ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [433]    So    ciṇṇamānatto   abbhānāraho   antarā   ekaṃ
āpattiṃ    āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ  .
So    bhikkhūnaṃ   ārocesi   ahaṃ   āvuso   ekaṃ   āpattiṃ   āpajjiṃ
sañcetanikaṃ    sukkavisaṭṭhiṃ   pakkhapaṭicchannaṃ   .pe.   sohaṃ   ciṇṇamānatto
abbhānāraho   antarā   ekaṃ  āpattiṃ  āpajjiṃ  sañcetanikaṃ  sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ     kathaṃ    nu    kho    mayā    paṭipajjitabbanti   .
Te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  tenahi  bhikkhave  saṅgho
udāyiṃ     bhikkhuṃ    antarā    ekissā    āpattiyā    sañcetanikāya
sukkavisaṭṭhiyā    pañcāhapaṭicchannāya    mūlāya    paṭikassitvā    purimāya
āpattiyā samodhānaparivāsaṃ datvā chārattaṃ mānattaṃ detu.
     [434] Evañca pana bhikkhave mūlāya paṭikassitabbo .pe.
     [435]  Evañca  pana  bhikkhave purimāya āpattiyā samodhānaparivāso
dātabbo .pe.
     [436]  Evañca  pana  bhikkhave  chārattaṃ  mānattaṃ  dātabbaṃ  .pe.
Deti   .pe.   dinnaṃ   saṅghena   udāyissa  bhikkhuno  antarā  ekissā
āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   chārattaṃ
mānattaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [437]   So   ciṇṇamānatto   bhikkhūnaṃ   ārocesi  ahaṃ  āvuso
ekaṃ    āpattiṃ    āpajjiṃ    sañcetanikaṃ    sukkavisaṭṭhiṃ   pakkhapaṭicchannaṃ
.pe.   sohaṃ   ciṇṇamānatto   kathaṃ   nu  kho  mayā  paṭipajjitabbanti .
Te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  tenahi  bhikkhave  saṅgho
udāyiṃ bhikkhuṃ abbhetu.
     [438]   Evañca   pana  bhikkhave  abbhetabbo  .  tena  bhikkhave
udāyinā   bhikkhunā   saṅghaṃ   upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
vuḍḍhānaṃ    bhikkhūnaṃ    pāde    vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ
paggahetvā   evamassa   vacanīyo   ahaṃ  bhante  ekaṃ  āpattiṃ  āpajjiṃ
sañcetanikaṃ    sukkavisaṭṭhiṃ    pakkhapaṭicchannaṃ    sohaṃ    saṅghaṃ    ekissā
āpattiyā       sañcetanikāya      sukkavisaṭṭhiyā      pakkhapaṭicchannāya
pakkhaparivāsaṃ    yāciṃ    tassa    me    saṅgho   ekissā   āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    pakkhapaṭicchannāya   pakkhaparivāsaṃ   adāsi
sohaṃ    parivasanto    antarā   ekaṃ   āpattiṃ   āpajjiṃ   sañcetanikaṃ
sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    sohaṃ    saṅghaṃ    antarā    ekissā
āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   mūlāya
paṭikassanaṃ    yāciṃ   taṃ   maṃ   saṅgho   antarā   ekissā   āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    pañcāhapaṭicchannāya    mūlāya   paṭikassi
sohaṃ   saṅghaṃ  antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
pañcāhapaṭicchannāya    purimāya    āpattiyā    samodhānaparivāsaṃ    yāciṃ
Tassa    me   saṅgho   antarā   ekissā   āpattiyā   sañcetanikāya
sukkavisaṭṭhiyā       pañcāhapaṭicchannāya       purimāya       āpattiyā
samodhānaparivāsaṃ adāsi
     {438.1}    sohaṃ    parivutthaparivāso    mānattāraho   antarā
ekaṃ    āpattiṃ    āpajjiṃ   sañcetanikaṃ   sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ
sohaṃ   saṅghaṃ  antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
pañcāhapaṭicchannāya    mūlāya    paṭikassanaṃ    yāciṃ    taṃ    maṃ   saṅgho
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
pañcāhapaṭicchannāya   mūlāya   paṭikassi   sohaṃ   saṅghaṃ  antarā  ekissā
āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   purimāya
āpattiyā    samodhānaparivāsaṃ    yāciṃ   tassa   me   saṅgho   antarā
ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā  pañcāhapaṭicchannāya
purimāya āpattiyā samodhānaparivāsaṃ adāsi
     {438.2}  sohaṃ  parivutthaparivāso  saṅghaṃ  tissannaṃ āpattīnaṃ chārattaṃ
mānattaṃ   yāciṃ  tassa  me  saṅgho  tissannaṃ  āpattīnaṃ  chārattaṃ  mānattaṃ
adāsi  sohaṃ  mānattaṃ  caranto  antarā  ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    sohaṃ    saṅghaṃ    antarā    ekissā
āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   mūlāya
paṭikassanaṃ    yāciṃ   taṃ   maṃ   saṅgho   antarā   ekissā   āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    pañcāhapaṭicchannāya    mūlāya   paṭikassi
sohaṃ   saṅghaṃ  antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya    purimāya    āpattiyā    samodhānaparivāsaṃ    yāciṃ
tassa    me   saṅgho   antarā   ekissā   āpattiyā   sañcetanikāya
sukkavisaṭṭhiyā       pañcāhapaṭicchannāya       purimāya       āpattiyā
samodhānaparivāsaṃ adāsi
     {438.3}   sohaṃ   parivutthaparivāso   saṅghaṃ   antarā   ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
chārattaṃ  mānattaṃ  yāciṃ  tassa  me  saṅgho  antarā  ekissā āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    pañcāhapaṭicchannāya   chārattaṃ   mānattaṃ
adāsi   sohaṃ   [1]-   ciṇṇamānatto   abbhānāraho   antarā   ekaṃ
āpattiṃ    āpajjiṃ    sañcetanikaṃ   sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ   sohaṃ
saṅghaṃ    antarā   ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
pañcāhapaṭicchannāya    mūlāya    paṭikassanaṃ    yāciṃ    taṃ    maṃ   saṅgho
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
pañcāhapaṭicchannāya   mūlāya   paṭikassi   sohaṃ   saṅghaṃ  antarā  ekissā
āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   purimāya
āpattiyā    samodhānaparivāsaṃ    yāciṃ   tassa   me   saṅgho   antarā
ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā  pañcāhapaṭicchannāya
purimāya   āpattiyā   samodhānaparivāsaṃ   adāsi   sohaṃ  parivutthaparivāso
saṅghaṃ       antarā      ekissā      āpattiyā      sañcetanikāya
sukkavisaṭṭhiyā     pañcāhapaṭicchannāya     chārattaṃ     mānattaṃ     yāciṃ
tassa    me   saṅgho   antarā   ekissā   āpattiyā   sañcetanikāya
@Footnote: 1 Ma. bhante.
Sukkavisaṭṭhiyā     pañcāhapaṭicchannāya     chārattaṃ     mānattaṃ    adāsi
sohaṃ   bhante   ciṇṇamānatto   saṅghaṃ   abbhānaṃ   yācāmīti  .  dutiyampi
yācitabbaṃ tatiyampi yācitabbaṃ.
     [439] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {439.1}  suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ   pakkhapaṭicchannaṃ   so  saṅghaṃ  ekissā
āpattiyā       sañcetanikāya      sukkavisaṭṭhiyā      pakkhapaṭicchannāya
pakkhaparivāsaṃ   yāci  .  saṅgho  udāyissa  bhikkhuno  ekissā  āpattiyā
sañcetanikāya      sukkavisaṭṭhiyā      pakkhapaṭicchannāya      pakkhaparivāsaṃ
adāsi.
     {439.2}   So   parivasanto   antarā   ekaṃ  āpattiṃ  āpajji
sañcetanikaṃ   sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ  so  saṅghaṃ  antarā  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
mūlāya   paṭikassanaṃ   yāci   .  saṅgho  udāyiṃ  bhikkhuṃ  antarā  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
mūlāya   paṭikassi    .   so   saṅghaṃ   antarā   ekissā   āpattiyā
sañcetanikāya       sukkavisaṭṭhiyā      pañcāhapaṭicchannāya      purimāya
āpattiyā   samodhānaparivāsaṃ   yāci   .   saṅgho   udāyissa   bhikkhuno
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi.
     {439.3}   So   parivutthaparivāso   mānattāraho  antarā  ekaṃ
āpattiṃ āpajji sañcetanikaṃ
Sukkavisaṭṭhiṃ     pañcāhapaṭicchannaṃ    so    saṅghaṃ    antarā    ekissā
āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   mūlāya
paṭikassanaṃ  yāci  .  saṅgho  udāyiṃ  bhikkhuṃ  antarā  ekissā  āpattiyā
sañcetanikāya   sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   mūlāya   paṭikassi .
So   saṅghaṃ   antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
pañcāhapaṭicchannāya   purimāya   āpattiyā   samodhānaparivāsaṃ   yāci  .
Saṅgho   udāyissa  bhikkhuno  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   purimāya  āpattiyā  samodhānaparivāsaṃ
adāsi.
     {439.4}    So   parivutthaparivāso   saṅghaṃ   tissannaṃ   āpattīnaṃ
chārattaṃ   mānattaṃ   yāci   .   saṅgho   udāyissa   bhikkhuno   tissannaṃ
āpattīnaṃ   chārattaṃ  mānattaṃ  adāsi  .  so  mānattaṃ  caranto  antarā
ekaṃ    āpattiṃ    āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ
so   saṅghaṃ   antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
pañcāhapaṭicchannāya    mūlāya    paṭikassanaṃ   yāci   .   saṅgho   udāyiṃ
bhikkhuṃ    antarā   ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi.
     {439.5}  So  saṅghaṃ  antarā  ekissā  āpattiyā sañcetanikāya
sukkavisaṭṭhiyā       pañcāhapaṭicchannāya       purimāya       āpattiyā
samodhānaparivāsaṃ  yāci  .  saṅgho  udāyissa  bhikkhuno  antarā  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
purimāya     āpattiyā     samodhānaparivāsaṃ     adāsi     .     so
Parivutthaparivāso   saṅghaṃ   antarā   ekissā   āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā    pañcāhapaṭicchannāya    chārattaṃ    mānattaṃ    yāci  .
Saṅgho   udāyissa  bhikkhuno  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   chārattaṃ   mānattaṃ   adāsi  .  so
ciṇṇamānatto  abbhānāraho  antarā  ekaṃ  āpattiṃ  āpajji  sañcetanikaṃ
sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ   so  saṅghaṃ  antarā  ekissā  āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    pañcāhapaṭicchannāya   mūlāya   paṭikassanaṃ
yāci  .  saṅgho  udāyiṃ  bhikkhuṃ  antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   mūlāya   paṭikassi   .   so   saṅghaṃ
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
pañcāhapaṭicchannāya   purimāya   āpattiyā   samodhānaparivāsaṃ   yāci  .
Saṅgho   udāyissa  bhikkhuno  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   purimāya  āpattiyā  samodhānaparivāsaṃ
adāsi.
     {439.6}  So  parivutthaparivāso  saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    pañcāhapaṭicchannāya   chārattaṃ   mānattaṃ
yāci   .   saṅgho   udāyissa   bhikkhuno  antarā  ekissā  āpattiyā
sañcetanikāya       sukkavisaṭṭhiyā      pañcāhapaṭicchannāya      chārattaṃ
mānattaṃ   adāsi   .   so   ciṇṇamānatto   saṅghaṃ  abbhānaṃ  yācati .
Yadi   saṅghassa   pattakallaṃ   saṅgho   udāyiṃ  bhikkhuṃ  abbheyya  .  esā
ñatti.
     {439.7}   Suṇātu  me  bhante  saṅgho  ayaṃ  udāyi  bhikkhu  ekaṃ
Āpattiṃ    āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ   pakkhapaṭicchannaṃ   .pe.
So   ciṇṇamānatto   saṅghaṃ   abbhānaṃ   yācati  .  saṅgho  udāyiṃ  bhikkhuṃ
abbheti   .   yassāyasmato   khamati   udāyissa   bhikkhuno  abbhānaṃ  so
tuṇhassa    yassa   nakkhamati   so   bhāseyya   .   dutiyampi   etamatthaṃ
vadāmi   .pe.   tatiyampi   etamatthaṃ   vadāmi  .pe.  abbhīto  saṅghena
udāyi    bhikkhu    khamati    saṅghassa    tasmā    tuṇhī   .   evametaṃ
dhārayāmīti.
                     Sukkavisaṭṭhi samattā



             The Pali Tipitaka in Roman Character Volume 6 page 211-218. https://84000.org/tipitaka/read/roman_read.php?B=6&A=4298              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=4298              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=433&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=31              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]