ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [241]    Tena    kho   pana   samayena   anāthapiṇḍiko   gahapati
rājagahakassa   seṭṭhissa   bhaginīpatiko   hoti   .   athakho  anāthapiṇḍiko
gahapati rājagahaṃ agamāsi kenacideva karaṇīyena.
     [242]  Tena  kho  pana  samayena  rājagahakena seṭṭhinā svātanāya
buddhappamukho   saṅgho   nimantito   hoti   .  athakho  rājagahako  seṭṭhī
dāse   ca  kammakare  ca  āṇāpesi  tenahi  bhaṇe  kālasseva  uṭṭhāya
yāguyo    pacatha   bhattāni   pacatha   sūpāni   sampādetha   uttaribhaṅgāni
sampādethāti.
     [243]   Athakho   anāthapiṇḍikassa   gahapatissa   etadahosi  pubbe
@Footnote: 1 Ma. Yu. anuññātaṃ kiṃ ananuññātaṃ. 2 Ma. paṭhamabhāṇavāro niṭṭhito. ito paraṃ
@īdisameva yojetabbaṃ.

--------------------------------------------------------------------------------------------- page103.

Khvāyaṃ gahapati mayi āgate sabbakiccāni nikkhipitvā mamaññeva saddhiṃ paṭisammodi sodānāyaṃ vikkhittarūpo dāse ca kammakare ca āṇāpesi 1- tenahi bhaṇe kālasseva uṭṭhāya yāguyo pacatha bhattāni pacatha sūpāni sampādetha uttaribhaṅgāni sampādethāti kinnu kho imassa gahapatissa āvāho vā bhavissati vivāho vā bhavissati mahāyañño vā paccupaṭṭhito rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balanikāyenāti 2-. [244] Athakho rājagahako seṭṭhī dāse ca kammakare ca āṇāpetvā yena anāthapiṇḍiko gahapati tenupasaṅkami upasaṅkamitvā anāthapiṇḍikena gahapatinā saddhiṃ paṭisammoditvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho rājagahakaṃ seṭṭhiṃ anāthapiṇḍiko gahapati etadavoca pubbe kho tvaṃ gahapati mayi āgate sabbakiccāni nikkhipitvā mamaññeva saddhiṃ paṭisammodasi sodāni tvaṃ vikkhittarūpo dāse ca kammakare ca āṇāpesi tenahi bhaṇe kālasseva uṭṭhāya yāguyo pacatha bhattāni pacatha sūpāni sampādetha uttaribhaṅgāni sampādethāti kinnu kho te gahapati āvāho vā bhavissati vivāho vā bhavissati mahāyañño vā paccupaṭṭhito rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balanikāyenāti 2- . na me kho 3- gahapati @Footnote: 1 Yu. āṇāpeti. 2 Ma. Yu. balakāyenāti. 3 Ma. Yu. khosaddo na dissati.

--------------------------------------------------------------------------------------------- page104.

Āvāho vā 1- bhavissati napi 2- vivāho vā 1- bhavissati napi 2- rājā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balanikāyena 3- apica me mahāyañño paccupaṭṭhito svātanāya buddhappamukho saṅgho nimantitoti . buddhoti tvaṃ gahapati vadesīti . Buddhotāhaṃ 4- gahapati vadāmīti . buddhoti tvaṃ gahapati vadesīti . Buddhotāhaṃ 4- gahapati vadāmīti . buddhoti tvaṃ gahapati vadesīti . Buddhotāhaṃ 4- gahapati vadāmīti . ghosopi kho eso gahapati dullabho lokasmiṃ yadidaṃ buddhoti 5- . sakkā nu kho gahapati imaṃ kālaṃ taṃ bhagavantaṃ dassanāya upasaṅkamituṃ arahantaṃ sammāsambuddhanti . Akālo kho gahapati imaṃ kālaṃ taṃ bhagavantaṃ dassanāya upasaṅkamituṃ arahantaṃ sammāsambuddhaṃ svedāni tvaṃ kālena taṃ bhagavantaṃ dassanāya upasaṅkamissasi arahantaṃ sammāsambuddhanti. [245] Athakho anāthapiṇḍiko gahapati svedānāhaṃ kālena taṃ bhagavantaṃ dassanāya upasaṅkamissāmi arahantaṃ sammāsambuddhanti buddhagatāya satiyā nipajji 6- rattiyā sudaṃ tikkhattuṃ uṭṭhāsi pabhātaṃ maññamāno . athakho anāthapiṇḍiko gahapati yena sītavanadvāraṃ 7- tenupasaṅkami . amanussā dvāraṃ vivariṃsu . athakho anāthapiṇḍikassa gahapatissa nagaramhā nikkhamantassa āloko antaradhāyi . @Footnote: 1 Ma. Yu. vāsaddo sabbattha na dissati. 2 Ma. Yu. nāpi. 3 Ma. Yu. balakāyena. @4 Ma. buddhotyāhaṃ. 5 Ma. Yu. yadidaṃ buddho buddhoti. 6 Ma. Yu. nipajjitvā. @7 Ma. sīvagadvāraṃ.

--------------------------------------------------------------------------------------------- page105.

Andhakāro pāturahosi . bhayaṃ chambhitattaṃ lomahaṃso udapādi . Tato va nivattitukāmo ahosi. [246] Athakho sīvako yakkho antarahito saddamanussāvesi sataṃ hatthī sataṃ assā sataṃ assatarīrathā sataṃ kaññā sahassāni āmuttamaṇikuṇḍalā 1- ekassa padavītihārassa kalaṃ nāgghanti soḷasiṃ 2-. Abhikkama gahapati abhikkama gahapati abhikkantante seyyo no paṭikkantanti. [247] Athakho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi . āloko pāturahosi . yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso so paṭippassambhi . dutiyampi kho .pe. tatiyampi kho anāthapiṇḍikassa gahapatissa āloko antaradhāyi . andhakāro pāturahosi . bhayaṃ chambhitattaṃ lomahaṃso udapādi . tato va puna nivattitukāmo ahosi . tatiyampi kho sīvako yakkho antarahito saddamanussāvesi sataṃ hatthī sataṃ assā sataṃ assatarīrathā sataṃ kaññā sahassāni āmuttamaṇikuṇḍalā 1- ekassa padavītihārassa kalaṃ nāgghanti soḷasiṃ 2-. Abhikkama gahapati abhikkama gahapati abhikkantante seyyo no paṭikkantanti . tatiyampi kho anāthapiṇḍikassa gahapatissa andhakāro @Footnote: 1 Ma. āmukkamaṇikuṇḍalā. 2 Ma. soḷasinti.

--------------------------------------------------------------------------------------------- page106.

Antaradhāyi . āloko pāturahosi . yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso so paṭippassambhi . athakho anāthapiṇḍiko gahapati yena sītavanaṃ tenupasaṅkami. [248] Tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse caṅkamati . addasā kho bhagavā taṃ 1- anāthapiṇḍikaṃ gahapatiṃ dūrato va āgacchantaṃ disvāna caṅkamā orohitvā paññatte āsane nisīdi . nisajja kho bhagavā anāthapiṇḍikaṃ gahapatiṃ etadavoca ehi sudattāti . athakho anāthapiṇḍiko gahapati nāmena maṃ bhagavā ālapatīti haṭṭho udaggo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca kacci bhante bhagavā sukhaṃ sayitthāti. [249] Sabbadā ve sukhaṃ seti brāhmaṇo parinibbuto yo na limpati kāmesu sītibhūto nirūpadhi. Sabbā āsattiyo chetvā vineyya hadaye daraṃ upasanto sukhaṃ seti santiṃ pappuyya 2- cetasoti. [250] Athakho bhagavā anāthapiṇḍikassa gahapatissa anupubbīkathaṃ kathesi . seyyathīdaṃ . dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . @Footnote: 1 Ma. Yu. ayaṃ taṃsaddo na dissati. 2 Yu. appuyya.

--------------------------------------------------------------------------------------------- page107.

Yadā bhagavā aññāsi anāthapiṇḍikaṃ gahapatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva anāthapiṇḍikassa gahapatissa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. [251] Athakho anāthapiṇḍiko gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evametaṃ bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ adhivāsetu ca me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho anāthapiṇḍiko gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

--------------------------------------------------------------------------------------------- page108.

[252] Assosi kho rājagahako seṭṭhī anāthapiṇḍikena kira gahapatinā svātanāya buddhappamukho saṅgho nimantitoti . athakho rājagahako seṭṭhī anāthapiṇḍikaṃ gahapatiṃ etadavoca tayā kira gahapati svātanāya buddhappamukho saṅgho nimantito tvañcāsi āgantuko demi te gahapati veyyāyikaṃ yena tvaṃ buddhappamukhassa saṅghassa bhattaṃ kareyyāsīti . alaṃ gahapati atthi me veyyāyikaṃ yenāhaṃ buddhappamukhassa saṅghassa bhattaṃ karissāmīti. [253] Assosi kho rājagahako negamo anāthapiṇḍikena kira gahapatinā svātanāya buddhappamukho saṅgho nimantitoti . Athakho rājagahako negamo anāthapiṇḍikaṃ gahapatiṃ etadavoca tayā kira gahapati svātanāya buddhappamukho saṅgho nimantito tvañcāsi āgantuko demi te gahapati veyyāyikaṃ yena tvaṃ buddhappamukhassa saṅghassa bhattaṃ kareyyāsīti . alaṃ ayya atthi me veyyāyikaṃ yenāhaṃ buddhappamukhassa saṅghassa bhattaṃ karissāmīti. [254] Assosi kho rājā māgadho seniyo bimbisāro anāthapiṇḍikena kira gahapatinā svātanāya buddhappamukho saṅgho nimantitoti . athakho rājā māgadho seniyo bimbisāro anāthapiṇḍikaṃ gahapatiṃ etadavoca tayā kira gahapati svātanāya buddhappamukho saṅgho nimantito tvañcāsi āgantuko demi te gahapati veyyāyikaṃ yena tvaṃ buddhappamukhassa saṅghassa bhattaṃ kareyyāsīti .

--------------------------------------------------------------------------------------------- page109.

Alaṃ deva atthi me veyyāyikaṃ yenāhaṃ buddhappamukhassa saṅghassa bhattaṃ karissāmīti. [255] Athakho anāthapiṇḍiko gahapati tassā rattiyā accayena rājagahakassa seṭṭhissa nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena rājagahakassa seṭṭhissa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho anāthapiṇḍiko gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapatta- pāṇiṃ ekamantaṃ nisīdi . ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā sāvatthiyaṃ vassāvāsaṃ saddhiṃ bhikkhusaṅghenāti . suññāgāre kho gahapati tathāgatā abhiramantīti . aññātaṃ bhagavā aññātaṃ sugatāti . athakho bhagavā anāthapiṇḍikaṃ gahapatiṃ dhammiyā kathāya saddassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. [256] Tena kho pana samayena anāthapiṇḍiko gahapati bahumitto hoti bahusahāyo ādeyyavāco . athakho anāthapiṇḍiko gahapati rājagahe taṃ karaṇīyaṃ tīretvā yena sāvatthī tena pakkāmi . Athakho anāthapiṇḍiko gahapati antarāmagge manusse āṇāpesi

--------------------------------------------------------------------------------------------- page110.

Ārāme ayyā karotha vihāre patiṭṭhāpetha dānāni paṭṭhapetha idāni buddho loke uppanno so ca mayā bhagavā nimantito iminā maggena āgacchissatīti . athakho te manussā anāthapiṇḍikena gahapatinā uyyojitā ārāme akaṃsu vihāre patiṭṭhāpesuṃ dānāni paṭṭhapesuṃ . athakho anāthapiṇḍiko gahapati sāvatthiṃ gantvā samantā sāvatthiṃ anuvilokesi kattha nu kho bhagavā vihareyya yaṃ assa gāmato neva atidūre na accāsanne gamanāgamanasampannaṃ atthikānaṃ atthikānaṃ manussānaṃ abhikkamanīyaṃ divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppanti. {256.1} Addasā kho anāthapiṇḍiko gahapati jetassa rājakumārassa uyyānaṃ gāmato neva atidūre na accāsanne gamanāgamanasampannaṃ atthikānaṃ atthikānaṃ manussānaṃ abhikkamanīyaṃ divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ disvāna yena jeto rājakumāro tenupasaṅkami upasaṅkamitvā jetaṃ rājakumāraṃ etadavoca dehi me ayyaputta uyyānaṃ ārāmaṃ kātunti . Adeyyo gahapati ārāmo api koṭisantharenāti . gahito ayyaputta ārāmoti . na gahapati gahito ārāmoti . gahito na gahitoti vohārike mahāmatte pucchiṃsu . mahāmattā evamāhaṃsu yato tayā ayyaputta aggho kato gahito ārāmoti . athakho

--------------------------------------------------------------------------------------------- page111.

Anāthapiṇḍiko gahapati sakaṭehi hiraññaṃ nibbāhāpetvā jetavane 1- koṭisantharaṃ santharāpesi . sakiṃ nīhaṭaṃ hiraññaṃ thokassa okāsassa koṭṭhakasāmantā 2- nappahoti . athakho anāthapiṇḍiko gahapati manusse āṇāpesi gacchatha bhaṇe hiraññaṃ āharatha imaṃ okāsaṃ santharissāmāti 3- . athakho jetassa rājakumārassa etadahosi na kho idaṃ orakaṃ bhavissati yathāyaṃ gahapati tāvabahuṃ hiraññaṃ pariccajatīti . athakho jeto rājakumāro 4- anāthapiṇḍikaṃ gahapatiṃ etadavoca alaṃ gahapati mātaṃ 5- okāsaṃ santharāpesi dehi metaṃ okāsaṃ mametaṃ dānaṃ bhavissatīti. {256.2} Athakho anāthapiṇḍiko gahapati ayaṃ kho jeto rājakumāro abhiññāto ñātamanusso mahiddhiko kho pana evarūpānaṃ ñātamanussānaṃ imasmiṃ dhammavinaye pasādoti taṃ okāsaṃ jetassa rājakumārassa adāsi 6- . athakho jeto rājakumāro tasmiṃ okāse koṭṭhakaṃ māpesi . athakho anāthapiṇḍiko gahapati jetavane vihāre kārāpesi pariveṇāni kārāpesi koṭṭhake kārāpesi upaṭṭhānasālāyo kārāpesi aggisālāyo kārāpesi kappiyakuṭiyo kārāpesi vaccakuṭiyo kārāpesi caṅkame kārāpesi caṅkamanasālāyo kārāpesi udapāne kārāpesi udapānasālāyo kārāpesi jantāghare kārāpesi jantāgharasālāyo kārāpesi pokkharaṇiyo kārāpesi @Footnote: 1 Ma. Yu. jetavanaṃ. 2 Yu. koṭṭhakaṃ sāmantā. 3 Yu. santharissāmīti. @4 Ma. Yu. athakho jeto rājakumāroti ime pāṭhā na dissati. 5 Yu. metaṃ. @6 Ma. Yu. pādāsi.

--------------------------------------------------------------------------------------------- page112.

Maṇḍape kārāpesi. [257] Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi anupubbena cārikañcaramāno yena vesālī tadavasari . tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. [258] Tena kho pana samayena manussā sakkaccaṃ navakammaṃ karonti yepi bhikkhū navakammaṃ adhiṭṭhenti tepi sakkaccaṃ upaṭṭhenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena.


             The Pali Tipitaka in Roman Character Volume 7 page 102-112. https://84000.org/tipitaka/read/roman_read.php?B=7&A=2034&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=2034&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=241&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=241              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7362              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7362              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]