![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[294] Athakho bhagavā kiṭāgirismiṃ yathābhirantaṃ viharitvā yena āḷavī tena cārikaṃ pakkāmi anupubbena cārikañcaramāno yena āḷavī tadavasari. Tatra sudaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye. [295] Tena kho pana samayena āḷavikā 1- bhikkhū evarūpāni navakammāni denti piṇḍanikkhepanamattenapi navakammaṃ denti kuḍḍalepanamattenapi navakammaṃ denti dvāraṭṭhapanamattenapi navakammaṃ denti aggaḷavaṭṭikaraṇamattenapi navakammaṃ denti ālokasandhikaraṇamattenapi navakammaṃ denti setavaṇṇakaraṇamattenapi navakammaṃ denti kāḷavaṇṇakaraṇamattenapi navakammaṃ denti gerukaparikammakaraṇamattenapi navakammaṃ denti chādanamattenapi navakammaṃ denti bandhanamattenapi navakammaṃ denti bhaṇḍikādhānamattenapi 2- navakammaṃ denti khaṇḍaphullapaṭisaṅkharaṇamattenapi navakammaṃ denti paribhaṇḍakaraṇamattenapi navakammaṃ denti vīsativassikampi navakammaṃ denti tiṃsavassikampi navakammaṃ denti yāvajīvikampi navakammaṃ denti dhūmakālikampi pariyositaṃ vihāraṃ navakammaṃ denti. {295.1} Ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āḷavikā bhikkhū evarūpāni navakammaṃ dassanti piṇḍanikkhepanamattenapi navakammaṃ dassanti kuḍḍalepana- mattenapi navakammaṃ dassanti dvāraṭṭhapanamattenapi navakammaṃ @Footnote: 1 Ma. Yu. āḷavakā. 2 Yu. gaṇḍikādhānamattenapi. Ma. bhaṇḍikāṭhapanamattenapi. Dassanti aggaḷavaṭṭikaraṇamattenapi navakammaṃ dassanti āloka- sandhikaraṇamattenapi navakammaṃ dassanti setavaṇṇakaraṇamattenapi navakammaṃ dassanti kāḷavaṇṇakaraṇamattenapi navakammaṃ dassanti gerukaparikammakaraṇamattenapi navakammaṃ dassanti chādanamattenapi navakammaṃ dassanti bandhanamattenapi navakammaṃ dassanti bhaṇḍikādhāna- mattenapi navakammaṃ dassanti khaṇḍaphullapaṭisaṅkharaṇamattenapi navakammaṃ dassanti paribhaṇḍakaraṇamattenapi navakammaṃ dassanti vīsativassikampi navakammaṃ dassanti tiṃsavassikampi navakammaṃ dassanti yāvajīvikampi navakammaṃ dassanti dhūmakālikampi pariyositaṃ vihāraṃ navakammaṃ dassantīti. {295.2} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira bhikkhave .pe. saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave piṇḍanikkhepanamattena navakammaṃ dātabbaṃ na kuḍḍalepanamattena navakammaṃ dātabbaṃ na dvāraṭṭhapanamattena navakammaṃ dātabbaṃ na aggaḷavaṭṭikaraṇamattena navakammaṃ dātabbaṃ na ālokasandhikaraṇamattena navakammaṃ dātabbaṃ na setavaṇṇakaraṇamattena navakammaṃ dātabbaṃ na kāḷavaṇṇakaraṇamattena navakammaṃ dātabbaṃ na gerukaparikammakaraṇamattena navakammaṃ dātabbaṃ na chādanamattena navakammaṃ dātabbaṃ na bandhanamattena navakammaṃ dātabbaṃ na bhaṇḍikādhānamattena navakammaṃ dātabbaṃ na khaṇḍaphulla- paṭisaṅkharaṇamattena navakammaṃ dātabbaṃ na paribhaṇḍakaraṇamattena Navakammaṃ dātabbaṃ na vīsativassikaṃ navakammaṃ dātabbaṃ na tiṃsavassikaṃ navakammaṃ dātabbaṃ na yāvajīvikaṃ navakammaṃ dātabbaṃ na dhūmakālikaṃ pariyositaṃ vihāraṃ navakammaṃ dātabbaṃ yo dadeyya āpatti dukkaṭassa anujānāmi bhikkhave akataṃ vā vihāraṃ vippakataṃ vā navakammaṃ dātuṃ khuddake vihāre kammaṃ oloketvā chappañcavassikaṃ navakammaṃ dātuṃ aḍḍhayoge kammaṃ oloketvā sattaṭṭhavassikaṃ navakammaṃ dātuṃ mahallake vihāre pāsāde vā kammaṃ oloketvā dasadvādasavassikaṃ navakammaṃ dātunti.The Pali Tipitaka in Roman Character Volume 7 page 137-139. https://84000.org/tipitaka/read/roman_read.php?B=7&A=2734 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=2734 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=294&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=41 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=294 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8019 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8019 Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]