkhepanīyakammaṃ  kareyya  bhaṇḍanakārako
hoti   kalahakārako   vivādakārako   bhassakārako  saṅghe  adhikaraṇakārako
bālo   hoti   abyatto   āpattibahulo  anapadāno  gihisaṃsaṭṭho  viharati
ananulomikehi     gihisaṃsaggehi    imehi    kho    bhikkhave    tīhaṅgehi
samannāgatassa   bhikkhuno   ākaṅkhamāno   saṅgho  āpattiyā  appaṭikamme
ukkhepanīyakammaṃ kareyya.
     [252]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa  bhikkhuno
ākaṅkhamāno     saṅgho    āpattiyā    appaṭikamme    ukkhepanīyakammaṃ

--------------------------------------------------------------------------------------------- page98.

Kareyya adhisīle sīlavipanno hoti ajjhācāre ācāravipanno hoti atidiṭṭhiyā diṭṭhivipanno hoti imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya. [253] Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṅghassa avaṇṇaṃ bhāsati imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya. [254] Tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako eko bālo hoti abyatto āpattibahulo anapadāno eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya. [255] Aparesaṃpi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya eko adhisīle sīlavipanno hoti eko ajjhācāre ācāravipanno hoti

--------------------------------------------------------------------------------------------- page99.

Eko atidiṭṭhiyā diṭṭhivipanno hoti imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya. [256] Aparesaṃpi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya eko buddhassa avaṇṇaṃ bhāsati eko dhammassa avaṇṇaṃ bhāsati eko saṅghassa avaṇṇaṃ bhāsati imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya. [257] Āpattiyā appaṭikamme ukkhepanīyakammakatena bhikkhave bhikkhunā sammā vattitabbaṃ . tatrāyaṃ sammāvattanā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo na bhikkhunovādakasammati sāditabbā sammatenapi bhikkhuniyo na ovaditabbā yāya āpattiyā saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā aññā vā tādisikā tato vā pāpiṭṭhatarā kammaṃ na garahitabbaṃ kammikā na garahitabbā na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ sāditabbaṃ na pakatatto bhikkhu sīlavipattiyā

--------------------------------------------------------------------------------------------- page100.

Anuddhaṃsetabbo na ācāravipattiyā anuddhaṃsetabbo na diṭṭhivipattiyā anuddhaṃsetabbo na ājīvavipattiyā anuddhaṃsetabbo na bhikkhū bhikkhūhi bhedetabbā na gihiddhajo dhāretabbo na titthiyaddhajo dhāretabbo na titthiyā sevitabbā bhikkhū sevitabbā bhikkhusikkhā sikkhitabbā na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ na ekacchanne anāvāse vatthabbaṃ na ekacchanne āvāse vā anāvāse vā vatthabbaṃ pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ na pakatatto bhikkhu āsādetabbo anto vā bahi vā na pakatattassa bhikkhuno uposatho ṭhapetabbo na pavāraṇā ṭhapetabbā na savacanīyaṃ kātabbaṃ na anuvādo paṭṭhapetabbo na okāso kāretabbo na codetabbo na sāretabbo na bhikkhū bhikkhūhi sampayojetabbanti . Āpattiyā appaṭikamme ukkhepanīyakamme tecattāḷīsavattaṃ niṭṭhitaṃ. [258] Athakho saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ akāsi asambhogaṃ saṅghena . so saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato tamhā āvāsā aññaṃ āvāsaṃ agamāsi . tattha bhikkhū neva abhivādesuṃ na paccuṭṭhesuṃ na añjalikammaṃ na sāmīcikammaṃ akaṃsu na sakkariṃsu na garukariṃsu na mānesuṃ na pūjesuṃ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārakato tamhāpi āvāsā aññaṃ

--------------------------------------------------------------------------------------------- page101.

Āvāsaṃ agamāsi . tatthapi bhikkhū neva abhivādesuṃ na paccuṭṭhesuṃ na añjalikammaṃ na sāmīcikammaṃ akaṃsu na sakkariṃsu na garukariṃsu na mānesuṃ na pūjesuṃ . so bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārakato tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi . tatthapi bhikkhū neva abhivādesuṃ na paccuṭṭhesuṃ na añjalikammaṃ na sāmīcikammaṃ akaṃsu na sakkariṃsu na garukariṃsu na mānesuṃ na pūjesuṃ . so bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārakato punadeva kosambiṃ paccāgacchi. So sammā vattati lomaṃ pāteti netthāraṃ vattati bhikkhū upasaṅkamitvā evaṃ vadeti ahaṃ āvuso saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattāmi lomaṃ pātemi netthāraṃ vattāmi kathaṃ nu kho mayā paṭipajjitabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetu. [259] Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ upasampādeti nissayaṃ deti sāmaṇeraṃ upaṭṭhāpeti bhikkhunovādakasammatiṃ sādiyati sammatopi bhikkhuniyo ovadati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

--------------------------------------------------------------------------------------------- page102.

[260] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ yāya āpattiyā saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati aññaṃ vā tādisikaṃ tato vā pāpiṭṭhataraṃ kammaṃ garahati kammike garahati .pe. [261] Aparehipi .pe. pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ sādiyati .pe. [262] Aparehipi .pe. pakatattassa bhikkhuno seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ sādiyati .pe. [263] Aparehipi .pe. pakatattaṃ bhikkhuṃ sīlavipattiyā anuddhaṃseti ācāravipattiyā anuddhaṃseti diṭṭhivipattiyā anuddhaṃseti ājīvavipattiyā anuddhaṃseti bhikkhū bhikkhūhi bhedeti .pe. [264] Aparehipi .pe. gihiddhajaṃ dhāreti titthiyaddhajaṃ dhāreti titthiye sevati na bhikkhū sevati bhikkhusikkhāya na sikkhati .pe. [265] Aparehipi .pe. pakattatena bhikkhunā saddhiṃ ekacchanne āvāse vasati ekacchanne anāvāse vasati ekacchanne āvāse vā anāvāse vā vasati pakatattaṃ bhikkhuṃ disvā āsanā na vuṭṭhāti pakatattaṃ bhikkhuṃ āsādeti anto vā bahi vā imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā

--------------------------------------------------------------------------------------------- page103.

Appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ. [266] Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ pakatattassa bhikkhuno uposathaṃ ṭhapeti pavāraṇaṃ ṭhapeti savacanīyaṃ karoti anuvādaṃ paṭṭhapeti okāsaṃ kāreti codeti sāreti bhikkhū bhikkhūhi sampayojeti imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ. Āpattiyā appaṭikamme ukkhepanīyakamme na paṭippassambhetabba- tecattāḷīsakaṃ niṭṭhitaṃ. [267] Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ na upasampādeti na nissayaṃ deti na sāmaṇeraṃ upaṭṭhāpeti na bhikkhunovādakasammatiṃ sādiyati sammatopi bhikkhuniyo na ovadati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ. [268] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ yāya āpattiyā saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ nāpajjati aññaṃ vā tādisikaṃ tato vā

--------------------------------------------------------------------------------------------- page104.

Pāpiṭṭhataraṃ kammaṃ na garahati kammike na garahati .pe. [269] Aparehipi .pe. na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ sādiyati .pe. [270] Aparehipi .pe. na pakatattassa bhikkhuno seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ sādiyati .pe. [271] Aparehipi .pe. na pakatattaṃ bhikkhuṃ sīlavipattiyā anuddhaṃseti na ācāravipattiyā anuddhaṃseti na diṭṭhivipattiyā anuddhaṃseti na ājīvavipattiyā anuddhaṃseti na bhikkhū bhikkhūhi bhedeti .pe. [272] Aparehipi .pe. na gihiddhajaṃ dhāreti na titthiyaddhajaṃ dhāreti na titthiye sevati bhikkhū sevati bhikkhusikkhāya sikkhati .pe. [273] Aparehipi .pe. na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vasati na ekacchanne anāvāse vasati na ekacchanne āvāse vā anāvāse vā vasati pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhāti na pakatattaṃ bhikkhuṃ āsādeti anto vā bahi vā imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ. [274] Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno

--------------------------------------------------------------------------------------------- page105.

Āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ na pakatattassa bhikkhuno uposathaṃ ṭhapeti na pavāraṇaṃ ṭhapeti na savacanīyaṃ karoti na anuvādaṃ paṭṭhapeti na okāsaṃ kāreti na codeti na sāreti na bhikkhū bhikkhūhi sampayojeti imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Āpattiyā appaṭikamme ukkhepanīyakamme paṭippassambhetabba- tecattāḷīsakaṃ niṭṭhitaṃ. [275] Evañca pana bhikkhave paṭippassambhetabbaṃ . tena [1]- bhikkhave channena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattāmi lomaṃ pātemi netthāraṃ vattāmi āpattiyā appaṭikamme ukkhepanīyakammassa paṭippassaddhiṃ yācāmīti . dutiyampi yācitabbā . tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {275.1} suṇātu me bhante saṅgho ayaṃ channo bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati āpattiyā appaṭikamme ukkhepanīyakammassa paṭippassaddhiṃ yācati . yadi saṅghassa pattakallaṃ saṅgho channassa @Footnote: 1 Ma. hi.

--------------------------------------------------------------------------------------------- page106.

Bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambheyya . Esā ñatti. {275.2} Suṇātu me bhante saṅgho ayaṃ channo bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati āpattiyā appaṭikamme ukkhepanīyakammassa paṭippassaddhiṃ yācati . saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambheti . Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammassa paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya. {275.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ channo bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati āpattiyā appaṭikamme ukkhepanīyakammassa paṭippassaddhiṃ yācati . saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambheti . yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammassa paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya. {275.4} Paṭippassaddhaṃ saṅghena channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ khamati saṅghassa tasmā tuṇhī . Evametaṃ dhārayāmīti. Āpattiyā appaṭikamme ukkhepanīyakammaṃ chaṭṭhaṃ niṭṭhitaṃ 1-. @Footnote: 1 Ma. Yu. niṭṭhitaṃ chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 6 page 97-106. https://84000.org/tipitaka/read/roman_read.php?B=6&A=1987&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=1987&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=251&items=25              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=12              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]