ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [383]  Tena  kho  pana  samayena  āyasmā  udāyi  ekaṃ āpattiṃ
āpanno   hoti   sañcetanikaṃ   sukkavisaṭṭhiṃ   ekāhapaṭicchannaṃ   .   so
bhikkhūnaṃ   ārocesi   ahaṃ   āvuso  ekaṃ  āpattiṃ  āpajjiṃ  sañcetanikaṃ
sukkavisaṭṭhiṃ   ekāhapaṭicchannaṃ   kathaṃ   nu   kho  mayā  paṭipajjitabbanti .
Te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  tenahi  bhikkhave  saṅgho
udāyissa   bhikkhuno   ekissā   āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
ekāhapaṭicchannāya ekāhaparivāsaṃ detu.
     [384]  Evañca  pana  bhikkhave  dātabbo. Tena bhikkhave udāyinā
bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  vuḍḍhānaṃ
bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā
evamassa   vacanīyo   ahaṃ   bhante   ekaṃ  āpattiṃ  āpajjiṃ  sañcetanikaṃ
sukkavisaṭṭhiṃ   ekāhapaṭicchannaṃ   sohaṃ  bhante  saṅghaṃ  ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā     ekāhapaṭicchannāya    ekāhaparivāsaṃ
yācāmīti. Dutiyampi yācitabbo tatiyampi yācitabbo.
@Footnote: 1 Ma. Yu. abbhito.

--------------------------------------------------------------------------------------------- page167.

[385] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {385.1} suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ dadeyya. Esā ñatti. {385.2} Suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yācati . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ deti . yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {385.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yācati . saṅgho udāyissa bhikkhuno ekissā āpattiyā

--------------------------------------------------------------------------------------------- page168.

Sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ deti . yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {385.4} Dinno saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāso khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [386] So parivutthaparivāso bhikkhūnaṃ ārocesi ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi sohaṃ parivutthaparivāso kathaṃ nu kho mayā paṭipajjitabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ detu. [387] Evañca pana bhikkhave dātabbaṃ . Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ

--------------------------------------------------------------------------------------------- page169.

Sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ . tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi . sohaṃ bhante 1- parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yācāmīti . Dutiyampi yācitabbaṃ tatiyampi yācitabbaṃ. [388] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {388.1} suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi . so parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yācati . Yadi saṅghassa pattakallaṃ saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ dadeyya. Esā ñatti. {388.2} Suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya @Footnote: 1 Yu. bhanteti natthi.

--------------------------------------------------------------------------------------------- page170.

Sukkavisaṭṭhiyā ekāhaparicchannāya ekāhaparivāsaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi . so parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yācati . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ deti . yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {388.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi . so parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yācati . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ deti . yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā

--------------------------------------------------------------------------------------------- page171.

Sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {388.4} Dinnaṃ saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [389] So ciṇṇamānatto bhikkhūnaṃ ārocesi ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi sohaṃ parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yāciṃ tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ adāsi sohaṃ ciṇṇamānatto kathaṃ nu kho mayā paṭipajjitabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave saṅgho udāyiṃ bhikkhuṃ abbhetu. [390] Evañca pana bhikkhave abbhetabbo. Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā

--------------------------------------------------------------------------------------------- page172.

Evamassa vacanīyo ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ . tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi . sohaṃ parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yāciṃ . Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ adāsi. {390.1} Sohaṃ bhante ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmi 1- .pe. Dutiyampi bhante saṅghaṃ abbhānaṃ yācāmi . ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ . Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi . sohaṃ parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yāciṃ . tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ adāsi . sohaṃ ciṇṇamānatto tatiyampi bhante saṅghaṃ abbhānaṃ yācāmīti. @Footnote: 1 Ma. Yu. yācāmīti.

--------------------------------------------------------------------------------------------- page173.

[391] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {391.1} suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi . so parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yāci . Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ adāsi . so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho udāyiṃ bhikkhuṃ abbheyya. Esā ñatti. {391.2} Suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi . so parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā

--------------------------------------------------------------------------------------------- page174.

Ekāhapaṭicchannāya chārattaṃ mānattaṃ adāsi . so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati . saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {391.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhaparicchannāya ekāhaparivāsaṃ adāsi . so parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ adāsi . so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati . saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {391.4} Abbhīto saṅghena udāyi bhikkhu khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [392] Tena kho pana samayena āyasmā udāyi bhikkhu 2- ekaṃ āpattiṃ āpanno hoti sañcetanikaṃ sukkavisaṭṭhiṃ dvīhapaṭicchannaṃ @Footnote: 1 Ma. Yu. bhikkhūti natthi.

--------------------------------------------------------------------------------------------- page175.

Tīhapaṭicchannaṃ catūhapaṭicchannaṃ pañcāhapaṭicchannaṃ . so bhikkhūnaṃ ārocesi ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ dvīhapaṭicchannaṃ tīhapaṭicchannaṃ catūhapaṭicchannaṃ pañcāhapaṭicchannaṃ kathaṃ nu kho mayā paṭipajjitabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave saṅgho udāyissa bhikkhuno ekisasā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ detu. [393] Evañca pana bhikkhave dātabbo . tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ sohaṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yācāmīti . dutiyampi yācitabbo tatiyampi yācitabbo. [394] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {394.1} suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho

--------------------------------------------------------------------------------------------- page176.

Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ dadeyya. Esā ñatti. {394.2} Suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yācati . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ deti . yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {394.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yācati . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ deti . yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {394.4} Dinno saṅghena udāyissa

--------------------------------------------------------------------------------------------- page177.

Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāso khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.


             The Pali Tipitaka in Roman Character Volume 6 page 166-177. https://84000.org/tipitaka/read/roman_read.php?B=6&A=3369&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=3369&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=383&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=23              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]