ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [456]   Tena   kho   pana   samayena   aññataro   bhikkhu   dve
saṅghādisesā   āpattiyo   āpanno   hoti   dvemāsapaṭicchannāyo .
Tassa   etadahosi   ahaṃ   kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ
dvemāsapaṭicchannāyo      yannūnāhaṃ     saṅghaṃ     dvinnaṃ     āpattīnaṃ
dvemāsapaṭicchannānaṃ  ekamāsaparivāsaṃ  yāceyyanti  .  so  saṅghaṃ  dvinnaṃ
āpattīnaṃ    dvemāsapaṭicchannānaṃ    ekamāsaparivāsaṃ   yāci   .   tassa
saṅgho    dvinnaṃ    āpattīnaṃ    dvemāsapaṭicchannānaṃ    ekamāsaparivāsaṃ
adāsi    .    tassa   parivasantassa   lajjidhammo   okkami   ahaṃ   kho
dve   saṅghādisesā   āpattiyo   āpajjiṃ  dvemāsapaṭicchannāyo  tassa
me   etadahosi   ahaṃ   kho   dve  saṅghādisesā  āpattiyo  āpajjiṃ
dvemāsapaṭicchannāyo      yannūnāhaṃ     saṅghaṃ     dvinnaṃ     āpattīnaṃ
dvemāsapaṭicchannānaṃ   ekamāsaparivāsaṃ   yāceyyanti  sohaṃ  saṅghaṃ  dvinnaṃ
āpattīnaṃ    dvemāsapaṭicchannānaṃ   ekamāsaparivāsaṃ   yāciṃ   tassa   me
saṅgho    dvinnaṃ    āpattīnaṃ    dvemāsapaṭicchannānaṃ    ekamāsaparivāsaṃ
adāsi    tassa    me   parivasantassa   lajjidhammo   okkami   yannūnāhaṃ

--------------------------------------------------------------------------------------------- page235.

Saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti. {456.1} So bhikkhūnaṃ ārocesi ahaṃ kho āvuso dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi tassa me parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi tassa me parivasantassa lajjidhammo okkami yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti kathaṃ nu kho mayā paṭipajjitabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave saṅgho tassa bhikkhuno

--------------------------------------------------------------------------------------------- page236.

Dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ detu. [457] Evañca pana bhikkhave dātabbo . tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi tassa me parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ tassa me saṅgho davinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi tassa me parivasantassa lajjidhammo okkami yannūnānaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti sohaṃ bhante

--------------------------------------------------------------------------------------------- page237.

Saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yācāmīti. Dutiyampi yācitabbo tatiyampi yācitabbo. [458] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {458.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo . tassa etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti . so saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāci . Tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi . Tassa parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi tassa me parivasantassa lajjidhammo okkami yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti . so saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yācati .

--------------------------------------------------------------------------------------------- page238.

Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ dadeyya . Esā ñatti. {458.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo . Tassa etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti . so saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāci . tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi . tassa parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi tassa me parivasantassa lajjidhammo okkami yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti . so saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yācati . saṅgho itthannāmassa bhikkhuno

--------------------------------------------------------------------------------------------- page239.

Dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ deti . Yassāyasmato khamati itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarassapi māsaparivāsassa 1- dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {458.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. dinno saṅghena itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itaropi māsaparivāso 2- khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {458.4} Tena bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā. [459] Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo . tassa evaṃ hoti ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti . so saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yācati . tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ deti . tassa parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo @Footnote: 1 Ma. Yu. itarampi māsaṃ parivāsassa . 2 Ma. Yu. itarampi māsaṃ parivāso.

--------------------------------------------------------------------------------------------- page240.

Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi tassa me parivasantassa lajjidhammo okkami yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti . so saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yācati . tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ deti . tena bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā. [460] Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo ekaṃ māsaṃ jānāti ekaṃ māsaṃ na jānāti . so saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ jānāti taṃ māsaṃ parivāsaṃ yācati . tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ jānāti taṃ māsaṃ parivāsaṃ deti . so parivasanto itarampi māsaṃ jānāti . Tassa evaṃ hoti ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo ekaṃ māsaṃ jāniṃ ekaṃ māsaṃ na jāniṃ sohaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ jāniṃ taṃ māsaṃ parivāsaṃ yāciṃ tassa me saṅgho dvinnaṃ āpattīnaṃ

--------------------------------------------------------------------------------------------- page241.

Dvemāsapaṭicchannānaṃ yaṃ māsaṃ jāniṃ taṃ māsaṃ parivāsaṃ adāsi sohaṃ parivasanto itarampi māsaṃ jānāmi yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti . So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yācati . tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ deti . tena bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā. [461] Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo ekaṃ māsaṃ sarati ekaṃ māsaṃ na sarati . so saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ sarati taṃ māsaṃ parivāsaṃ yācati . tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ sarati taṃ māsaṃ parivāsaṃ deti . so parivasanto itarampi māsaṃ sarati . tassa evaṃ hoti ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo ekaṃ māsaṃ sariṃ ekaṃ māsaṃ na sariṃ sohaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ sariṃ taṃ māsaṃ parivāsaṃ yāciṃ tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ sariṃ taṃ māsaṃ parivāsaṃ adāsi sohaṃ parivasanto itarampi māsaṃ sarāmi yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti . so saṅghaṃ

--------------------------------------------------------------------------------------------- page242.

Dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yācati . Tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ deti . tena bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā. [462] Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo ekaṃ māsaṃ nibbematiko ekaṃ māsaṃ vematiko . so saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ nibbematiko taṃ māsaṃ parivāsaṃ yācati . tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ nibbematiko taṃ māsaṃ parivāsaṃ deti . so parivasanto itarampi māsaṃ nibbematiko hoti . tassa evaṃ hoti ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo ekaṃ māsaṃ nibbematiko ekaṃ māsaṃ vematiko sohaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ nibbematiko taṃ māsaṃ parivāsaṃ yāciṃ tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ nibbematiko taṃ māsaṃ parivāsaṃ adāsi sohaṃ parivasanto itarampi māsaṃ nibbematiko yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti . So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yācati . tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ deti . tena

--------------------------------------------------------------------------------------------- page243.

Bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā. [463] Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo eko māso jānapaṭicchanno eko māso ajānapaṭicchanno . so saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yācati . tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ deti . tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo . so evaṃ vadeti kiṃ ayaṃ āvuso bhikkhu āpanno kissāyaṃ bhikkhu parivasatīti . te evaṃ vadenti ayaṃ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo eko māso jānapaṭicchanno eko māso ajānapaṭicchanno so saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yāci tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ adāsi tāyo ayaṃ āvuso bhikkhu āpanno tāsāyaṃ bhikkhu parivasatīti . so evaṃ vadeti yvāyaṃ āvuso māso jānapaṭicchanno dhammikaṃ tassa māsassa parivāsadānaṃ dhammatā rūhati yo ca khvāyaṃ āvuso māso ajānapaṭicchanno adhammikaṃ tassa māsassa parivāsadānaṃ adhammatā na rūhati etassa 1- @Footnote: 1 Ma. ekassa. evamuparipi.

--------------------------------------------------------------------------------------------- page244.

Āvuso māsassa bhikkhu mānattārahoti. [464] Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo eko māso saramānapaṭicchanno eko māso asaramānapaṭicchanno . so saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yācati . tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ deti . tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo . so evaṃ vadeti kiṃ ayaṃ āvuso bhikkhu āpanno kissāyaṃ bhikkhu parivasatīti. {464.1} Te evaṃ vadenti ayaṃ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo eko māso saramānapaṭicchanno eko māso asaramānapaṭicchanno so saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yāci tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ adāsi tāyo ayaṃ āvuso bhikkhu āpanno tāsāyaṃ bhikkhu parivasatīti . so evaṃ vadeti yvāyaṃ āvuso māso saramānapaṭicchanno dhammikaṃ tassa māsassa parivāsadānaṃ dhammatā rūhati yo ca khvāyaṃ āvuso māso asaramānapaṭicchanno adhammikaṃ tassa māsassa parivāsadānaṃ adhammatā na rūhati etassa āvuso māsassa bhikkhu mānattārahoti.

--------------------------------------------------------------------------------------------- page245.

[465] Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo eko māso nibbematikapaṭicchanno eko māso vematikapaṭicchanno . so saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yācati . saṅgho tassa 1- dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ deti . tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo . so evaṃ vadeti kiṃ ayaṃ āvuso bhikkhu āpanno kissāyaṃ bhikkhu parivasatīti. {465.1} Te evaṃ vadenti ayaṃ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo eko māso nibbematikapaṭicchanno eko māso vematikapaṭicchanno so saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yāci tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ adāsi tāyo ayaṃ āvuso bhikkhu āpanno tāsāyaṃ bhikkhu parivasatīti. So evaṃ vadeti yvāyaṃ āvuso māso nibbematikapaṭicchanno dhammikaṃ tassa māsassa parivāsadānaṃ dhammatā rūhati yo ca khvāyaṃ āvuso māso vematikapaṭicchanno adhammikaṃ tassa māsassa parivāsadānaṃ adhammatā na rūhati etassa āvuso māsassa bhikkhu mānattārahoti.


             The Pali Tipitaka in Roman Character Volume 6 page 234-245. https://84000.org/tipitaka/read/roman_read.php?B=6&A=4774&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=4774&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=456&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=34              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]