ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [29]  Tena  kho  pana  samayena  rājagahakassa  seṭṭhissa  mahagghassa
candanasārassa   candanagaṇṭhī   uppannā   hoti   .   athakho  rājagahakassa
@Footnote: 1 Ma. Yu. dvipādakehi. 2 Ma. sirisapāni. 3 Ma. Yu. uṇṇanābhi.
@4 Ma. kataṃ me parittaṃ. 5 Yu. anujānāmi bhikkhave lohitaṃ mocetuṃ.
@6 Yu. chetabbamhi. 7 Ma. Yu. ayaṃ pāṭho natthi. 8 Ma. Yu. chetabbaṃ.

--------------------------------------------------------------------------------------------- page13.

Seṭṭhissa etadahosi yannūnāhaṃ imāya candanagaṇṭhiyā pattaṃ likhāpeyyaṃ 1- likhañca 2- me paribhogaṃ bhavissati pattañca dānaṃ dassāmīti . athakho rājagahako seṭṭhī tāya candanagaṇṭhiyā pattaṃ likhāpetvā sikkāyaṃ uḍḍitvā veḷugge 3- ālaggetvā veḷuparamparāya vāhitvā 4- evamāha yo samaṇo vā brāhmaṇo vā arahā ceva iddhimā ca dinnaṃyeva pattaṃ oharatūti. [30] Athakho pūraṇo kassapo yena rājagahako seṭṭhī tenupasaṅkami upasaṅkamitvā rājagahakaṃ seṭṭhiṃ etadavoca ahaṃ hi gahapati arahā ceva iddhimā ca dehi me pattanti . sace bhante āyasmā arahā ceva iddhimā ca dinnaṃyeva pattaṃ oharatūti . athakho makkhali gosālo ajito kesakambalo 5- pakudho kaccāyano sañjayo veḷaṭṭhaputto 6- niggaṇṭho nāṭaputto yena rājagahako seṭṭhī tenupasaṅkami upasaṅkamitvā rājagahakaṃ seṭṭhiṃ etadavoca ahaṃ hi gahapati arahā ceva iddhimā ca dehi me pattanti . sace bhante āyasmā arahā ceva iddhimā ca dinnaṃyeva pattaṃ oharatūti. [31] Tena kho pana samayena āyasmā ca mahāmoggallāno @Footnote: 1 Ma. lekhāpeyyaṃ. 2 Ma. Yu. lekhañca. 3 Yu. pakkhipitvā veḷagge. @4 Ma. Yu. bandhitvā. 5 Yu. kesakambalī. 6 Yu. belaṭṭhiputto.

--------------------------------------------------------------------------------------------- page14.

Āyasmā ca piṇḍolabhāradvājo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃsu . āyasmāpi kho piṇḍolabhāradvājo arahā ceva iddhimā ca . āyasmāpi kho mahāmoggallāno arahā ceva iddhimā ca . athakho āyasmā piṇḍolabhāradvājo āyasmantaṃ mahāmoggallānaṃ etadavoca gacchāvuso moggallāna etaṃ pattaṃ ohara tuyheso pattoti . āyasmāpi kho moggallāno āyasmantaṃ piṇḍolabhāradvājaṃ etadavoca gacchāvuso bhāradvāja etaṃ pattaṃ ohara tuyheso pattoti 1- . athakho āyasmā piṇḍolabhāradvājo vehāsaṃ abbhuggantvā taṃ pattaṃ gahetvā tikkhattuṃ rājagahaṃ anupariyāyi 2-. [32] Tena kho pana samayena rājagahako seṭṭhī saputtadāro sake nivesane ṭhito hoti pañjaliko namassamāno idheva bhante ayyo bhāradvājo amhākaṃ nivesane patiṭṭhātūti . athakho āyasmā piṇḍolabhāradvājo rājagahakassa seṭṭhissa nivesane patiṭṭhāti . @Footnote: 1 Ma. Yu. Rā. tena kho pana samayena āyasmā ca mahāmoggallāno .pe. pāvisiṃsu. @athakho āyasmā piṇḍolabhāradvājo āyasmantaṃ mahāmoggallānaṃ etadavoca āyasmā @kho moggallāno arahā ceva iddhimā ca gacchāvuso moggallāna etaṃ pattaṃ ohara @tuyheso pattoti. āyasmā kho piṇḍolabhāradvājo arahā ceva iddhimā ca gacchāvuso @bhāradvāja etaṃ pattaṃ ohara tuyheso pattoti. 2 Yu. anupariyāsi.

--------------------------------------------------------------------------------------------- page15.

Athakho rājagahako seṭṭhī āyasmato piṇḍolabhāradvājassa hatthato pattaṃ gahetvā mahagghassa khādanīyassa pūretvā āyasmato piṇḍolabhāradvājassa adāsi 1- . athakho āyasmā piṇḍolabhāradvājo taṃ pattaṃ gahetvā ārāmaṃ agamāsi . Assosuṃ kho manussā ayyena kira piṇḍolabhāradvājena rājagahakassa seṭṭhissa patto ohāritoti . te ca manussā uccāsaddā mahāsaddā āyasmantaṃ piṇḍolabhāradvājaṃ piṭṭhito piṭṭhito anubandhiṃsu . assosi kho bhagavā uccāsaddaṃ mahāsaddaṃ sutvāna āyasmantaṃ ānandaṃ āmantesi kiṃ nu kho so ānanda uccāsaddo mahāsaddoti . āyasmatā bhante piṇḍolabhāradvājena rājagahakassa seṭṭhissa patto ohārito assosuṃ kho bhante manussā ayyena kira piṇḍolabhāradvājena rājagahakassa seṭṭhissa patto ohāritoti te ca bhante manussā uccāsaddā mahāsaddā āyasmantaṃ piṇḍolabhāradvājaṃ piṭṭhito piṭṭhito anubandhā 2- so eso bhagavā 3- uccāsaddo mahāsaddoti. [33] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ piṇḍolabhāradvājaṃ paṭipucchi saccaṃ kira tayā bhāradvāja rājagahakassa seṭṭhissa patto ohāritoti . @Footnote: 1 Yu. pādāsi. 2 Yu. anubaddhā. 3 Ma. Yu. bhante bhagavā.

--------------------------------------------------------------------------------------------- page16.

Saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ 1- bhāradvāja ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ bhāradvāja chavassa dārupattassa kāraṇā gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassessasi seyyathāpi nāma 2- bhāradvāja mātugāmo chavassa māsakarūpassa kāraṇā kopinaṃ dasseti evameva kho tayā bhāradvāja chavassa dārupattassa kāraṇā gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassitaṃ netaṃ bhāradvāja appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetabbaṃ yo dasseyya āpatti dukkaṭassa bhindathetaṃ bhikkhave dārupattaṃ sakalikaṃ sakalikaṃ karitvā 3- bhikkhūnaṃ añjanapiṃsanaṃ 4- detha na ca bhikkhave dārupatto dhāretabbo yo dhāreyya āpatti dukkaṭassāti. [34] Tena kho pana samayena chabbaggiyā bhikkhū uccāvace patte dhārenti sovaṇṇamayaṃ rūpiyamayaṃ . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave sovaṇṇamayo patto dhāretabbo na rūpiyamayo patto dhāretabbo na maṇimayo patto dhāretabbo na veḷuriyamayo patto dhāretabbo na phalikamayo patto dhāretabbo na kaṃsamayo patto dhāretabbo @Footnote: 1 Yu. ananucchaviyaṃ. 2 Ma. Yu. ayaṃ saddo natthi. 3 Ma. Yu. katvā. @4 Ma. Yu. añjanupapisanaṃ.

--------------------------------------------------------------------------------------------- page17.

Na kācamayo patto dhāretabbo na tipumayo patto dhāretabbo na sīsamayo patto dhāretabbo na tambalohamayo patto dhāretabbo yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave dve patte ayopattaṃ mattikāpattanti. [35] Tena kho pana samayena pattamūlaṃ ghaṃsiyati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave pattamaṇḍalanti. [36] Tena kho pana samayena chabbaggiyā bhikkhū uccāvacāni pattamaṇḍalāni dhārenti sovaṇṇamayaṃ rūpiyamayaṃ . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave uccāvacāni pattamaṇḍalāni dhāretabbāni yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave dve pattamaṇḍalāni tipumayaṃ sīsamayanti . Bahalāni pattamaṇḍalāni 1- na acchupiyanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave likhitunti . valī 2- honti .pe. Anujānāmi bhikkhave makaradantakaṃ chinditunti. [37] Tena kho pana samayena chabbaggiyā bhikkhū citrāni pattamaṇḍalāni dhārenti rūpakākiṇṇāni bhittikammakatāni 3- tāni rathikāyapi dassentā āhiṇḍanti . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti . bhagavato @Footnote: 1 Ma. Yu. maṇḍalāni. 2 Yu. valiṃ. 3 Yu. rūpakokiṇṇāni bhatikammakatāni.

--------------------------------------------------------------------------------------------- page18.

Etamatthaṃ ārocesuṃ . na bhikkhave citrāni pattamaṇḍalāni dhāretabbāni rūpakākiṇṇāni bhittikammakatāni yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave pakatimaṇḍalanti. [38] Tena kho pana samayena bhikkhū sodakaṃ 1- pattaṃ paṭisāmenti. Patto dussati . bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave sodako 1- patto paṭisāmetabbo yo paṭisāmeyya āpatti dukkaṭassa anujānāmi bhikkhave otāpetvā pattaṃ paṭisāmetunti. [39] Tena kho pana samayena bhikkhū saudakaṃ pattaṃ otāpenti. Patto duggandho hoti . bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave saudako patto otāpetabbo yo otāpeyya āpatti dukkaṭassa anujānāmi bhikkhave nirudakaṃ 2- katvā otāpetvā pattaṃ paṭisāmetunti. [40] Tena kho pana samayena bhikkhū uṇhe pattaṃ nidahanti . Pattassa vaṇṇo dussati . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave uṇhe patto nidahitabbo yo nidaheyya āpatti dukkaṭassa anujānāmi bhikkhave muhuttaṃ uṇhe otāpetvā pattaṃ paṭisāmetunti. [41] Tena kho pana samayena sambahulā pattā ajjhokāse anādhārā nikkhittā honti . vātamaṇḍalikāya āvaṭṭitvā 3- pattā @Footnote: 1 Yu. saudako. 2 Ma. Yu. vodakaṃ. 3 Ma. āvaṭṭetvā.

--------------------------------------------------------------------------------------------- page19.

Bhijjiṃsu . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave pattādhārakanti. [42] Tena kho pana samayena bhikkhū miḍhante pattaṃ nikkhipanti. Parivaṭṭitvā patto bhijjati . bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave miḍhante patto nikkhipitabbo yo nikkhipeyya āpatti dukkaṭassāti. [43] Tena kho pana samayena bhikkhū paribhaṇḍante pattaṃ nikkhipanti . parivaṭṭitvā 1- patto bhijjati . bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave paribhaṇḍante patto nikkhipitabbo yo nikkhipeyya āpatti dukkaṭassāti. [44] Tena kho pana samayena bhikkhū chamāyaṃ 2- pattaṃ nikkujjanti. Oṭṭho ghaṃsiyati . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave tiṇasanthārakanti . tiṇasanthārako upacikāhi khajjati . Bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave coḷakanti . Coḷakaṃ upacikāhi khajjati . bhagavato etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave pattamāḷakanti . pattamāḷakā paripatitvā patto bhijjati . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave pattakuṇḍolikanti . pattakuṇḍolikāya patto ugghaṃsiyati 3- . Bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave @Footnote: 1 Ma. Yu. paripatitvā. 2 Ma. Yu. chamāya. 3 Ma. Yu. ghaṃsiyati.

--------------------------------------------------------------------------------------------- page20.

Pattatthavikanti . aṃsavaddhako na hoti . bhagavato etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave aṃsavaddhakaṃ bandhanasuttakanti. [45] Tena kho pana samayena bhikkhū bhittikhīlepi nāgadantakepi pattaṃ laggenti . paripatitvā patto bhijjati . bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave patto laggetabbo yo laggeyya āpatti dukkaṭassāti. [46] Tena kho pana samayena bhikkhū mañce pattaṃ nikkhipanti. Satisammosā nisīdantā ottharitvā pattaṃ bhindanti . bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave mañce patto nikkhipitabbo yo nikkhipeyya āpatti dukkaṭassāti. [47] Tena kho pana samayena bhikkhū pīṭhe pattaṃ nikkhipanti . Satisammosā nisīdantā ottharitvā pattaṃ bhindanti . bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave pīṭhe patto nikkhipitabbo yo nikkhipeyya āpatti dukkaṭassāti. [48] Tena kho pana samayena bhikkhū aṅke pattaṃ nikkhipanti. Satisammosā uṭṭhahanti 1- . paripatitvā patto bhijjati . bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave aṅke patto nikkhipitabbo yo nikkhipeyya āpatti dukkaṭassāti. [49] Tena kho pana samayena bhikkhū chatte pattaṃ nikkhipanti. Vātamaṇḍalikāya chattaṃ ukkhipiyati . paripatitvā patto bhijjati . @Footnote: 1 Yu. vuṭṭhahanti.

--------------------------------------------------------------------------------------------- page21.

Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave chatte patto nikkhipitabbo yo nikkhipeyya āpatti dukkaṭassāti. [50] Tena kho pana samayena bhikkhū pattahatthā kavāṭaṃ paṇāmenti . kavāṭe 1- āvaṭṭitvā patto bhijjati . bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave pattahatthena bhikkhunā kavāṭaṃ paṇāmetabbaṃ yo paṇāmeyya āpatti dukkaṭassāti. [51] Tena kho pana samayena bhikkhū tumbakaṭāhena 2- piṇḍāya caranti . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi titthiyāti. Bhagavato etamatthaṃ ārocesuṃ .pe. Na bhikkhave tumbakaṭāhena 2- piṇḍāya caritabbaṃ yo careyya āpatti dukkaṭassāti. [52] Tena kho pana samayena bhikkhū ghaṭikaṭāhena 3- piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi titthiyāti . Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave ghaṭikaṭāhena 3- piṇḍāya caritabbaṃ yo careyya āpatti dukkaṭassāti. [53] Tena kho pana samayena aññataro bhikkhu sabbapaṃsukūliko hoti . so chavasīsassa pattaṃ dhāreti . aññatarā itthī @Footnote: 1 Ma. Yu. kavāṭo. 2 Ma. Yu. tumbakaṭāhe. 3 Yu. ghaṭikaṭāhe.

--------------------------------------------------------------------------------------------- page22.

Passitvā bhītā vissaramakāsi abbhumme pisāco vatāyanti 1- . Manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā chavasīsassa pattaṃ dhāressanti seyyathāpi pisācillikāti . Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave chavasīsassa patto dhāretabbo yo dhāreyya āpatti dukkaṭassa na ca bhikkhave sabbapaṃsukūlikena bhavitabbaṃ yo bhaveyya āpatti dukkaṭassāti. [54] Tena kho pana samayena bhikkhū calakānipi aṭṭhikānipi ucchiṭṭhodakaṃpi pattena nīharanti . manussā ujjhāyanti khīyanti vipācenti yasmiṃyevime samaṇā sakyaputtiyā bhuñjanti so va nesaṃ paṭiggahoti . bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave calakāni vā aṭṭhikāni vā ucchiṭṭhodakaṃ vā pattena nīharitabbaṃ yo nīhareyya āpatti dukkaṭassa anujānāmi bhikkhave paṭiggahanti.


             The Pali Tipitaka in Roman Character Volume 7 page 12-22. https://84000.org/tipitaka/read/roman_read.php?B=7&A=233&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=233&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=29&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=6              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]