ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [105]  Tīhi  bhikkhave  aṅgehi  samannāgatassa bhikkhuno ākaṅkhamāno
saṅgho    pabbājanīyakammaṃ   kareyya   bhaṇḍanakārako   hoti   kalahakārako
vivādakārako  bhassakārako  saṅghe  adhikaraṇakārako  bālo  hoti abyatto
āpattibahulo     anapadāno     gihisaṃsaṭṭho     viharati    ananulomikehi
gihisaṃsaggehi   imehi   kho   bhikkhave   tīhaṅgehi  samannāgatassa  bhikkhuno
ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.
     [106]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa  bhikkhuno
ākaṅkhamāno   saṅgho   pabbājanīyakammaṃ   kareyya   adhisīle   sīlavipanno
hoti    ajjhācāre   ācāravipanno   hoti   atidiṭṭhiyā   diṭṭhivipanno
hoti    imehi    kho    bhikkhave   tīhaṅgehi   samannāgatassa   bhikkhuno
ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.
     [107]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa  bhikkhuno
ākaṅkhamāno    saṅgho    pabbājanīyakammaṃ    kareyya   buddhassa   avaṇṇaṃ
bhāsati   dhammassa   avaṇṇaṃ   bhāsati   saṅghassa   avaṇṇaṃ   bhāsati   imehi
kho   bhikkhave   tīhaṅgehi   samannāgatassa  bhikkhuno  ākaṅkhamāno  saṅgho
pabbājanīyakammaṃ kareyya.

--------------------------------------------------------------------------------------------- page49.

[108] Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya kāyikena davena samannāgato hoti vācasikena davena samannāgato hoti kāyikavācasikena davena samannāgato hoti imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya. [109] Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya kāyikena anācārena samannāgato hoti vācasikena anācārena samannāgato hoti kāyikavācasikena anācārena samannāgato hoti imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya. [110] Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya kāyikena upaghātikena samannāgato hoti vācasikena upaghātikena samannāgato hoti kāyikavācasikena upaghātikena samannāgato hoti imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya. [111] Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya kāyikena micchājīvena samannāgato hoti vācasikena micchājīvena samannāgato hoti

--------------------------------------------------------------------------------------------- page50.

Kāyikavācasikena micchājīvena samannāgato hoti imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya. [112] Tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako eko bālo hoti abyatto āpattibahulo anapadāno eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya. [113] Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya eko adhisīle sīlavipanno hoti eko ajjhācāre ācāravipanno hoti eko atidiṭṭhiyā diṭṭhivipanno hoti imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya. [114] Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya eko buddhassa avaṇṇaṃ bhāsati eko dhammassa avaṇṇaṃ bhāsati eko saṅghassa avaṇṇaṃ bhāsati imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya. [115] Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho

--------------------------------------------------------------------------------------------- page51.

Pabbājanīyakammaṃ kareyya eko kāyikena davena samannāgato hoti eko vācasikena davena samannāgato hoti eko kāyikavācasikena davena samannāgato hoti imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya. [116] Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya eko kāyikena anācārena samannāgato hoti eko vācasikena anācārena samannāgato hoti eko kāyikavācasikena anācārena samannāgato hoti imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya. [117] Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya eko kāyikena upaghātikena samannāgato hoti eko vācasikena upaghātikena samannāgato hoti eko kāyikavācasikena upaghātikena samannāgato hoti imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya. [118] Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya eko kāyikena micchājīvena samannāgato hoti eko vācasikena micchājīvena samannāgato hoti eko kāyikavācasikena micchājīvena samannāgato hoti imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya. Ākaṅkhamānacuddasakaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page52.

[119] Pabbājanīyakammakatena bhikkhave bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo na bhikkhunovādakasammati sāditabbā sammatenapi bhikkhuniyo na ovaditabbā yāya āpattiyā saṅghena pabbājanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā aññā vā tādisikā tato vā pāpiṭṭhatarā kammaṃ na garahitabbaṃ kammikā na garahitabbā na pakatattassa bhikkhuno uposatho ṭhapetabbo na pavāraṇā ṭhapetabbā na savacanīyaṃ kātabbaṃ na anuvādo paṭṭhapetabbo na okāso kāretabbo na codetabbo na sāretabbo na bhikkhū bhikkhūhi sampayojetabbanti. Pabbājanīyakamme aṭṭhārasavattaṃ niṭṭhitaṃ. [120] Athakho sārīputtamoggallānappamukho bhikkhusaṅgho kiṭāgiriṃ gantvā assajipunabbasukānaṃ bhikkhūnaṃ kiṭāgirismā pabbājanīyakammaṃ akāsi nāssajipunabbasukehi bhikkhūhi kiṭāgirismiṃ vatthabbanti . Te saṅghena pabbājanīyakammakatā na sammā vattanti na lomaṃ pātenti na netthāraṃ vattanti bhikkhū na khamāpenti akkosanti paribhāsanti chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpenti pakkamantipi vibbhamantipi ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā na sammā vattissanti na lomaṃ pātessanti

--------------------------------------------------------------------------------------------- page53.

Na netthāraṃ vattissanti bhikkhū na khamāpessanti akkosissanti paribhāsissanti chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpessanti pakkamissantipi vibbhamissantipīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. [121] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā na sammā vattanti na lomaṃ pātenti na netthāraṃ vattanti bhikkhū na khamāpenti akkosanti paribhāsanti chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpenti pakkamantipi vibbhamantipīti . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ .pe. kathaṃ hi nāma te bhikkhave moghapurisā saṅghena pabbājanīyakammakatā na sammā vattissanti na lomaṃ pātessanti na netthāraṃ vattissanti bhikkhū na khamāpessanti akkosissanti paribhāsissanti chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpessanti pakkamissantipi vibbhamissantipi netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave saṅgho pabbājanīyakammaṃ [1]- Paṭippassambhetu 2-. [122] Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ na paṭippassambhetabbaṃ upasampādeti nissayaṃ deti @Footnote: 1 nakāro naṭṭho bhaveyya . 2 po ... saṅghena pabbājanīyakammaṃ (na) @paṭippassambhetabbaṃ.

--------------------------------------------------------------------------------------------- page54.

Sāmaṇeraṃ upaṭṭhāpeti bhikkhunovādakasammatiṃ sādiyati sammatopi bhikkhuniyo ovadati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ na paṭippassambhetabbaṃ. [123] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ na paṭippassambhetabbaṃ yāya āpattiyā saṅghena pabbājanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati aññaṃ vā tādisikaṃ tato vā pāpiṭṭhataraṃ kammaṃ garahati kammike garahati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ na paṭippassambhetabbaṃ. [124] Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ na paṭippassambhetabbaṃ pakatattassa bhikkhuno uposathaṃ ṭhapeti pavāraṇaṃ ṭhapeti savacanīyaṃ karoti anuvādaṃ paṭṭhapeti okāsaṃ kāreti codeti sāreti bhikkhū bhikkhūhi sampayojeti imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ na paṭippassambhetabbaṃ. Pabbājanīyakamme napaṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ. [125] Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ na upasampādeti na nissayaṃ deti na sāmaṇeraṃ upaṭṭhāpeti na bhikkhunovādakasammatiṃ sādiyati sammatopi bhikkhuniyo na ovadati imehi kho bhikkhave pañcahaṅgehi

--------------------------------------------------------------------------------------------- page55.

Samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ. [126] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ yāya āpattiyā saṅghena pabbājanīyakammaṃ kataṃ hoti taṃ āpattiṃ nāpajjati aññaṃ vā tādisikaṃ tato vā pāpiṭṭhataraṃ kammaṃ na garahati kammike na garahati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ. [127] Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ na pakatattassa bhikkhuno uposathaṃ ṭhapeti na pavāraṇaṃ ṭhapeti na savacanīyaṃ karoti na anuvādaṃ paṭṭhapeti na okāsaṃ kāreti na codeti na sāreti na bhikkhū bhikkhūhi sampayojeti imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ. Pabbājanīyakamme paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ. [128] Evañca pana bhikkhave paṭippassambhetabbaṃ . tena bhikkhave pabbājanīyakammakatena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante saṅghena pabbājanīyakammakato sammā vattāmi lomaṃ pātemi netthāraṃ vattāmi pabbājanīyakammassa paṭippassaddhiṃ yācāmīti .

--------------------------------------------------------------------------------------------- page56.

Dutiyampi yācitabbā . tatiyampi yācitabbā . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {128.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati pabbājanīyakammassa paṭippassaddhiṃ yācati . Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṃ paṭippassambheyya. Esā ñatti. {128.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati pabbājanīyakammassa paṭippassaddhiṃ yācati . saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṃ paṭippassambheti . Yassāyasmato khamati itthannāmassa bhikkhuno pabbājanīyakammassa paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya. {128.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati pabbājanīyakammassa paṭippassaddhiṃ yācati . Saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṃ paṭippassambheti . Yassāyasmato khamati itthannāmassa bhikkhuno pabbājanīyakammassa paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya. {128.4} Paṭippassaddhaṃ 1- saṅghena itthannāmassa bhikkhuno pabbājanīyakammaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. @Footnote: 1 Po. paṭippassambhitaṃ.

--------------------------------------------------------------------------------------------- page57.

Pabbājanīyakammaṃ tatiyaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 6 page 48-57. https://84000.org/tipitaka/read/roman_read.php?B=6&A=975&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=975&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=105&items=24              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=6              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]