ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

page343.

[650] Vivādādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ . vivādādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ. [651] Tattha katamaṃ vivādādhikaraṇaṃ akusalaṃ . idha pana bhikkhave bhikkhū akusalacittā vivadanti dhammoti vā adhammoti vā .pe. Duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā yaṃ tattha bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhagaṃ 1- idaṃ vuccati vivādādhikaraṇaṃ akusalaṃ. [652] Tattha katamaṃ vivādādhikaraṇaṃ kusalaṃ . idha pana bhikkhave bhikkhū kusalacittā vivadanti dhammoti vā adhammoti vā .pe. Duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā yaṃ tattha bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhagaṃ idaṃ vuccati vivādādhikaraṇaṃ kusalaṃ 2-. [653] Tattha katamaṃ vivādādhikaraṇaṃ abyākataṃ . idha pana bhikkhave bhikkhū bhikkhuṃ 3- abyākatacittā vivadanti dhammoti vā adhammoti vā .pe. duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā yaṃ tattha bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhagaṃ 1- idaṃ vuccati vivādādhikaraṇaṃ abyākataṃ. @Footnote: 1 Yu. medhakaṃ . 2 Ma. Yu. potthakesu paṭhamaṃ kusalaṃ āgataṃ pacchā akusalaṃ āgataṃ. @3 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page344.

[654] Anuvādādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ . Anuvādādhikaraṇaṃ siyā kusalaṃsiyā akusalaṃ siyā abyākataṃ. [655] Tattha katamaṃ anuvādādhikaraṇaṃ akusalaṃ . idha pana bhikkhave bhikkhū bhikkhuṃ akusalacittā anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ idaṃ vuccati anuvādādhikaraṇaṃ akusalaṃ. [656] Tattha katamaṃ anuvādādhikaraṇaṃ kusalaṃ . idha pana bhikkhave bhikkhū bhikkhuṃ kusalacittā anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ idaṃ vuccati anuvādādhikaraṇaṃ kusalaṃ 1-. [657] Tattha katamaṃ anuvādādhikaraṇaṃ abyākataṃ . idha pana bhikkhave bhikkhū bhikkhuṃ abyākatacittā anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ idaṃ vuccati anuvādādhikaraṇaṃ abyākataṃ. [658] Āpattādhikaraṇaṃ akusalaṃ abyākataṃ 2- . āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ natthi āpattādhikaraṇaṃ kusalaṃ. @Footnote: 1 Ma. Yu. paṭhamaṃ kusalaṃ āgataṃ pacchā akusalaṃ āgataṃ . 2 Ma. Yu. āpattādhikaraṇaṃ @kusalaṃ akusalaṃ abyākataṃ.

--------------------------------------------------------------------------------------------- page345.

[659] Tattha katamaṃ āpattādhikaraṇaṃ akusalaṃ . yaṃ jānanto sañjānanto cecca abhivitaritvā vītikkamo idaṃ vuccati āpattādhikaraṇaṃ akusalaṃ . tattha katamaṃ āpattādhikaraṇaṃ abyākataṃ . Yaṃ ajānanto asañjānanto acecca anabhivitaritvā vītikkamo idaṃ vuccati āpattādhikaraṇaṃ abyākataṃ. [660] Kiccādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ . kiccādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ. [661] Tattha katamaṃ kiccādhikaraṇaṃ akusalaṃ . Yaṃ saṅgho akusalacitto kammaṃ karoti apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ idaṃ vuccati kiccādhikaraṇaṃ akusalaṃ. [662] Tattha katamaṃ kiccādhikaraṇaṃ kusalaṃ . yaṃ saṅgho kusalacitto kammaṃ karoti apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ idaṃ vuccati kiccādhikaraṇaṃ kusalaṃ 1-. [663] Tattha katamaṃ kiccādhikaraṇaṃ abyākataṃ . yaṃ saṅgho abyākatacitto kammaṃ karoti apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ idaṃ vuccati kiccādhikaraṇaṃ abyākataṃ. [664] Vivādo vivādādhikaraṇaṃ vivādo no adhikaraṇaṃ adhikaraṇaṃ no vivādo adhikaraṇaṃ ceva vivādo ca . siyā vivādo vivādādhikaraṇaṃ siyā vivādo no adhikaraṇaṃ siyā adhikaraṇaṃ @Footnote: 1 Ma. Yu. paṭhamaṃ kusalaṃ āgataṃ pacchā akusalaṃ āgataṃ.

--------------------------------------------------------------------------------------------- page346.

No vivādo siyā adhikaraṇañceva vivādo ca. [665] Tattha katamo vivādo vivādādhikaraṇaṃ . idha pana bhikkhave bhikkhū vivadanti dhammoti vā adhammoti vā .pe. Duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā yaṃ tattha bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhagaṃ ayaṃ vivādo vivādādhikaraṇaṃ . tattha katamo vivādo no adhikaraṇaṃ . mātāpi puttena vivadati puttopi mātarā vivadati pitāpi puttena vivadati puttopi pitarā vivadati bhātāpi bhātarā vivadati bhātāpi bhaginiyā vivadati bhaginīpi bhātarā vivadati sahāyopi sahāyena vivadati ayaṃ vivādo no adhikaraṇaṃ . tattha katamaṃ adhikaraṇaṃ no vivādo anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ idaṃ adhikaraṇaṃ no vivādo . tattha katamaṃ adhikaraṇañceva vivādo ca . vivādādhikaraṇaṃ adhikaraṇañceva vivādo ca. [666] Anuvādo anuvādādhikaraṇaṃ anuvādo no adhikaraṇaṃ adhikaraṇaṃ no anuvādo adhikaraṇañceva anuvādo ca . siyā anuvādo anuvādādhikaraṇaṃ siyā anuvādo no adhikaraṇaṃ siyā adhikaraṇaṃ no anuvādo siyā adhikaraṇañceva anuvādo ca. [667] Tattha katamo anuvādo anuvādādhikaraṇaṃ . idha pana bhikkhave bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā ācāravipattiyā

--------------------------------------------------------------------------------------------- page347.

Vā diṭṭhivipattiyā vā ājīvavipattiyā vā yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ ayaṃ anuvādo anuvādādhikaraṇaṃ . tattha katamo anuvādo no adhikaraṇaṃ . mātāpi puttaṃ anuvadati puttopi mātaraṃ anuvadati pitāpi puttaṃ anuvadati puttopi pitaraṃ anuvadati bhātāpi bhātaraṃ anuvadati bhātāpi bhaginiṃ anuvadati bhaginīpi bhātaraṃ anuvadati sahāyopi sahāyaṃ anuvadati ayaṃ anuvādo no adhikaraṇaṃ . tattha katamaṃ adhikaraṇaṃ no anuvādo . āpattādhikaraṇaṃ kiccādhikaraṇaṃ vivādādhikaraṇaṃ idaṃ adhikaraṇaṃ no anuvādo . Tattha katamaṃ adhikaraṇañceva anuvādo ca . anuvādādhikaraṇaṃ adhikaraṇañceva anuvādo ca. [668] Āpatti āpattādhikaraṇaṃ āpatti no adhikaraṇaṃ adhikaraṇaṃ no āpatti adhikaraṇañceva āpatti ca . siyā āpatti āpattādhikaraṇaṃ siyā āpatti no adhikaraṇaṃ siyā adhikaraṇaṃ no āpatti siyā adhikaraṇañceva āpatti ca. [669] Tattha katamā 1- āpatti āpattādhikaraṇaṃ . pañcapi āpattikkhandhā āpattādhikaraṇaṃ sattapi āpattikkhandhā āpattādhikaraṇaṃ ayaṃ āpatti āpattādhikaraṇaṃ . tattha katamā 2- āpatti no adhikaraṇaṃ . sotāpatti samāpatti ayaṃ āpatti no @Footnote: 1-2 Ma. Yu. katamaṃ.

--------------------------------------------------------------------------------------------- page348.

Adhikaraṇaṃ . tattha katamaṃ adhikaraṇaṃ no āpatti . kiccādhikaraṇaṃ vivādādhikaraṇaṃ anuvādādhikaraṇaṃ idaṃ adhikaraṇaṃ no āpatti . Tattha katamaṃ adhikaraṇañceva āpatti ca . āpattādhikaraṇaṃ adhikaraṇañceva āpatti ca. [670] Kiccaṃ kiccādhikaraṇaṃ kiccaṃ no adhikaraṇaṃ adhikaraṇaṃ no kiccaṃ adhikaraṇañceva kiccañca . siyā kiccaṃ kiccādhikaraṇaṃ siyā kiccaṃ no adhikaraṇaṃ siyā adhikaraṇaṃ no kiccaṃ siyā adhikaraṇañceva kiccañca. [671] Tattha katamaṃ kiccaṃ kiccādhikaraṇaṃ . yā saṅghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ idaṃ kiccaṃ kiccādhikaraṇaṃ . tattha katamaṃ kiccaṃ no adhikaraṇaṃ . ācariyakiccaṃ upajjhāyakiccaṃ samānupajjhāyakiccaṃ samānācariyakiccaṃ idaṃ kiccaṃ no adhikaraṇaṃ . tattha katamaṃ adhikaraṇaṃ no kiccaṃ . vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ idaṃ adhikaraṇaṃ no kiccaṃ . tattha katamaṃ adhikaraṇañceva kiccañca . Kiccādhikaraṇaṃ adhikaraṇañceva kiccañca. [672] Vivādādhikaraṇaṃ katīhi samathehi sammati . vivādādhikaraṇaṃ dvīhi samathehi sammati sammukhāvinayena 1- ca yebhuyyasikāya ca. Siyā vivādādhikaraṇaṃ ekaṃ samathaṃ anāgamma yebhuyyasikaṃ ekena samathena sammeyya sammukhāvinayenāti . siyātissa vacanīyaṃ . yathākathaṃ viya @Footnote: 1 Yu. sammukhāvinayena ca.

--------------------------------------------------------------------------------------------- page349.

Idha pana bhikkhave bhikkhū 1- vivadanti dhammoti vā adhammoti vā vinayoti vā avinayoti vā bhāsitaṃ lapitaṃ tathāgatenāti vā abhāsitaṃ alapitaṃ tathāgatenāti vā āciṇṇaṃ tathāgatenāti vā anāciṇṇaṃ tathāgatenāti vā paññattaṃ tathāgatenāti vā appaññattaṃ tathāgatenāti vā āpattīti vā anāpattīti vā lahukā āpattīti vā garukā āpattīti vā sāvasesā āpattīti vā anavasesā āpattīti vā duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā {672.1} te ce bhikkhave bhikkhū sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ . kena vūpasantaṃ . sammukhāvinayena . kiñca tattha sammukhāvinayasmiṃ . Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā. {672.2} Kā ca tattha saṅghasammukhatā . yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā na paṭikkosanti ayaṃ tattha saṅghasammukhatā . Kā ca tattha dhammasammukhatā vinayasammukhatā . yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati ayaṃ tattha dhammasammukhatā vinayasammukhatā . kā ca tattha puggalasammukhatā . yo ca vivadati yena ca vivadati ubho atthapaccatthikā 2- sammukhībhūtā honti ayaṃ tattha puggalasammukhatā . evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ @Footnote: 1 Ma. Yu. pana bhikkhaveti pāṭhadvayaṃ na dissati . 2 Yu. attapaccatthikā.

--------------------------------------------------------------------------------------------- page350.

Kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ . chandadāyako khīyati khīyanakaṃ pācittiyaṃ. [673] Te ce bhikkhave bhikkhū na sakkonti taṃ adhikaraṇaṃ tasmiṃ āvāse vūpasametuṃ tehi bhikkhave bhikkhūhi yasmiṃ āvāse bahutarā 1- bhikkhū so āvāso gantabbo . te ce bhikkhave bhikkhū taṃ āvāsaṃ gacchantā antarāmagge sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ . kena vūpasantaṃ sammukhāvinayena . kiñca tattha sammukhāvinayasmiṃ . saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā . kā ca tattha saṅghasammukhatā . yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā na paṭikkosanti ayaṃ tattha saṅghasammukhatā. {673.1} Kā ca tattha dhammasammukhatā vinayasammukhatā . yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati ayaṃ tattha dhammasammukhatā vinayasammukhatā . kā ca tattha puggalasammukhatā . Yo ca vivadati yena ca vivadati ubho atthapaccatthitā sammukhībhūtā honti ayaṃ tattha puggalasammukhatā . evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ . chandadāyako khīyati khīyanakaṃ pācittiyaṃ. @Footnote: 1 Ma. sambahulā.

--------------------------------------------------------------------------------------------- page351.

[674] Te ce bhikkhave bhikkhū taṃ āvāsaṃ gacchantā 3- antarāmagge na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ tehi bhikkhave bhikkhūhi taṃ āvāsaṃ gantvā āvāsikā bhikkhū evamassu vacanīyā idaṃ kho āvuso adhikaraṇaṃ evaṃjātaṃ evaṃsamuppannaṃ sādhāyasmanto 2- imaṃ adhikaraṇaṃ vūpasamentu dhammena vinayena satthusāsanena yathāyidaṃ 3- adhikaraṇaṃ suvūpasantaṃ assāti. {674.1} Sace bhikkhave āvāsikā bhikkhū vuḍḍhatarā honti āgantukā bhikkhū navakatarā tehi bhikkhave āvāsikehi bhikkhūhi āgantukā bhikkhū evamassu vacanīyā iṅgha tumhe āyasmanto muhuttaṃ ekamantaṃ hotha yāva mayaṃ mantemāti. {674.2} Sace pana bhikkhave āvāsikā bhikkhū navakatarā honti āgantukā bhikkhū vuḍḍhatarā tehi bhikkhave āvāsikehi bhikkhūhi āgantukā bhikkhū evamassu vacanīyā tenahi tumhe āyasmanto muhuttaṃ idheva tāva 4- hotha yāva mayaṃ mantemāti. Sace 5- bhikkhave āvāsikānaṃ bhikkhūnaṃ mantayamānānaṃ evaṃ hoti na mayaṃ sakkoma imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanenāti na taṃ adhikaraṇaṃ āvāsikehi bhikkhūhi 6- paṭicchitabbaṃ 7- . sace pana bhikkhave āvāsikānaṃ bhikkhūnaṃ mantayamānānaṃ evaṃ hoti sakkoma mayaṃ imaṃ 8- adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanenāti tehi bhikkhave @Footnote: 1 Ma. āgacchantā . 2 Ma. Yu. sādhāyasmantā . 3 Ma. Yu. yathayidaṃ . 4 Yu. @tāvasaddo na dissati . 5 Ma. sace pana . 6 Yu. āvāsikehi bhikkhūhīti padadvayaṃ @na dissati . 7 Ma. sampaṭicchitabbaṃ . 8 Ma. idaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page352.

Āvāsikehi bhikkhūhi āgantukā bhikkhū evamassu vacanīyā sace tumhe āyasmanto amhākaṃ imaṃ adhikaraṇaṃ yathājātaṃ yathāsamuppannaṃ ārocessatha yathā ca mayaṃ imaṃ adhikaraṇaṃ vūpasamessāma dhammena vinayena satthusāsanena tathā suvūpasantaṃ 2- bhavissati evaṃ mayaṃ imaṃ adhikaraṇaṃ paṭicchissāma 3- . no ce tumhe āyasmanto amhākaṃ imaṃ adhikaraṇaṃ yathājātaṃ yathāsamuppannaṃ ārocessatha yathā ca mayaṃ imaṃ adhikaraṇaṃ vūpasamessāma dhammena vinayena satthusāsanena tathā na suvūpasantaṃ bhavissati na mayaṃ imaṃ adhikaraṇaṃ paṭicchissāmāti . Evaṃ supariggahitaṃ kho bhikkhave katvā āvāsikehi bhikkhūhi taṃ adhikaraṇaṃ paṭicchitabbaṃ 4-. {674.3} Tehi bhikkhave āgantukehi bhikkhūhi āvāsikā bhikkhū evamassu vacanīyā yathājātaṃ yathāsamuppannaṃ kho 4- mayaṃ imaṃ adhikaraṇaṃ āyasmantānaṃ ārocessāma sace āyasmanto 5- sakkonti ettakena vā ettakena vā 6- antarena imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanena tathā suvūpasantaṃ bhavissati evaṃ mayaṃ imaṃ adhikaraṇaṃ āyasmantānaṃ niyyādessāma no ce āyasmanto sakkonti ettakena vā ettakena vā antarena imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanena tathā na suvūpasantaṃ bhavissati na mayaṃ imaṃ adhikaraṇaṃ āyasmantānaṃ niyyādessāma @Footnote: 1 Yu. vūpasantaṃ . 2 Ma. sampaṭicchissāma . 3 Ma. sampaṭicchitabbaṃ . 4 Ma. Yu. @khosaddo natthi . 5 Ma. Yu. āyasmantā . 6 Yu. āmeḍitavacanaṃ natthi.

--------------------------------------------------------------------------------------------- page353.

Mayameva imassa adhikaraṇassa sāmino bhavissāmāti . evaṃ supariggahitaṃ kho bhikkhave katvā āgantukehi bhikkhūhi taṃ adhikaraṇaṃ āvāsikānaṃ bhikkhūnaṃ niyyādetabbaṃ. {674.4} Te ce bhikkhave bhikkhū sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ suvūpasantaṃ . kena vūpasantaṃ . Sammukhāvinayena . kiñca tattha sammukhāvinayasmiṃ . saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati khīyanakaṃ pācittiyaṃ. [675] Tehi ce bhikkhave bhikkhūhi tasmiṃ adhikaraṇe vinicchiyamāne anantāni 1- ceva bhassāni jāyanti na cetassa 2- bhāsitassa attho viññāyati anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ . dasahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno 3- aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu bahussuto hoti sutadharo sutasanniccayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ 4- kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa 5- dhammā bahussutā honti dhatā 6- vacasā paricitā manasānupekkhitā @Footnote: 1 Yu. anaggāni . 2 Ma. Yu. na cekassa . 3 Yu. ācārasampanno . 4 Yu. sātthā @sabyañjanā . 5 Ma. Yu. tathārūpassa . 6 Ma. dhātā.

--------------------------------------------------------------------------------------------- page354.

Diṭṭhiyā suppaṭividdhā ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso 1- anubyañjanaso vinaye kho pana ṭhito 2- hoti asaṃhiro paṭibalo hoti ubho atthapaccatthike saññāpetuṃ nijjhāpetuṃ pekkhetuṃ passituṃ 3- pasādetuṃ adhikaraṇasamuppādaṃ vūpasametuṃ kusalo 4- hoti adhikaraṇaṃ jānāti adhikaraṇasamudayaṃ jānāti adhikaraṇanirodhaṃ jānāti adhikaraṇanirodhagāminipaṭipadaṃ jānāti anujānāmi bhikkhave imehi dasahaṅgehi samannāgataṃ bhikkhuṃ ubbāhikāya sammannituṃ. [676] Evañca pana bhikkhave sammannitabbo . paṭhamaṃ bhikkhu yācitabbo yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {676.1} suṇātu me bhante saṅgho amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anantāni ceva bhassāni jāyanti na cetassa bhāsitassa attho viññāyati . yadi saṅghassa pattakallaṃ saṅgho itthannāmañca itthannāmañca bhikkhuṃ sammanneyya ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Esā ñatti. {676.2} Suṇātu me bhante saṅgho amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anantāni ceva bhassāni jāyanti na cetassa bhāsitassa attho viññāyati . saṅgho itthannāmañca itthannāmañca bhikkhuṃ sammannati ubbāhikāya imaṃ @Footnote: 1 Yu. suttato . 2 Ma. Yu. cheko . 3 dassetuṃ. @4 Ma. Yu. adhikaraṇasamuppādavūpasamanakusalo.

--------------------------------------------------------------------------------------------- page355.

Adhikaraṇaṃ vūpasametuṃ . yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhuno sammati ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ so tuṇhassa yassa nakkhamati so bhāseyya. {676.3} Sammato saṅghena itthannāmo ca itthannāmo ca bhikkhu ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ khamati saṅghassa tasmā tuṇhī . Evametaṃ dhārayāmīti. [677] Te ce bhikkhave bhikkhū sakkonti taṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ . kena vūpasantaṃ . sammukhāvinayena . kiñca tattha sammukhāvinayasmiṃ . Dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. [678] Tehi ce bhikkhave bhikkhūhi tasmiṃ adhikaraṇe vinicchiyamāne tatrassa 1- bhikkhu dhammakathiko tassa neva suttaṃ āgataṃ hoti no suttavibhaṅgo so atthaṃ asallakkhento byañjanacchāyāya atthaṃ paṭibāhati byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā {678.1} suṇantu me āyasmantā ayaṃ itthannāmo bhikkhu dhammakathiko imassa neva suttaṃ āgataṃ hoti 2- no suttavibhaṅgo so atthaṃ asallakkhento byañjanacchāyāya atthaṃ paṭibāhati . Yadāyasmantānaṃ pattakallaṃ itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā avasesā @Footnote: 1 Ma. tatrāssa . 2 Yu. hotīti na paññāyati.

--------------------------------------------------------------------------------------------- page356.

Imaṃ adhikaraṇaṃ vūpasameyyāmāti . te ce bhikkhave bhikkhū taṃ bhikkhuṃ vuṭṭhāpetvā sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ . kena vūpasantaṃ . sammukhāvinayena . Kiñca tattha sammukhāvinayasmiṃ . dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. [679] Tehi ce bhikkhave bhikkhūhi tasmiṃ adhikaraṇe vinicchiyamāne tatrassa bhikkhu dhammakathiko tassa suttaṃ hi kho āgataṃ hoti no suttavibhaṅgo so atthaṃ asallakkhento byañjanacchāyāya atthaṃ paṭibāhati byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā {679.1} suṇantu me āyasmantā ayaṃ itthannāmo bhikkhu dhammakathiko imassa suttaṃ hi kho āgataṃ hoti no suttavibhaṅgo so atthaṃ asallakkhento byañjanacchāyāya atthaṃ paṭibāhati . Yadāyasmantānaṃ pattakallaṃ itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ vūpasameyyāmāti . te ce bhikkhave bhikkhū taṃ bhikkhuṃ vuṭṭhāpetvā sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ . kena vūpasantaṃ . sammukhāvinayena . Kiñca tattha sammukhāvinayasmiṃ . dhammasammukhatā vinayasammukhatā puggalasammukhatā .pe. evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. [680] Te ce bhikkhave bhikkhū na sakkonti taṃ adhikaraṇaṃ

--------------------------------------------------------------------------------------------- page357.

Ubbāhikāya vūpasametuṃ tehi bhikkhave bhikkhūhi taṃ adhikaraṇaṃ saṅghassa niyyādetabbaṃ na mayaṃ bhante sakkoma imaṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ saṅgho va imaṃ adhikaraṇaṃ vūpasametūti . anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ yebhuyyasikāya vupasametuṃ . pañcahaṅgehi samannāgato bhikkhu salākagāhāpako sammannitabbo yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya gahitāgahitañca jāneyya .pe. Sammato saṅghena itthannāmo bhikkhu salākagāhāpako khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {680.1} Tena salākagāhāpakena bhikkhunā salākā gāhāpetabbā 1-. Yathā bahutarā bhikkhū dhammavādino vadenti tathā taṃ adhikaraṇaṃ vūpasametabbaṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ . kena vūpasantaṃ . Sammukhāvinayena ca yebhuyyasikāya ca . kiñca tattha sammukhāvinayasmiṃ . Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā . Kā ca tattha saṅghasammukhatā . yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā na paṭikkosanti ayaṃ tattha saṅghasammukhatā . kā ca tattha dhammasammukhatā vinayasammukhatā . yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati ayaṃ tattha dhammasammukhatā @Footnote: 1 Ma. Yu. gāhetabbā.

--------------------------------------------------------------------------------------------- page358.

Vinayasammukhatā . kā ca tattha puggalasammukhatā . yo ca vivadati yena ca vivadati ubho atthapaccatthikā sammukhībhūtā honti ayaṃ tattha puggalasammukhatā . kā ca tattha yebhuyyasikāya . yā yebhuyyasikāya kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā ayaṃ tattha yebhuyyasikāya . evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ . Chandadāyako khīyati khīyanakaṃ pācittiyanti. [681] Tena kho pana samayena sāvatthiyā evaṃjātaṃ evaṃsamuppannaṃ adhikaraṇaṃ hoti . athakho te bhikkhū asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇavūpasamanena assosuṃ kho amukasmiṃ kira āvāse sambahulā therā viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā paṇḍitā viyattā medhāvino lajjino kukkuccakā sikkhākāmā te ce therā imaṃ adhikaraṇaṃ vūpasameyyuṃ dhammena vinayena satthusāsanena evamidaṃ adhikaraṇaṃ suvūpasantaṃ assāti. {681.1} Athakho te bhikkhū taṃ āvāsaṃ gantvā te there etadavocuṃ idaṃ bhante adhikaraṇaṃ evaṃjātaṃ evaṃsamuppannaṃ sādhu bhante therā imaṃ adhikaraṇaṃ vūpasamentu dhammena vinayena satthusāsanena yathāyidaṃ adhikaraṇaṃ suvūpasantaṃ assāti . athakho te therā yathā sāvatthiyā saṅghena adhikaraṇaṃ vūpasamitaṃ yathāsuvūpasantaṃ 1- tathā taṃ adhikaraṇaṃ @Footnote: 1 Ma. Yu. tathāvūpasantanti.

--------------------------------------------------------------------------------------------- page359.

Vūpasamesuṃ . athakho te bhikkhū asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇavūpasamanena asantuṭṭhā sambahulānaṃ therānaṃ adhikaraṇavūpasamanena assosuṃ kho amukasmiṃ kira āvāse tayo therā viharanti .pe. Dve therā viharanti .pe. eko thero viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo so ce thero imaṃ adhikaraṇaṃ vūpasameyya dhammena vinayena satthusāsanena evamidaṃ adhikaraṇaṃ suvūpasantaṃ assāti. {681.2} Athakho te bhikkhū taṃ āvāsaṃ gantvā taṃ theraṃ etadavocuṃ idaṃ bhante adhikaraṇaṃ evaṃjātaṃ evaṃsamuppannaṃ sādhu bhante thero imaṃ adhikaraṇaṃ vūpasametu dhammena vinayena satthusāsanena yathāyidaṃ adhikaraṇaṃ suvūpasantaṃ assāti . athakho so thero yathā sāvatthiyā saṅghena adhikaraṇaṃ vūpasamitaṃ yathā sambahulehi therehi adhikaraṇaṃ vūpasamitaṃ yathā tīhi therehi adhikaraṇaṃ vūpasamitaṃ yathā dvīhi therehi adhikaraṇaṃ vūpasamitaṃ yathāsuvūpasantaṃ yathā taṃ adhikaraṇaṃ vūpasamesi. {681.3} Athakho te bhikkhū asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇavūpasamanena asantuṭṭhā sambahulānaṃ therānaṃ adhikaraṇavūpasamanena asantuṭṭhā tiṇṇaṃ therānaṃ adhikaraṇavūpasamanena asantuṭṭhā dvinnaṃ therānaṃ adhikaraṇavūpasamanena asantuṭṭhā ekassa therassa adhikaraṇavūpasamanena yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato etamatthaṃ

--------------------------------------------------------------------------------------------- page360.

Ārocesuṃ . nīhatametaṃ bhikkhave adhikaraṇaṃ santaṃ vūpasantaṃ suvūpasantaṃ 1-. Anujānāmi bhikkhave tesaṃ bhikkhūnaṃ saññattiyā tayo salākagāhe gūḷhakaṃ sakaṇṇajappakaṃ vivaṭakaṃ . kathañca bhikkhave gūḷhako salākagāho hoti . tena salākagāhāpakena bhikkhunā salākāyo vaṇṇāvaṇṇāyo katvā ekeko 2- bhikkhu upasaṅkamitvā evamassa vacanīyo ayaṃ evaṃvādissa salākā ayaṃ evaṃvādissa salākā yaṃ icchasi taṃ gaṇhāhīti . gahite vattabbo mā ca kassaci dassehīti . sace jānāti adhammavādī bahutarāti duggahoti paccukkaḍḍhitabbaṃ . sace jānāti dhammavādī bahutarāti suggahoti sāvetabbaṃ . evaṃ kho bhikkhave gūḷhako salākagāho hoti . Kathañca bhikkhave sakaṇṇajappako salākagāho hoti. {681.4} Tena salākagāhāpakena bhikkhunā ekamekassa bhikkhuno upakaṇṇake ārocetabbaṃ ayaṃ evaṃvādissa salākā ayaṃ evaṃvādissa salākā yaṃ icchasi taṃ gaṇhāhīti . gahite vattabbo mā ca kassaci ārocehīti . sace jānāti adhammavādī bahutarāti duggahoti paccukkaḍḍhitabbaṃ . sace jānāti dhammavādī bahutarāti suggahoti sāvetabbaṃ . evaṃ kho bhikkhave sakaṇṇajappako salākagāho hoti . kathañca bhikkhave vivaṭako salākagāho hoti . sace jānāti dhammavādī bahutarāti vissaṭṭheneva vivaṭena salākagāhena @Footnote: 1 Ma. Yu. suvūpasantanti . 2 Ma. Yu. ekameko.

--------------------------------------------------------------------------------------------- page361.

Gāhetabbā 1- evaṃ kho bhikkhave vivaṭako salākagāho hoti ime kho bhikkhave tayo salākagāhāti.


             The Pali Tipitaka in Roman Character Volume 6 page 343-361. https://84000.org/tipitaka/read/roman_read.php?B=6&A=6986&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=6986&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=650&items=32              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=56              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]