ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [43]   Tena    kho  pana  samayena  āyasmā  seyyasako  bālo
hoti    abyatto    āpattibahulo    anapadāno    gihisaṃsaṭṭho   viharati
ananulomikehi   gihisaṃsaggehi   apissu   bhikkhū   pakatattā   1-   parivāsaṃ
dentā    mūlāya    paṭikassantā   mānattaṃ   dentā   abbhentā  .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   āyasmā   seyyasako   bālo   bhavissati   abyatto
āpattibahulo     anapadāno    gihisaṃsaṭṭho    viharissati    ananulomikehi
@Footnote: 1 Ma. Yu. pakatā.

--------------------------------------------------------------------------------------------- page19.

Gihisaṃsaggehi apissu bhikkhū pakatattā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentāti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. [44] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave seyyasako bhikkhu bālo hoti 1- abyatto āpattibahulo anapadāno gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi apissu bhikkhū pakatattā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentāti . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ bhikkhave tassa moghapurisassa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma so bhikkhave moghapuriso bālo bhavissati abyatto āpattibahulo anapadāno gihisaṃsaṭṭho viharissati ananulomikehi gihisaṃsaggehi apissu bhikkhū pakatattā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave saṅgho seyyasakassa bhikkhuno niyassakammaṃ karotu nissāya te vatthabbanti . evañca pana bhikkhave kātabbaṃ . Paṭhamaṃ seyyasako bhikkhu codetabbo codetvā sāretabbo sāretvā āpatti āropetabbā āpattiṃ āropetvā byattena @Footnote: 1 Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page20.

Bhikkhunā paṭibalena saṅgho ñāpetabbo {44.1} suṇātu me bhante saṅgho ayaṃ seyyasako bhikkhu bālo hoti abyatto āpattibahulo anapadāno gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi apissu bhikkhū pakatattā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā . yadi saṅghassa pattakallaṃ saṅgho seyyasakassa bhikkhuno niyassakammaṃ kareyya nissāya te vatthabbanti. Esā ñatti. {44.2} Suṇātu me bhante saṅgho ayaṃ seyyasako bhikkhu bālo hoti abyatto āpattibahulo anapadāno gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi apissu bhikkhū pakatattā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā . Saṅgho seyyasakassa bhikkhuno niyassakammaṃ karoti nissāya te vatthabbanti . yassāyasmato khamati seyyasakassa bhikkhuno niyassakammassa karaṇaṃ nissāya te vatthabbanti so tuṇhassa yassa nakkhamati so bhāseyya. {44.3} Dutiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ seyyasako bhikkhu bālo hoti abyatto āpattibahulo anapadāno gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi apissu bhikkhū pakatattā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā . saṅgho seyyasakassa bhikkhuno niyassakammaṃ karoti nissāya te vatthabbanti . yassāyasmato khamati seyyasakassa bhikkhuno niyassakammassa

--------------------------------------------------------------------------------------------- page21.

Karaṇaṃ nissāya te vatthabbanti so tuṇhassa yassa nakkhamati so bhāseyya. {44.4} Tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho .pe. So tuṇhassa yassa nakkhamati so bhāseyya. {44.5} Kataṃ saṅghena seyyasakassa bhikkhuno niyassakammaṃ nissāya te vatthabbanti khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti. [45] Tīhi bhikkhave aṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca asammukhā kataṃ hoti appaṭipucchā kataṃ hoti appaṭiññāya kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [46] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca anāpattiyā kataṃ hoti adesanāgāminiyā āpattiyā kataṃ hoti desitāya āpattiyā kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [47] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca acodetvā kataṃ hoti asāretvā kataṃ hoti āpattiṃ anāropetvā kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ

--------------------------------------------------------------------------------------------- page22.

Adhammakammañceva hoti avinayakammañca duvūpasantañca. [48] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca asammukhā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [49] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca appaṭipucchā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [50] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca appaṭiññāya kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [51] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca anāpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva

--------------------------------------------------------------------------------------------- page23.

Hoti avinayakammañca duvūpasantañca. [52] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca adesanāgāminiyā āpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [53] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca desitāya āpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [54] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca acodetvā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [55] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca asāretvā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva

--------------------------------------------------------------------------------------------- page24.

Hoti avinayakammañca duvūpasantañca. [56] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca āpattiṃ anāropetvā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. Adhammakamme dvādasakaṃ niṭṭhitaṃ. [57] Tīhi bhikkhave aṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca sammukhā kataṃ hoti paṭipucchā kataṃ hoti paṭiññāya kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. [58] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca āpattiyā kataṃ hoti desanāgāminiyā āpattiyā kataṃ hoti adesitāya āpattiyā kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. [59] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca codetvā kataṃ hoti sāretvā kataṃ hoti āpattiṃ āropetvā kataṃ

--------------------------------------------------------------------------------------------- page25.

Hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. [60] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca sammukhā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. [61] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca paṭipucchā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. [62] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca paṭiññāya kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. [63] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca āpattiyā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi

--------------------------------------------------------------------------------------------- page26.

Kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. [64] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca desanāgāminiyā āpattiyā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. [65] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca adesitāya āpattiyā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. [66] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca codetvā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. [67] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca sāretvā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi

--------------------------------------------------------------------------------------------- page27.

Kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. [68] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca āpattiṃ āropetvā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca. Dhammakamme dvādasakaṃ niṭṭhitaṃ


             The Pali Tipitaka in Roman Character Volume 6 page 18-27. https://84000.org/tipitaka/read/roman_read.php?B=6&A=361&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=361&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=43&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=43              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5710              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5710              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]