ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [284]  Tena  kho  pana  samayena  bhagavā  bhikkhūnaṃ  anekapariyāyena
vinayakathaṃ    katheti    vinayassa    vaṇṇaṃ   bhāsati   vinayapariyattiyā   vaṇṇaṃ
bhāsati   ādissa   ādissa   āyasmato   upālissa   vaṇṇaṃ   bhāsati .
Bhikkhūnaṃ   etadahosi   4-  bhagavā  kho  bhikkhūnaṃ  anekapariyāyena  vinayakathaṃ
katheti    vinayassa    vaṇṇaṃ    bhāsati    vinayapariyattiyā   vaṇṇaṃ   bhāsati
ādissa    ādissa    āyasmato    upālissa    vaṇṇaṃ   bhāsati   handa
mayaṃ   āvuso   āyasmato  upālissa  santike  vinayaṃ  pariyāpuṇāmāti .
Te   ca  5-  bahū  bhikkhū  therā  ca  navā  ca  majjhimā  ca  āyasmato
@Footnote: 1 Ma. muttaṃ. 2 Ma. idha tayā gahitaṃ. Yu. idha gahitaṃ kho. 3 Yu. paṭibāhiro.
@4 Ma. Yu. bhikkhūnaṃ etadahosīti ime pāṭhā natthi. tattha bhikkhū bhagavā kho
@bhikkhūnaṃ anekapariyāyena vinayakathaṃ kathetītiādivacanaṃyeva āgataṃ. 5 Yu. tedha.

--------------------------------------------------------------------------------------------- page130.

Upālissa santike vinayaṃ pariyāpuṇanti . āyasmā upāli ṭhitako va 1- uddisati therānaṃ bhikkhūnaṃ gāravena. Therāpi bhikkhū ṭhitakā va 1- uddisāpenti dhammagāravena . tatra 2- therā ceva bhikkhū kilamanti āyasmā ca upāli 3- . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave navakena bhikkhunā uddisantena samake vā āsane nisīdituṃ uccatarake 4- vā dhammagāravena therena bhikkhunā uddisāpentena samake vā āsane nisīdituṃ nīcatarake 5- vā dhammagāravenāti. [285] Tena kho pana samayena bahū bhikkhū āyasmato upālissa santike ṭhitakā va uddesaṃ paṭimānentā kilamanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave samānāsanikehi saha nisīditunti. [286] Athakho bhikkhūnaṃ etadahosi kittāvatā nu kho samānāsaniko hotīti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave tivassantarena saha nisīditunti. [287] Tena kho pana samayena sambahulā bhikkhū 6- samānāsanikā ekamañce 7- nisīditvā mañcaṃ bhindiṃsu . ekapīṭhe 8- nisīditvā pīṭhaṃ bhindiṃsu . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave @Footnote: 1 Yu. vasaddo na dissati. 2 Ma. Yu. tattha. 3 Ma. kilamati. 4 Ma. Yu. uttare. @5 Ma. Yu. nīcatare. 6 Yu. bhikkhūti na dissati. 7 Ma. Yu. mañce. 8 Ma. Yu. pīṭhe.

--------------------------------------------------------------------------------------------- page131.

Tivaggassa mañcaṃ tivaggassa pīṭhanti . tivaggopi mañce nisīditvā mañcaṃ bhindi . pīṭhe nisīditvā piṭhaṃ bhindi . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave duvaggassa mañcaṃ duvaggassa pīṭhanti. [288] Tena kho pana samayena bhikkhū asamānāsanikehi saha dīghāsane nisīdituṃ kukkuccāyanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave ṭhapetvā paṇḍakaṃ mātugāmaṃ ubhatobyañjanaṃ asamānāsanikehi saha dīghāsane nisīditunti. [289] Athakho bhikkhūnaṃ etadahosi kittakaṃ pacchimaṃ 1- nu kho dīghāsanaṃ hotīti .pe. anujānāmi bhikkhave yaṃ tiṇṇannaṃ 2- pahoti ettakaṃ pacchimaṃ 3- dīghāsananti. [290] Tena kho pana samayena visākhā migāramātā saṅghassa atthāya sālindaṃ pāsādaṃ kārāpetukāmā hoti hatthinakhakaṃ . Athakho bhikkhūnaṃ etadahosi kinnu kho bhagavatā pāsādaparibhogo anuññāto kiṃ ananuññātoti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave sabbaṃ pāsādaparibhoganti. [291] Tena kho pana samayena rañño pasenadissa kosalassa ayyikā 4- kālakatā hoti . tassā kālakiriyāya saṅghassa bahuṃ akappiyabhaṇḍaṃ uppannaṃ hoti seyyathīdaṃ āsandi pallaṅko @Footnote: 1 Yu. kittakapacchimaṃ. 2 Ma. Yu. tiṇṇaṃ. 3 Yu. ettakapacchimaṃ. 4 Yu. ayyakā.

--------------------------------------------------------------------------------------------- page132.

Goṇako cittakā paṭikā paṭalikā tūlikā vikaṭikā uddhalomī ekantalomī kaṭissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇi kadalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakupadhānaṃ . Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave āsandiyā pāde chinditvā paribhuñjituṃ pallaṅkassa vāḷe bhinditvā paribhuñjituṃ tūlikaṃ vijaṭetvā bimbohanaṃ kātuṃ avasesaṃ bhummattharaṇaṃ kātunti.


             The Pali Tipitaka in Roman Character Volume 7 page 129-132. https://84000.org/tipitaka/read/roman_read.php?B=7&A=2584&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=2584&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=284&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=284              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7781              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7781              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]