ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [625]  Tena  kho  pana  samayena  bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ
vivādāpannānaṃ     viharataṃ     bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ    hoti
bhāsitaparikkantaṃ   .   athakho   tesaṃ   bhikkhūnaṃ   etadahosi  amhākaṃ  kho
bhaṇḍanajātānaṃ   kalahajātānaṃ   vivādāpannānaṃ   viharataṃ   bahuṃ   assāmaṇakaṃ
ajjhāciṇṇaṃ   bhāsitaparikkantaṃ   sace   mayaṃ   imāhi   āpattīhi  aññamaññaṃ
kāressāma  4-  siyāpi  taṃ  adhikaraṇaṃ  kakkhaḷatāya  vāḷatāya  5- bhedāya
saṃvatteyya  kathaṃ  nu  kho  amhehi  paṭipajjitabbanti  .  bhagavato  etamatthaṃ
ārocesuṃ.
     [626]   Idha   pana   bhikkhave  bhikkhūnaṃ  bhaṇḍanajātānaṃ  kalahajātānaṃ
vivādāpannānaṃ     viharataṃ     bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ    hoti
@Footnote: 1 Ma. Yu. tenāti natthi .  2 Yu. bhikkhavetyālapanaṃ na dissati.
@3 Ma. Yu. ayaṃ pāṭho natthi .  4 Yu. kāreyyāma .  5 Ma. Yu. kakkhaḷattāya vāḷattāya.

--------------------------------------------------------------------------------------------- page331.

Bhāsitaparikkantaṃ . tatra ce bhikkhave 1- bhikkhūnaṃ evaṃ hoti amhākaṃ kho bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvatteyyāti . anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ tiṇavatthārakena vūpasametuṃ. [627] Evañca pana bhikkhave vūpasametabbaṃ . sabbeheva ekajjhaṃ sannipatitabbaṃ sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo suṇātu me bhante saṅgho amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvatteyya . yadi saṅghassa pattakallaṃ saṅgho imaṃ adhikaraṇaṃ tiṇavatthārakena vūpasameyya ṭhapetvā thullavajjaṃ 2- ṭhapetvā gihipaṭisaṃyuttanti . ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā paṭibalena sako pakkho ñāpetabbo suṇantu me āyasmantā amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ @Footnote: 1 Ma. Yu. bhikkhaveti natthi . 2 Yu. thūlavajjaṃ.

--------------------------------------------------------------------------------------------- page332.

Kakkhaḷatāya vāḷatāya bhedāya saṃvatteyya . yadāyasmantānaṃ pattakallaṃ ahaṃ yā ceva āyasmantānaṃ āpatti yā ca attano āpatti āyasmantānañceva atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti. [628] Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā paṭibalena sako pakkho ñāpetabbo suṇantu me āyasmantā amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvatteyya . yadāyasmantānaṃ pattakallaṃ ahaṃ yā ceva āyasmantānaṃ āpatti yā ca attano āpatti āyasmantānañceva atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti. [629] [1]- Ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {629.1} suṇātu me bhante saṅgho amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvatteyya . yadi saṅghassa pattakallaṃ ahaṃ yā ceva @Footnote: 1 Ma. athāparesaṃ.

--------------------------------------------------------------------------------------------- page333.

Imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti imesañceva āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ . esā ñatti. {629.2} Suṇātu me bhante saṅgho amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvatteyya . Ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti imesañceva āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena desemi ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ . yassāyasmato khamati amhākaṃ imāsaṃ āpattīnaṃ saṅghamajjhe tiṇavatthārakena desanā ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {629.3} Desitā amhākaṃ imā āpattiyo saṅghamajjhe tiṇavatthārakena ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [630] Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {630.1} suṇātu me bhante saṅgho amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ sace mayaṃ imāhi āpattīhi

--------------------------------------------------------------------------------------------- page334.

Aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvatteyya . yadi saṅghassa pattakallaṃ ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti imesañceva āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ . Esā ñatti. {630.2} Suṇātu me bhante saṅgho amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ . sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvatteyya . ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti imesañceva āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena desemi ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ . yassāyasmato khamati amhākaṃ imāsaṃ āpattīnaṃ saṅghamajjhe tiṇavatthārakena desanā ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {630.3} Desitā amhākaṃ imā āpattiyo saṅghamajjhe tiṇavatthārakena ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [631] Evañca pana bhikkhave te bhikkhū tāhi āpattīhi vuṭṭhitā honti ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ ṭhapetvā

--------------------------------------------------------------------------------------------- page335.

Diṭṭhāvikammaṃ ṭhapetvā ye na tattha hontīti.


             The Pali Tipitaka in Roman Character Volume 6 page 330-335. https://84000.org/tipitaka/read/roman_read.php?B=6&A=6728&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=6728&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=625&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=54              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]