ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [614]  Tena  kho  pana  samayena  upavāḷo  2-  bhikkhu saṅghamajjhe
@Footnote: 1 Ma. dhammikā salākagāhā .  2 upavāḷhotipi uvāḷotipi pāṭho dissati.
Āpattiyā    anuyuñjiyamāno    avajānitvā    paṭijānāti   paṭijānitvā
avajānāti    aññena    aññaṃ    paṭicarati   sampajānamusā   bhāsati  .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma  upavāḷo  bhikkhu  saṅghamajjhe  āpattiyā  anuyuñjiyamāno
avajānitvā     paṭijānissati     paṭijānitvā    avajānissati    aññena
aññaṃ    paṭicarissati    sampajānamusā    bhāsissatīti    .   athakho   te
bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ  .  saccaṃ  kira  bhikkhave  .pe.
Saccaṃ   bhagavāti  .pe.  vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
tenahi   bhikkhave   saṅgho   upavāḷassa  bhikkhuno  tassapāpiyasikākammaṃ  1-
karotu   .   evañca  pana  bhikkhave  kātabbaṃ  .  paṭhamaṃ  upavāḷo  bhikkhu
codetabbo  codetvā  sāretabbo sāretvā āpatti āropetabbā 2-
āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {614.1}  suṇātu  me  bhante saṅgho ayaṃ upavāḷo bhikkhu saṅghamajjhe
āpattiyā    anuyuñjiyamāno    avajānitvā    paṭijānāti   paṭijānitvā
avajānāti   aññena  aññaṃ  3-  paṭicarati  sampajānamusā  bhāsati  .  yadi
saṅghassa   pattakallaṃ   saṅgho   upavāḷassa   bhikkhuno   tassapāpiyasikākammaṃ
kareyya. Esā ñatti.
     {614.2}   Suṇātu   me   bhante   saṅgho  ayaṃ  upavāḷo  bhikkhu
saṅghamajjhe    āpattiyā    anuyuñjiyamāno    avajānitvā    paṭijānāti
@Footnote: 1 Yu. tassapāpiyyasikākammaṃ .  2 Ma. Yu. āpattiṃ āropetabbo.
@3 Ma. aññenaññaṃ.
Paṭijānitvā    avajānāti    aññena    aññaṃ   paṭicarati   sampajānamusā
bhāsati   .   saṅgho  upavāḷassa  bhikkhuno  tassapāpiyasikākammaṃ  karoti .
Yassāyasmato    khamati    upavāḷassa    bhikkhuno    tassapāpiyasikākammassa
karaṇaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {614.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .pe.   kataṃ   saṅghena  upavāḷassa  bhikkhuno  tassapāpiyasikākammaṃ
khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmīti.
     [615]    Pañcimāni   bhikkhave   dhammikāni   tassapāpiyasikākammassa
karaṇāni   asuci   ca   hoti   alajjī   ca  sānuvādo  ca  tassa  saṅgho
tassapāpiyasikākammaṃ   karoti   dhammena   samaggena   imāni  kho  bhikkhave
pañca dhammikāni tassapāpiyasikākammassa karaṇāni.



             The Pali Tipitaka in Roman Character Volume 6 page 325-327. https://84000.org/tipitaka/read/roman_read.php?B=6&A=6637              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=6637              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=614&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=52              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]