ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [395]  So  parivasanto  antarā  ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ  appaṭicchannaṃ  .  so  bhikkhūnaṃ  ārocesi  ahaṃ  āvuso  ekaṃ
āpattiṃ     āpajjiṃ     sañcetanikaṃ     sukkavisaṭṭhiṃ     pañcāhapaṭicchannaṃ
sohaṃ    saṅghaṃ    ekissā    āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
pañcāhapaṭicchannāya   pañcāhaparivāsaṃ   yāciṃ  tassa  me  saṅgho  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
pañcāhaparivāsaṃ   adāsi   sohaṃ   parivasanto   antarā   ekaṃ   āpattiṃ
āpajjiṃ   sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ   kathaṃ   nu   kho  mayā
paṭipajjitabbanti  .  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  tenahi
bhikkhave    saṅgho    udāyiṃ    bhikkhuṃ   antarā   ekissā   āpattiyā
sañcetanikāya        sukkavisaṭṭhiyā        appaṭicchannāya       mūlāya
paṭikassatu.
     [396]   Evañca   pana  bhikkhave  mūlāya  paṭikassitabbo  .  tena
bhikkhave   udāyinā   bhikkhunā   saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā    vuḍḍhānaṃ    bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ  bhante  ekaṃ  āpattiṃ
āpajjiṃ    sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    sohaṃ   saṅghaṃ

--------------------------------------------------------------------------------------------- page178.

Ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ . tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāha- parivāsaṃ adāsi . sohaṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yācāmīti . dutiyampi yācitabbā tatiyampi yācitabbā. [397] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {397.1} suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi . so parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

--------------------------------------------------------------------------------------------- page179.

{397.2} Suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi . So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yācati . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassati . yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanā so tuṇhassa yassa nakkhamati so bhāseyya. {397.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi . so parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ

--------------------------------------------------------------------------------------------- page180.

So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yācati . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassati . yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanā so tuṇhassa yassa nakkhamati so bhāseyya. {397.4} Paṭikassito saṅghena udāyi bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya 1- khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [398] So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ . so bhikkhūnaṃ ārocesi ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ @Footnote: 1 ito paraṃ paṭikassanantipi paṭikassanātipi pāṭho aññesu potthakesu yebhuyyena @dissati ṭhapetvā pālimttakavinayavinicchayaṃ. yadi paṭikassananti padaṃ paṭikassitoti @pade kiriyāvisesanaṃ siyā taṃ abbhito saṅghena udāyi bhikkhūti abbhānapāliyā na @sameti ettha abbhitoti padassa nikkiriyāvisesanattā. yadi paṭikassanāti padaṃ @khamatīti pade kattāti gahetabbaṃ taṃ na yujjati aññesu kammesu khamatīti padassa kattuno @adissamānarūpabhūtapbbattā. tasmā so dubbidho pāṭho ayuttarūpoyeva.

--------------------------------------------------------------------------------------------- page181.

Sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi sohaṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāciṃ taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi sohaṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ kathaṃ nu kho mayā paṭipajjitabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Tenahi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassatu. [399] Evañca pana bhikkhave mūlāya 1- paṭikassitabbo. Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ . tassa me saṅgho ekissā āpattiyā @Footnote: 1 Ma. Yu. mūlāyāti natthi.

--------------------------------------------------------------------------------------------- page182.

Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi . sohaṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāciṃ . Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi . sohaṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yācāmīti. Dutiyampi yācitabbā tatiyampi yācitabbā. [400] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {400.1} suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi . So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā

--------------------------------------------------------------------------------------------- page183.

Sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi . So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikasseyya. Esā ñatti. {400.2} Suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi . so parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi . so parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ

--------------------------------------------------------------------------------------------- page184.

Yācati . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassati . Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanā so tuṇhassa yassa nakkhamati so bhāseyya. {400.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. {400.4} Paṭikassito saṅghena udāyi bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya 1- khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.


             The Pali Tipitaka in Roman Character Volume 6 page 177-184. https://84000.org/tipitaka/read/roman_read.php?B=6&A=3594&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=3594&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=395&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=24              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]