ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

                                           Samathakkhandhakaṃ
     [585]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū  asammukhībhūtānaṃ  bhikkhūnaṃ  kammāni  karonti  tajjanīyampi  1-  niyassampi
pabbājanīyampi  paṭisāraṇīyampi  ukkhepanīyampi  2- . Ye te bhikkhū appicchā
.pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  chabbaggiyā
bhikkhū     asammukhībhūtānaṃ    bhikkhūnaṃ    kammāni    karissanti    tajjanīyampi
niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampīti.
     {585.1}  Athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ .pe.
Saccaṃ   kira   bhikkhave   chabbaggiyā  bhikkhū  asammukhībhūtānaṃ  bhikkhūnaṃ  kammāni
karonti     tajjanīyampi     niyassampi     pabbājanīyampi    paṭisāraṇīyampi
ukkhepanīyampīti. Saccaṃ bhagavāti.
     {585.2}   Vigarahi   buddho   bhagavā   ananucchavikaṃ  bhikkhave  tesaṃ
moghapurisānaṃ      ananulomikaṃ      appaṭirūpaṃ     assāmaṇakaṃ     akappiyaṃ
akaraṇīyaṃ   kathaṃ   hi   nāma   te   bhikkhave   moghapurisā   asammukhībhūtānaṃ
bhikkhūnaṃ    kammāni    karissanti    tajjanīyampi   niyassampi   pabbājanīyampi
paṭisāraṇīyampi    ukkhepanīyampi    netaṃ    bhikkhave    appasannānaṃ   vā
pasādāya   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā  bhikkhū  āmantesi
na   bhikkhave   asammukhībhūtānaṃ   bhikkhūnaṃ   kammaṃ   kātabbaṃ   tajjanīyaṃ   vā
niyassaṃ   vā   pabbājanīyaṃ   vā   paṭisāraṇīyaṃ  vā  ukkhepanīyaṃ  vā  yo
@Footnote: 1 Yu. tajjaniyampi. evamuparipi  2 Yu. pabbājanīyampi paṭisāraṇīyampi
@ukkhepanīyampi evamuparipi.
Kareyya āpatti dukkaṭassa.
     [586]   Adhammavādī   puggalo   adhammavādī  sambahulā  adhammavādī
saṅgho dhammavādī puggalo dhammavādī sambahulā dhammavādī saṅgho.
     [587]    Adhammavādī   puggalo   dhammavādiṃ   puggalaṃ   saññāpeti
nijjhāpeti   pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo
ayaṃ  vinayo  idaṃ  satthusāsanaṃ  imaṃ  gaṇhāhi  imaṃ  rocehīti  evañce  taṃ
adhikaraṇaṃ    vūpasammati   adhammena   vūpasammati   sammukhāvinayapaṭirūpakena  .
Adhammavādī    puggalo    dhammavādī   sambahule   saññāpeti   nijjhāpeti
pekkheti  anupekkheti  dasseti  anudasseti  ayaṃ  dhammo  ayaṃ  vinayo idaṃ
satthusāsanaṃ  imaṃ  gaṇhatha  imaṃ  rocethāti  evañce  taṃ  adhikaraṇaṃ vūpasammati
adhammena   vūpasammati   sammukhāvinayapaṭirūpakena   .   adhammavādī   puggalo
dhammavādiṃ   saṅghaṃ  saññāpeti  nijjhāpeti  pekkheti  anupekkheti  dasseti
anudasseti  ayaṃ  dhammo  ayaṃ  vinayo  idaṃ  satthusāsanaṃ  imaṃ  gaṇhāhi  imaṃ
rocehīti    evañce   taṃ   adhikaraṇaṃ   vūpasammati   adhammena   vūpasammati
sammukhāvinayapaṭirūpakena.
     {587.1}   Adhammavādī   sambahulā  dhammavādiṃ  puggalaṃ  saññāpenti
nijjhāpenti   pekkhenti   anupekkhenti   dassenti   anudassenti   ayaṃ
dhammo  ayaṃ  vinayo  idaṃ  satthusāsanaṃ imaṃ gaṇhāhi imaṃ rocehīti evañce taṃ
adhikaraṇaṃ    vūpasammati   adhammena   vūpasammati   sammukhāvinayapaṭirūpakena  .
Adhammavādī   sambahulā   dhammavādī   sambahule   saññāpenti  nijjhāpenti
pekkhenti   anupekkhenti   dassenti   anudassenti   ayaṃ   dhammo  ayaṃ
vinayo   idaṃ   satthusāsanaṃ   imaṃ   gaṇhatha   imaṃ   rocethāti   evañce
taṃ   adhikaraṇaṃ   vūpasammati   adhammena  vūpasammati  sammukhāvinayapaṭirūpakena .
Adhammavādī       sambahulā      dhammavādiṃ      saṅghaṃ      saññāpenti
nijjhāpenti   pekkhenti   anupekkhenti   dassenti   anudassenti   ayaṃ
dhammo    ayaṃ   vinayo   idaṃ   satthusāsanaṃ   imaṃ   gaṇhāhi   1-   imaṃ
rocehīti   2-   evañce   taṃ  adhikaraṇaṃ  vūpasammati  adhammena  vūpasammati
sammukhāvinayapaṭirūpakena.
     {587.2}   Adhammavādī   saṅgho   dhammavādiṃ   puggalaṃ   saññāpeti
nijjhāpeti   pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo
ayaṃ  vinayo  idaṃ  satthusāsanaṃ  imaṃ  gaṇhāhi  imaṃ  rocehīti  evañce  taṃ
adhikaraṇaṃ    vūpasammati   adhammena   vūpasammati   sammukhāvinayapaṭirūpakena  .
Adhammavādī    saṅgho    dhammavādī    sambahule   saññāpeti   nijjhāpeti
pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo  ayaṃ  vinayo
idaṃ   satthusāsanaṃ   imaṃ   gaṇhatha  imaṃ  rocethāti  evañce  taṃ  adhikaraṇaṃ
vūpasammati      adhammena     vūpasammati     sammukhāvinayapaṭirūpakena    .
Adhammavādī   saṅgho   dhammavādiṃ   saṅghaṃ  saññāpeti  nijjhāpeti  pekkheti
anupekkheti  dasseti  anudasseti  ayaṃ  dhammo  ayaṃ  vinayo idaṃ satthusāsanaṃ
imaṃ    gaṇhāhi   imaṃ   rocehīti   evañce   taṃ   adhikaraṇaṃ   vūpasammati
@Footnote: 1 Ma. gaṇhatha. evamuparipi .  2 Ma. rocethāti. evamuparipi.
Adhammena vūpasammati sammukhāvinayapaṭirūpakena.
                  Kaṇhapakkhanavakaṃ niṭṭhitaṃ.
     [588]    Dhammavādī   puggalo   adhammavādiṃ   puggalaṃ   saññāpeti
nijjhāpeti   pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo
ayaṃ    vinayo    idaṃ    satthusāsanaṃ    imaṃ   gaṇhāhi   imaṃ   rocehīti
evañce   taṃ  adhikaraṇaṃ  vūpasammati  dhammena  vūpasammati  sammukhāvinayena .
Dhammavādī      puggalo      adhammavādī      sambahule      saññāpeti
nijjhāpeti   pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo
ayaṃ    vinayo    idaṃ    satthusāsanaṃ    imaṃ   gaṇhatha   imaṃ   rocethāti
evañce taṃ adhikaraṇaṃ vūpasammati dhammena vūpasammati sammukhāvinayena.
     {588.1}   Dhammavādī   puggalo   adhammavādiṃ   saṅghaṃ   saññāpeti
nijjhāpeti    pekkheti    anupekkheti    dasseti    anudasseti    ayaṃ
dhammo    ayaṃ    vinayo    idaṃ    satthusāsanaṃ    imaṃ    gaṇhāhi   imaṃ
rocehīti    evañce    taṃ   adhikaraṇaṃ   vūpasammati   dhammena   vūpasammati
sammukhāvinayena.
     {588.2}     Dhammavādī     sambahulā     adhammavādiṃ     puggalaṃ
saññāpenti     nijjhāpenti    pekkhenti    anupekkhenti    dassenti
anudassenti    ayaṃ    dhammo    ayaṃ   vinayo   idaṃ   satthusāsanaṃ   imaṃ
gaṇhāhi   imaṃ   rocehīti   evañce   taṃ   adhikaraṇaṃ  vūpasammati  dhammena
vūpasammati    sammukhāvinayena    .    dhammavādī    sambahulā   adhammavādī
sambahule     saññāpenti    nijjhāpenti    pekkhenti    anupekkhenti
Dassenti   anudassenti   ayaṃ   dhammo   ayaṃ   vinayo   idaṃ  satthusāsanaṃ
imaṃ    gaṇhatha   imaṃ   rocethāti   evañce   taṃ   adhikaraṇaṃ   vūpasammati
dhammena   vūpasammati   sammukhāvinayena  .  dhammavādī  sambahulā  adhammavādiṃ
saṅghaṃ   saññāpenti   nijjhāpenti   pekkhenti   anupekkhenti  dassenti
anudassenti    ayaṃ    dhammo    ayaṃ   vinayo   idaṃ   satthusāsanaṃ   imaṃ
gaṇhāhi    imaṃ    rocehīti    evañce    taṃ    adhikaraṇaṃ    vūpasammati
dhammena vūpasammati sammukhāvinayena.
     {588.3}   Dhammavādī   saṅgho   adhammavādiṃ   puggalaṃ   saññāpeti
nijjhāpeti   pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo
ayaṃ   vinayo   idaṃ   satthusāsanaṃ  imaṃ  gaṇhāhi  imaṃ  rocehīti  evañce
taṃ    adhikaraṇaṃ    vūpasammati    dhammena   vūpasammati   sammukhāvinayena  .
Dhammavādī    saṅgho    adhammavādī    sambahule   saññāpeti   nijjhāpeti
pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo  ayaṃ  vinayo
idaṃ   satthusāsanaṃ   imaṃ   gaṇhatha  imaṃ  rocethāti  evañce  taṃ  adhikaraṇaṃ
vūpasammati   dhammena   vūpasammati   sammukhāvinayena   .   dhammavādī  saṅgho
adhammavādiṃ    saṅghaṃ    saññāpeti   nijjhāpeti   pekkheti   anupekkheti
dasseti   anudasseti   ayaṃ   dhammo   ayaṃ  vinayo  idaṃ  satthusāsanaṃ  imaṃ
gaṇhāhi    imaṃ    rocehīti    evañce    taṃ    adhikaraṇaṃ    vūpasammati
dhammena vūpasammati sammukhāvinayenāti.
                   Sukkapakkhanavakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 299-303. https://84000.org/tipitaka/read/roman_read.php?B=6&A=6077              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=6077              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=585&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=46              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=585              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=6602              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=6602              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]