![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[594] Tena kho pana samayena mettiyabhummajakā 1- bhikkhū navakā ceva honti appapuññā ca . yāni saṅghassa lāmakāni senāsanāni tāni tesaṃ 2- pāpuṇanti lāmakāni ca bhattāni. Tena kho pana samayena rājagahe manussā icchanti therānaṃ bhikkhūnaṃ abhisaṅkhārikaṃ dātuṃ sappimpi telampi uttaribhaṅgampi mettiyabhummajakānaṃ pana bhikkhūnaṃ pākatikaṃ denti yathāraddhaṃ kāṇājakaṃ bilaṅgadutiyaṃ . te pacchābhattaṃ piṇḍapātapaṭikkantā there bhikkhū pucchanti tumhākaṃ āvuso bhattagge kiṃ ahosi tumhākaṃ kiṃ nāhosīti 3- . ekacce therā evaṃ vadenti amhākaṃ āvuso sappi ahosi telaṃ ahosi uttaribhaṅgaṃ ahosīti . Mettiyabhummajakā pana bhikkhū evaṃ vadenti amhākaṃ āvuso na kiñci ahosi pākatikaṃ yathāraddhaṃ kāṇājakaṃ bilaṅgadutiyanti. [595] Tena kho pana samayena kalyāṇabhattiko gahapati saṅghassa catukkabhattaṃ deti niccabhattaṃ . so bhattagge saputtadāro upatiṭṭhitvā parivisati . aññe odanena pucchanti aññe sūpena pucchanti aññe telena pucchanti aññe uttaribhaṅgena pucchanti. [596] Tena kho pana samayena kalyāṇabhattikassa gahapatino bhattaṃ svātanāya mettiyabhummajakānaṃ bhikkhūnaṃ uddiṭṭhaṃ hoti . @Footnote: 1 Ma. sabbavāre mettiyabhūmajakā . 2 Ma. tesaṃ tāni . 3 Ma. Yu. kiṃ ahosīti. @nasaddo na dissati. Athakho kalyāṇabhattiko gahapati ārāmaṃ agamāsi kenacideva karaṇīyena yenāyasmā 1- dabbo mallaputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ dabbaṃ mallaputtaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho kalyāṇabhattikaṃ gahapatiṃ āyasmā dabbo mallaputto dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho kalyāṇabhattiko gahapati āyasmatā dabbena mallaputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca kassa bhante amhākaṃ ghare svātanāya bhattaṃ uddiṭṭhanti . mettiyabhummajakānaṃ kho gahapati bhikkhūnaṃ tumhākaṃ ghare svātanāya bhattaṃ uddiṭṭhanti. {596.1} Athakho kalyāṇabhattiko gahapati anattamano ahosi kathaṃ hi nāma pāpabhikkhū amhākaṃ ghare bhuñjissantīti gharaṃ gantvā dāsiṃ āṇāpesi ye je sve bhattikā āgacchanti [2]- koṭṭhake āsanaṃ paññāpetvā kāṇājakena bilaṅgadutiyena parivisāti . evaṃ ayyāti kho sā dāsī kalyāṇabhattikassa gahapatino paccassosi . Athakho mettiyabhummajakā bhikkhū hiyyo kho āvuso amhākaṃ kalyāṇabhattikassa gahapatino bhattaṃ uddiṭṭhaṃ sve amhe 3- kalyāṇabhattiko gahapati saputtadāro upatiṭṭhitvā parivisissati aññe odanena pucchissanti aññe sūpena pucchissanti aññe telena pucchissanti aññe uttaribhaṅgena pucchissantīti . te teneva @Footnote: 1 Ma. so yenāyasmā . 2 Ma. te . 3 Yu. amhākaṃ. Somanassena na cittarūpaṃ rattiyā supiṃsu . athakho mettiyabhummajakā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kalyāṇabhattikassa gahapatino nivesanaṃ tenupasaṅkamiṃsu . addasā kho sā dāsī mettiyabhummajake bhikkhū dūrato va āgacchante disvāna koṭṭhake āsanaṃ paññāpetvā mettiyabhummajake bhikkhū etadavoca nisīdatha bhanteti . athakho mettiyabhummajakānaṃ bhikkhūnaṃ etadahosi nissaṃsayaṃ kho na tāva bhattaṃ siddhaṃ bhavissati yathā mayaṃ koṭṭhake nisīdāpiyāmāti 2-. {596.2} Athakho sā dāsī kāṇājakena bilaṅgadutiyena upagañchi bhuñjatha bhanteti . mayaṃ kho bhagini niccabhattikāti . jānāmi ayyā niccabhattikāti 3- apicāhaṃ hiyyo va gahapatinā āṇattā ye je sve bhattikā āgacchanti [4]- koṭṭhake āsanaṃ paññāpetvā kāṇājakena bilaṅgadutiyena parivisāti bhuñjatha bhanteti . athakho mettiyabhummajakā bhikkhū hiyyo kho āvuso kalyāṇabhattiko gahapati ārāmaṃ agamāsi dabbassa mallaputtassa santike nissaṃsayaṃ kho mayaṃ dabbena mallaputtena gahapatino santike 5- paribhinnāti. Te teneva domanassena na cittarūpaṃ bhuñjiṃsu. {596.3} Athakho mettiyabhummajakā bhikkhū pacchābhattaṃ piṇḍapātapaṭikkantā ārāmaṃ gantvā pattacīvaraṃ paṭisāmetvā bahārāmakoṭṭhake saṅghāṭipallatthikāya nisīdiṃsu tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā @Footnote: 1 sabbattha nisīdāpeyyāmāti dissati . 2 Yu. itisaddo natthi . 3 Ma. te. @4 Ma. Yu. antare. Pajjhāyantā appaṭibhāṇā . athakho mettiyā bhikkhunī yena mettiyabhummajakā bhikkhū tenupasaṅkami upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca vandāmi ayyāti . evaṃ vutte mettiyabhummajakā bhikkhū nālapiṃsu . dutiyampi kho .pe. tatiyampi kho mettiyā bhikkhunī mettiyabhummajake bhikkhū etadavoca vandāmi ayyāti . Tatiyampi kho mettiyabhummajakā bhikkhū nālapiṃsu . kyāhaṃ ayyānaṃ aparajjhāmi kissa maṃ ayyā nālapantīti . tathā hi pana tvaṃ bhagini amhe dabbena mallaputtena viheṭhiyamāne ajjhupekkhasīti . kyāhaṃ ayyā karomīti. {596.4} Sace kho tvaṃ bhagini iccheyyāsi ajjeva bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ nāsāpeyyāti . kyāhaṃ ayyā karomi kiṃ mayā sakkā kātunti . ehi tvaṃ bhagini yena bhagavā tenupasaṅkama 1- upasaṅkamitvā bhagavantaṃ evaṃ vadehi idaṃ bhante nacchannaṃ nappaṭirūpaṃ yāyaṃ bhante disā abhayā anītikā anupaddavā sayaṃ disā sabhayā saītikā saupaddavā yato nīvātaṃ tato pavātaṃ udakaṃ maññe ādittaṃ ayyenamhi dabbena mallaputtena dūsitāti . evaṃ ayyāti kho mettiyā bhikkhunī mettiyabhummajakānaṃ bhikkhūnaṃ paṭissuṇitvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitā kho sā 2- mettiyā bhikkhunī bhagavantaṃ @Footnote: 1 Ma. tenupasaṅkami . 2 yuropiyapotthake ca amhākaṃ mahāvibhaṅge ca sāti na dissati. Etadavoca idaṃ bhante nacchannaṃ nappaṭirūpaṃ yāyaṃ bhante disā abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā yato nīvātaṃ tato pavātaṃ udakaṃ maññe ādittaṃ ayyenamhi dabbena mallaputtena dūsitāti. [597] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi sarasi tvaṃ dabba evarūpaṃ kattā yathāyaṃ bhikkhunī āhāti . yathā maṃ bhante bhagavā jānātīti . dutiyampi kho bhagavā .pe. tatiyampi kho bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca sarasi tvaṃ dabba evarūpaṃ kattā yathāyaṃ bhikkhunī āhāti . yathā maṃ bhante bhagavā jānātīti . na kho dabba dabbā evaṃ nibbeṭhenti sace tayā kataṃ katanti vadehi sace akataṃ akatanti vadehīti . yatohaṃ bhante jāto nābhijānāmi supinantenāpi methunaṃ dhammaṃ paṭisevitā pageva jāgaroti. {597.1} Athakho bhagavā bhikkhū āmantesi tenahi bhikkhave mettiyaṃ bhikkhuniṃ nāsetha ime ca bhikkhū anuyuñjathāti . Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi . athakho te bhikkhū mettiyaṃ bhikkhuniṃ nāsesuṃ . athakho mettiyabhummajakā bhikkhū te bhikkhū etadavocuṃ mā āvuso 3- mettiyaṃ bhikkhuniṃ nāsetha na sā kiñci aparajjhati amhehi sā ussāhitā kupitehi anattamanehi cāvanādhippāyehīti . kiṃ pana tumhe āvuso āyasmantaṃ @Footnote: 1 Ma. Yu. māvuso. Dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsethāti . Evamāvusoti. Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsessantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave mettiyabhummajakā bhikkhū dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsentīti . Saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave saṅgho dabbassa mallaputtassa sativepullappattassa sativinayaṃ detu. {597.2} Evañca pana bhikkhave dātabbo. Tena bhikkhave dabbena mallaputtena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ime maṃ bhante mettiyabhummajakā bhikkhū amūlikāya sīlavipattiyā anuddhaṃsenti sohaṃ bhante sativepullappatto saṅghaṃ sativinayaṃ yācāmīti . dutiyampi yācitabbo tatiyampi yācitabbo ime maṃ bhante mettiyabhummajakā bhikkhū amūlikāya sīlavipattiyā anuddhaṃsenti sohaṃ sativepullappatto tatiyampi bhante saṅghaṃ 1- sativinayaṃ yācāmīti. [598] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo @Footnote: 1 Ma. sohaṃ bhante sativepullappatto tatiyampi bhante saṅghaṃ. Yu. sohaṃ bhante @sativepullappatto tatiyampi saṅghaṃ. {598.1} Suṇātu me bhante saṅgho ime mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsenti . Āyasmā dabbo mallaputto sativepullappatto saṅghaṃ sativinayaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho āyasmato dabbassa mallaputtassa sativepullappattassa sativinayaṃ dadeyya. Esā ñatti. {598.2} Suṇātu me bhante saṅgho ime mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsenti . Āyasmā dabbo mallaputto sativepullappatto saṅghaṃ sativinayaṃ yācati. Saṅgho āyasmato dabbassa mallaputtassa sativepullappattassa sativinayaṃ deti . yassāyasmato khamati āyasmato dabbassa mallaputtassa sativepullappattassa sativinayassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {598.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ime mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsenti . Āyasmā dabbo mallaputto sativepullappatto saṅghaṃ sativinayaṃ yācati . saṅgho āyasmato dabbassa sativepullappattassa sativinayaṃ deti . yassāyasmato khamati āyasmato dabbassa mallaputtassa sativepullappattassa sativinayassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {598.4} Dinno saṅghena āyasmato dabbassa mallaputtassa Sativepullappattassa sativinayo khamati saṅghassa tasmā tuṇhī . Evametaṃ dhārayāmīti. [599] Pañcimāni bhikkhave dhammikāni sativinayassa dānāni suddho hoti bhikkhu anāpattiko anuvadanti ca naṃ yācati ca tassa saṅgho sativinayaṃ deti dhammena samaggena 1- imāni kho bhikkhave pañca dhammikāni sativinayassa dānānīti.The Pali Tipitaka in Roman Character Volume 6 page 308-315. https://84000.org/tipitaka/read/roman_read.php?B=6&A=6266 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=6266 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=594&items=6 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=48 Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]