ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [395]  So  parivasanto  antarā  ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ  appaṭicchannaṃ  .  so  bhikkhūnaṃ  ārocesi  ahaṃ  āvuso  ekaṃ
āpattiṃ     āpajjiṃ     sañcetanikaṃ     sukkavisaṭṭhiṃ     pañcāhapaṭicchannaṃ
sohaṃ    saṅghaṃ    ekissā    āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
pañcāhapaṭicchannāya   pañcāhaparivāsaṃ   yāciṃ  tassa  me  saṅgho  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
pañcāhaparivāsaṃ   adāsi   sohaṃ   parivasanto   antarā   ekaṃ   āpattiṃ
āpajjiṃ   sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ   kathaṃ   nu   kho  mayā
paṭipajjitabbanti  .  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  tenahi
bhikkhave    saṅgho    udāyiṃ    bhikkhuṃ   antarā   ekissā   āpattiyā
sañcetanikāya        sukkavisaṭṭhiyā        appaṭicchannāya       mūlāya
paṭikassatu.
     [396]   Evañca   pana  bhikkhave  mūlāya  paṭikassitabbo  .  tena
bhikkhave   udāyinā   bhikkhunā   saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā    vuḍḍhānaṃ    bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ  bhante  ekaṃ  āpattiṃ
āpajjiṃ    sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    sohaṃ   saṅghaṃ
Ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā  pañcāhapaṭicchannāya
pañcāhaparivāsaṃ   yāciṃ   .   tassa   me   saṅgho  ekissā  āpattiyā
sañcetanikāya      sukkavisaṭṭhiyā      pañcāhapaṭicchannāya      pañcāha-
parivāsaṃ   adāsi   .   sohaṃ    parivasanto   antarā   ekaṃ  āpattiṃ
āpajjiṃ     sañcetanikaṃ    sukkavisaṭṭhiṃ    appaṭicchannaṃ    sohaṃ    bhante
saṅghaṃ    antarā   ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
appaṭicchannāya   mūlāya   paṭikassanaṃ   yācāmīti   .  dutiyampi  yācitabbā
tatiyampi yācitabbā.
     [397] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {397.1}  suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ  pañcāhapaṭicchannaṃ  so  saṅghaṃ  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
pañcāhaparivāsaṃ    yāci    .   saṅgho   udāyissa   bhikkhuno   ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
pañcāhaparivāsaṃ   adāsi   .   so   parivasanto  antarā  ekaṃ  āpattiṃ
āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ   antarā
ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya
mūlāya   paṭikassanaṃ   yācati   .  yadi  saṅghassa  pattakallaṃ  saṅgho  udāyiṃ
bhikkhuṃ    antarā   ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
appaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.
     {397.2} Suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji
sañcetanikaṃ  sukkavisaṭṭhiṃ  pañcāhapaṭicchannaṃ  so  saṅghaṃ  ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā     pañcāhapaṭicchannāya    pañcāhaparivāsaṃ
yāci  .  saṅgho  udāyissa  bhikkhuno  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā     pañcāhapaṭicchannāya     pañcāhaparivāsaṃ    adāsi   .
So  parivasanto  antarā  ekaṃ  āpattiṃ  āpajji  sañcetanikaṃ  sukkavisaṭṭhiṃ
appaṭicchannaṃ   so   saṅghaṃ   antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā   appaṭicchannāya   mūlāya   paṭikassanaṃ   yācati   .  saṅgho
udāyiṃ  bhikkhuṃ  antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
appaṭicchannāya   mūlāya   paṭikassati   .   yassāyasmato  khamati  udāyissa
bhikkhuno   antarā   ekissā   āpattiyā   sañcetanikāya  sukkavisaṭṭhiyā
appaṭicchannāya    mūlāya   paṭikassanā   so   tuṇhassa   yassa   nakkhamati
so bhāseyya.
     {397.3}    Dutiyampi    etamatthaṃ    vadāmi    .pe.   tatiyampi
etamatthaṃ    vadāmi   .  suṇātu  me  bhante  saṅgho  ayaṃ  udāyi  bhikkhu
ekaṃ    āpattiṃ    āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ
so    saṅghaṃ    ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā
pañcāhapaṭicchannāya    pañcāhaparivāsaṃ    yāci    .   saṅgho   udāyissa
bhikkhuno     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
pañcāhapaṭicchannāya    pañcāhaparivāsaṃ    adāsi    .   so   parivasanto
antarā   ekaṃ   āpattiṃ   āpajji  sañcetanikaṃ  sukkavisaṭṭhiṃ  appaṭicchannaṃ
So   saṅghaṃ   antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
appaṭicchannāya   mūlāya   paṭikassanaṃ   yācati   .   saṅgho  udāyiṃ  bhikkhuṃ
antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā appaṭicchannāya
mūlāya    paṭikassati    .    yassāyasmato   khamati   udāyissa   bhikkhuno
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
appaṭicchannāya    mūlāya   paṭikassanā   so   tuṇhassa   yassa   nakkhamati
so bhāseyya.
     {397.4}   Paṭikassito  saṅghena  udāyi  bhikkhu  antarā  ekissā
āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya   mūlāya  1-
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [398]  So  parivutthaparivāso  mānattāraho  antarā ekaṃ āpattiṃ
āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ    appaṭicchannaṃ   .   so   bhikkhūnaṃ
ārocesi    ahaṃ    āvuso    ekaṃ   āpattiṃ   āpajjiṃ   sañcetanikaṃ
@Footnote: 1 ito paraṃ paṭikassanantipi paṭikassanātipi pāṭho aññesu potthakesu yebhuyyena
@dissati ṭhapetvā pālimttakavinayavinicchayaṃ. yadi paṭikassananti padaṃ paṭikassitoti
@pade kiriyāvisesanaṃ siyā taṃ abbhito saṅghena udāyi bhikkhūti abbhānapāliyā na
@sameti ettha abbhitoti padassa nikkiriyāvisesanattā. yadi paṭikassanāti padaṃ
@khamatīti pade kattāti gahetabbaṃ taṃ na yujjati aññesu kammesu khamatīti padassa kattuno
@adissamānarūpabhūtapbbattā. tasmā so dubbidho pāṭho ayuttarūpoyeva.
Sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    sohaṃ    saṅghaṃ   ekissā   āpattiyā
sañcetanikāya   sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   pañcāhaparivāsaṃ  yāciṃ
tassa   me   saṅgho   ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
pañcāhapaṭicchannāya     pañcāhaparivāsaṃ     adāsi    sohaṃ    parivasanto
antarā   ekaṃ   āpattiṃ   āpajjiṃ  sañcetanikaṃ  sukkavisaṭṭhiṃ  appaṭicchannaṃ
sohaṃ   saṅghaṃ  antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
appaṭicchannāya   mūlāya   paṭikassanaṃ   yāciṃ   taṃ   maṃ   saṅgho   antarā
ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya
mūlāya    paṭikassi    sohaṃ    parivutthaparivāso   mānattāraho   antarā
ekaṃ   āpattiṃ   āpajjiṃ   sañcetanikaṃ  sukkavisaṭṭhiṃ  appaṭicchannaṃ  kathaṃ  nu
kho  mayā  paṭipajjitabbanti  .  te  bhikkhū  bhagavato etamatthaṃ ārocesuṃ.
Tenahi   bhikkhave   saṅgho   udāyiṃ  bhikkhuṃ  antarā  ekissā  āpattiyā
sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassatu.
     [399]  Evañca  pana  bhikkhave  mūlāya  1-  paṭikassitabbo. Tena
bhikkhave   udāyinā   bhikkhunā   saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā    vuḍḍhānaṃ    bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ  bhante  ekaṃ  āpattiṃ
āpajjiṃ    sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    sohaṃ   saṅghaṃ
ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā  pañcāhapaṭicchannāya
pañcāhaparivāsaṃ   yāciṃ   .   tassa   me   saṅgho  ekissā  āpattiyā
@Footnote: 1 Ma. Yu. mūlāyāti natthi.
Sañcetanikāya     sukkavisaṭṭhiyā     pañcāhapaṭicchannāya    pañcāhaparivāsaṃ
adāsi  .  sohaṃ  parivasanto  antarā  ekaṃ  āpattiṃ  āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ   appaṭicchannaṃ   sohaṃ   saṅghaṃ   antarā  ekissā  āpattiyā
sañcetanikāya   sukkavisaṭṭhiyā  appaṭicchannāya  mūlāya  paṭikassanaṃ  yāciṃ .
Taṃ  maṃ  saṅgho  antarā  ekissā  āpattiyā  sañcetanikāya sukkavisaṭṭhiyā
appaṭicchannāya     mūlāya    paṭikassi    .    sohaṃ    parivutthaparivāso
mānattāraho   antarā   ekaṃ  āpattiṃ  āpajjiṃ  sañcetanikaṃ  sukkavisaṭṭhiṃ
appaṭicchannaṃ    sohaṃ   bhante   saṅghaṃ   antarā   ekissā   āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya    paṭikassanaṃ
yācāmīti. Dutiyampi yācitabbā tatiyampi yācitabbā.
     [400] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {400.1}   suṇātu  me  bhante  saṅgho  ayaṃ  udāyi  bhikkhu  ekaṃ
āpattiṃ     āpajji     sañcetanikaṃ     sukkavisaṭṭhiṃ     pañcāhapaṭicchannaṃ
so    saṅghaṃ    ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā
pañcāhapaṭicchannāya      pañcāhaparivāsaṃ      yāci      .      saṅgho
udāyissa      bhikkhuno      ekissā     āpattiyā     sañcetanikāya
sukkavisaṭṭhiyā     pañcāhapaṭicchannāya     pañcāhaparivāsaṃ    adāsi   .
So    parivasanto    antarā    ekaṃ   āpattiṃ   āpajji   sañcetanikaṃ
sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ   antarā   ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya    paṭikassanaṃ
yāci    .   saṅgho   udāyiṃ   bhikkhuṃ   antarā   ekissā   āpattiyā
Sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya   mūlāya   paṭikassi  .
So   parivutthaparivāso   mānattāraho   antarā  ekaṃ  āpattiṃ  āpajji
sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ   antarā  ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya
paṭikassanaṃ    yācati   .   yadi   saṅghassa   pattakallaṃ    saṅgho   udāyiṃ
bhikkhuṃ    antarā   ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
appaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.
     {400.2}   Suṇātu  me  bhante  saṅgho  ayaṃ  udāyi  bhikkhu  ekaṃ
āpattiṃ     āpajji     sañcetanikaṃ     sukkavisaṭṭhiṃ     pañcāhapaṭicchannaṃ
so    saṅghaṃ    ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā
pañcāhapaṭicchannāya      pañcāhaparivāsaṃ      yāci      .      saṅgho
udāyissa      bhikkhuno      ekissā     āpattiyā     sañcetanikāya
sukkavisaṭṭhiyā            pañcāhapaṭicchannāya           pañcāhaparivāsaṃ
adāsi    .    so   parivasanto   antarā   ekaṃ   āpattiṃ   āpajji
sañcetanikaṃ     sukkavisaṭṭhiṃ     appaṭicchannaṃ     so    saṅghaṃ    antarā
ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya
mūlāya   paṭikassanaṃ   yāci   .  saṅgho  udāyiṃ  bhikkhuṃ  antarā  ekissā
āpattiyā       sañcetanikāya       sukkavisaṭṭhiyā      appaṭicchannāya
mūlāya   paṭikassi   .   so   parivutthaparivāso   mānattāraho   antarā
ekaṃ    āpattiṃ    āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ    appaṭicchannaṃ
so     saṅghaṃ     antarā     ekissā    āpattiyā    sañcetanikāya
sukkavisaṭṭhiyā         appaṭicchannāya         mūlāya        paṭikassanaṃ
Yācati   .   saṅgho   udāyiṃ   bhikkhuṃ   antarā   ekissā   āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā   appaṭicchannāya   mūlāya   paṭikassati  .
Yassāyasmato   khamati   udāyissa  bhikkhuno  antarā  ekissā  āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya    paṭikassanā
so tuṇhassa yassa nakkhamati so bhāseyya.
     {400.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi .pe.
     {400.4}   Paṭikassito  saṅghena  udāyi  bhikkhu  antarā  ekissā
āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya   mūlāya  1-
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 6 page 177-184. https://84000.org/tipitaka/read/roman_read.php?B=6&A=3594              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=3594              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=395&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=24              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]