ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [135]  Tena  kho  pana  samayena  aññataro  bhikkhu  sikkāya  pattaṃ
uḍḍitvā   5-  daṇḍe  ālaggetvā  vikāle  aññatarena  gāmadvārena
atikkamati  .  manussā  esayyā  6-  coro  gacchati  asissa  vijotalatīti
@Footnote: 1 Ma. na phāsu hoti. Yu. chattena na phāsu hoti. 2 Ma. chattaṃ dhāretunti.
@3 Yu. gilānenapi atilānenapi. 4 Ma. Yu. ayaṃ pāṭho natthi. 5 Yu. uṭṭitvā.
@6 Ma. Yu. esayyo.

--------------------------------------------------------------------------------------------- page54.

Anupatitvā gahetvā sañjānitvā muñciṃsu . athakho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . kiṃ pana tvaṃ āvuso daṇḍasikkaṃ dhāresīti . evamāvusoti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu daṇḍasikkaṃ dhāressatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave daṇḍasikkā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. [136] Tena kho pana samayena aññataro bhikkhu gilāno hoti na sakkoti vinā daṇḍena āhiṇḍituṃ . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave gilānassa bhikkhuno daṇḍasammatiṃ 1- dātuṃ. [137] Evañca pana bhikkhave dātabbā . tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante gilāno na sakkomi vinā daṇḍena āhiṇḍituṃ sohaṃ bhante saṅghaṃ daṇḍasammatiṃ 1- yācāmīti 2- . Dutiyampi yācitabbā tatiyampi yācitabbā. [138] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu gilāno na @Footnote: 1 Ma. Yu. daṇḍasammutiṃ. 2 Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page55.

Sakkoti vinā daṇḍena āhiṇḍituṃ so saṅghaṃ daṇḍasammatiṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno daṇḍasammatiṃ dadeyya . esā ñatti . suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu gilāno na sakkoti vinā daṇḍena āhiṇḍituṃ so saṅghaṃ daṇḍasammatiṃ yācati . saṅgho itthannāmassa bhikkhuno daṇḍasammatiṃ deti . yassāyasmato khamati itthannāmassa bhikkhuno daṇḍasammatiyā dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya . dinnā saṅghena itthannāmassa bhikkhuno daṇḍasammati khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [139] Tena kho pana samayena aññataro bhikkhu gilāno hoti na sakkoti vinā sikkāya pattaṃ pariharituṃ . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave gilānassa bhikkhuno sikkāsammatiṃ dātuṃ. [140] Evañca pana bhikkhave dātabbā . tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante gilāno na sakkomi vinā sikkāya pattaṃ pariharituṃ sohaṃ bhante saṅghaṃ sikkāsammatiṃ yācāmīti . dutiyampi yācitabbā tatiyampi yācitabbā. [141] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo

--------------------------------------------------------------------------------------------- page56.

{141.1} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu gilāno na sakkoti vinā sikkāya pattaṃ pariharituṃ so saṅghaṃ sikkāsammatiṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno sikkāsammatiṃ dadeyya. Esā ñatti. {141.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu gilāno na sakkoti vinā sikkāya pattaṃ pariharituṃ so saṅghaṃ sikkāsammatiṃ yācati . saṅgho itthannāmassa bhikkhuno sikkāsammatiṃ deti . yassāyasmato khamati itthannāmassa bhikkhuno sikkāsammatiyā dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {141.3} Dinnā saṅghena itthannāmassa bhikkhuno sikkāsammati khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [142] Tena kho pana samayena aññataro bhikkhu gilāno hoti na sakkoti vinā daṇḍena āhiṇḍituṃ na sakkoti vinā sikkāya pattaṃ pariharituṃ . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave gilānassa bhikkhuno daṇḍasikkāsammatiṃ dātuṃ . evañca pana bhikkhave dātabbā . tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante gilāno na sakkomi vinā daṇḍena āhiṇḍituṃ na sakkomi vinā sikkāya pattaṃ pariharituṃ sohaṃ bhante saṅghaṃ daṇḍasikkāsammatiṃ

--------------------------------------------------------------------------------------------- page57.

Yācāmīti. Dutiyampi yācitabbā tatiyampi yācitabbā. [143] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {143.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu gilāno na sakkoti vinā daṇḍena āhiṇḍituṃ na sakkoti vinā sikkāya pattaṃ pariharituṃ so saṅghaṃ daṇḍasikkāsammatiṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno daṇḍasikkāsammatiṃ dadeyya. Esā ñatti. {143.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu gilāno na sakkoti vinā daṇḍena āhiṇḍituṃ na sakkoti vinā sikkāya pattaṃ pariharituṃ so saṅghaṃ daṇḍasikkāsammatiṃ yācati . Saṅgho itthannāmassa bhikkhuno daṇḍasikkāsammatiṃ deti . Yassāyasmato khamati itthannāmassa bhikkhuno daṇḍasikkāsammatiyā dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {143.3} Dinnā saṅghena itthannāmassa bhikkhuno daṇḍasikkāsammati khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti.


             The Pali Tipitaka in Roman Character Volume 7 page 53-57. https://84000.org/tipitaka/read/roman_read.php?B=7&A=1052&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=1052&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=135&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=14              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]