ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

                                        Tassuddānaṃ
     [319] Paṇḍukalohitakā bhikkhū          sayaṃ bhaṇḍanakārakā
               tādise upasaṅkamma             ussāhiṃsu ca bhaṇḍane
               anuppannāni 2- jāyanti    uppannānipi vaḍḍhare
               appicchā pesalā bhikkhū        ujjhāyanti parīsato 3-
               saddhammaṭṭhitiko buddho        sayambhū aggapuggalo
               āṇāpesi tajjanīyaṃ             kammaṃ sāvatthiyaṃ jino.
@Footnote: 1 Po. paṭippassambhitaṃ. 2 Ma. Yu. anuppannāpi. 3 Ma. padassato. Yu. padassako.

--------------------------------------------------------------------------------------------- page124.

Asammukhāppaṭipucchā appaṭiññāya katañca yaṃ anāpatti adesane desitāya katañca yaṃ acodetvā asāretvā anāropetvā ca yaṃ kataṃ asammukhā adhammena vaggenāpi ca yaṃ kataṃ 1- appaṭipucchā adhammena vaggenāpi ca yaṃ kataṃ 2- appaṭiññāya adhammena vaggenāpi ca yaṃ kataṃ 3- anāpattiyā adhammena vaggenāpi ca yaṃ kataṃ 4- adesanāgāminiyā adhammavaggameva ca desitāya adhammena vaggenāpi tatheva ca acodetvā adhammena vaggenāpi tatheva ca asāretvā adhammena vaggenāpi tatheva ca anāropetvā adhammena vaggenāpi tatheva ca kaṇhavāranayeneva sukkavāraṃ vijāniyā 5-. Saṅgho ākaṅkhamāno va 6- yassa tajjanīyaṃ kare bhaṇḍanaṃ bālo saṃsaṭṭho adhisīle ajjhācare atidiṭṭhiyā vipannassa saṅgho tajjaniyaṃ kare. @Footnote: 1 Ma. Yu. vaggena cāpi yaṃ kataṃ . 2-3-4 Ma. Yu. puna vaggena yaṃ kataṃ. @5 Ma. Yu. sukkavāraṃpi jāniyaṃ . 6 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page125.

Buddhadhammassa saṅghassa avaṇṇaṃ yo ca bhāsati. Tiṇṇannampi ca bhikkhūnaṃ saṅgho tajjaniyaṃ kare bhaṇḍanakārako eko bālo saṃsagganissito. Adhisīle ajjhācāre tatheva atidiṭṭhiyā buddhadhammassa saṅghassa avaṇṇaṃ yo ca bhāsati. Tajjanīyakammakato evaṃ sammānuvattanā upasampadā nissayo sāmaṇeraupaṭṭhanā bhikkhunovādakasammato 1- na kare tajjanīkato nāpajje tañca āpattiṃ tādisañca tato paraṃ kammañca kammike ceva 2- na garahe tathāvidho uposathaṃ pavāraṇaṃ pakatattassa naṭṭhape na 3- savacanīyaṃ anuvādo 4- okāso codanena ca sāraṇaṃ sampayogañca na kareyya tathāvidho. Upasampadā nissayo sāmaṇeraupaṭṭhanā ovādakasammatenāpi pañcahaṅgehi sammati 5-. Tañcāpajjati āpattiṃ 6- tādisañca tato paraṃ kammañca kammike cāpi garahanto na sammati. @Footnote: 1 Ma. Yu. ovādasammatenāpi . 2 Ma. Yu. cāpi . 3 Ma. Yu. nasaddo na dissati. @4 Ma. Yu. savacanianuvādo . 5 Yu. pañcaaṅgo na sammati. Ma. pañcaaṅgehi na sammati. @6 Yu. taṃ āpajjatāpattiñca.

--------------------------------------------------------------------------------------------- page126.

Uposathaṃ pavāraṇaṃ savacanīyānuvādo 1- okāso codanañceva sāraṇā sampayojanā imehaṭṭhaṅgehi yo yutto tajjanā nūpasammati. Kaṇhavāranayeneva sukkavāraṃ vijāniyā. Bālo āpattibahulo saṃsaṭṭhopi ca seyyaso niyassakammaṃ sambuddho āṇāpesi mahāmuni. Kiṭāgirismiṃ dve bhikkhū assajipunabbasukā 2- anācārampi vividhaṃ ācariṃsu asaññatā pabbājanīyaṃ sambuddho kammaṃ sāvatthiyaṃ jino. Macchikāsaṇḍe sudhammo cittassāvāsiko ahu jātivādena khuṃseti sudhammo cittupāsakaṃ paṭisāraṇīyaṃ kammaṃ āṇāpesi tathāgato. Kosambiyaṃ channaṃ bhikkhuṃ nicchantāpatti passituṃ. Adassane ukkhepituṃ āṇāpesi jinuttamo. Channo taṃyeva āpattiṃ paṭikātuṃ na icchati ukkhepanāppaṭikamme āṇāpesi vināyako. Pāpadiṭṭhi ariṭṭhassa āsi aññāṇanissitā diṭṭhiappaṭinissagge ukkhepaṃ jinabhāsitaṃ. Niyassakammaṃ pabbajjaṃ 3- tatheva paṭisāraṇī. @Footnote: 1 Ma. ...canovādo . 2 Yu. assajipunabbasū . 3 Yu. pabbājaṃ.

--------------------------------------------------------------------------------------------- page127.

Adassanāppaṭikamme anissagge ca diṭṭhiyā davānācārupaghātī micchāājīvameva ca pabbājanīyakammamhi atirekapadā ime. Alābhāvaṇṇā dve pañca dve pañcakātināmakā paṭisāraṇīyakammamhi atirekapadā ime. Tajjanīyaṃ niyassañca duve kammāpi sādisā. Pabbajjā 1- paṭisāri ca dvaṭṭhaūnārittakā 2- tayo ukkhepanīyakammā 3- sadisā te vibhattito tajjanīyanayenāpi sesaṃ kammaṃ vijāniyāti. @Footnote: 1 Yu. pabbājā . 2 Ma. Yu. paṭisāri ca atthi padātirittatā. @3 Ma. Yu. ukkhepanā kammā.


             The Pali Tipitaka in Roman Character Volume 6 page 123-127. https://84000.org/tipitaka/read/roman_read.php?B=6&A=2524&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=2524&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=319&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=15              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]