ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [296]  Tena  kho  pana  samayena  bhikkhū  sabbaṃ  vihāraṃ 1- navakammaṃ
denti   .   bhagavato   etamatthaṃ   ārocesuṃ   .  na  bhikkhave  sabbe
vihāre navakammaṃ dātabbaṃ 2- yo dadeyya āpatti dukkaṭassāti.
     [297]  Tena  kho  pana  samayena  bhikkhū ekassa dve navakamme 3-
denti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave  ekassa
dve dātabbā yo dadeyya āpatti dukkaṭassāti.
     [298]  Tena  kho  pana  samayena  bhikkhū  navakammaṃ  gahetvā  aññaṃ
vāsenti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave  navakammaṃ
gahetvā añño vāsetabbo yo vāseyya āpatti dukkaṭassāti.
     [299]   Tena   kho   pana   samayena   bhikkhū  navakammaṃ  gahetvā
@Footnote: 1 Ma. sabbe vihāre. 2 Yu. na bhikkhave sabbo vihāro navakammaṃ dātabbo.
@3 Ma. Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page140.

Saṅghikaṃ paṭibāhanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave navakammaṃ gahetvā saṅghikaṃ paṭibāhitabbaṃ yo paṭibāheyya āpatti dukkaṭassa anujānāmi bhikkhave ekaṃ varaseyyaṃ gahetunti. [300] Tena kho pana samayena bhikkhū nissīme ṭhitassa navakammaṃ denti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave nissīme ṭhitassa navakammaṃ dātabbaṃ yo dadeyya āpatti dukkaṭassāti. [301] Tena kho pana samayena bhikkhū navakammaṃ gahetvā sabbakālaṃ paṭibāhanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave navakammaṃ gahetvā sabbakālaṃ paṭibāhitabbaṃ yo paṭibāheyya āpatti dukkaṭassa anujānāmi bhikkhave vassānaṃ temāsaṃ paṭibāhituṃ utukālaṃ na paṭibāhitunti. [302] Tena kho pana samayena bhikkhū navakammaṃ gahetvā pakkamantipi vibbhamantipi kālaṃpi karonti sāmaṇerāpi paṭijānanti sikkhaṃ paccakkhātakāpi paṭijānanti antimavatthuṃ ajjhāpannakāpi paṭijānanti ummattakāpi paṭijānanti khittacittāpi paṭijānanti vedanaṭṭāpi paṭijānanti āpattiyā adassane ukkhittakāpi paṭijānanti āpattiyā appaṭikamme ukkhittakāpi paṭijānanti pāpikāya diṭṭhiyā appaṭinissagge ukkhittakāpi paṭijānanti paṇḍakāpi paṭijānanti theyyasaṃvāsakāpi paṭijānanti titthiyapakkantakāpi paṭijānanti tiracchānagatāpi paṭijānanti mātughātakāpi paṭijānanti pitughātakāpi

--------------------------------------------------------------------------------------------- page141.

Paṭijānanti arahantaghātakāpi paṭijānanti bhikkhunīdūsakāpi paṭijānanti saṅghabhedakāpi paṭijānanti lohituppādakāpi paṭijānanti ubhatobyañjanakāpi paṭijānanti. Bhagavato etamatthaṃ ārocesuṃ. [303] Idha pana bhikkhave bhikkhu navakammaṃ gahetvā pakkamati . Mā saṅghassa hāyīti aññassa dātabbaṃ . idha pana bhikkhave bhikkhu navakammaṃ gahetvā vibbhamati kālaṃ karoti sāmaṇero paṭijānāti sikkhaṃ paccakkhātako paṭijānāti antimavatthuṃ ajjhāpannako paṭijānāti ummattako paṭijānāti khittacitto paṭijānāti vedanaṭṭo paṭijānāti āpattiyā adassane ukkhittako paṭijānāti āpattiyā appaṭikamme ukkhittako paṭijānāti pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti paṇḍako paṭijānāti theyyasaṃvāsako paṭijānāti titthiyapakkantako paṭijānāti tiracchānagato paṭijānāti mātughātako paṭijānāti pitughātako paṭijānāti arahantaghātako paṭijānāti bhikkhunīdūsako paṭijānāti saṅghabhedako paṭijānāti lohituppādako paṭijānāti ubhatobyañjanako paṭijānāti . mā saṅghassa hāyīti aññassa dātabbaṃ. [304] Idha pana bhikkhave bhikkhu navakammaṃ gahetvā vippakate pakkamati . mā saṅghassa hāyīti aññassa dātabbaṃ . idha pana bhikkhave bhikkhu navakammaṃ gahetvā vippakate vibbhamati . kālaṃ karoti .pe. ubhatobyañjanako paṭijānāti . mā saṅghassa

--------------------------------------------------------------------------------------------- page142.

Hāyīti aññassa dātabbaṃ. [305] Idha pana bhikkhave bhikkhu navakammaṃ gahetvā pariyosite pakkamati tassevetaṃ. [306] Idha pana bhikkhave bhikkhu navakammaṃ gahetvā pariyosite vibbhamati kālaṃ karoti sāmaṇero paṭijānāti sikkhaṃ paccakkhātako paṭijānāti antimavatthuṃ ajjhāpannako paṭijānāti. Saṅgho sāmī. [307] Idha pana bhikkhave bhikkhu navakammaṃ gahetvā pariyosite ummattako paṭijānāti khittacitto paṭijānāti vedanaṭṭo paṭijānāti āpattiyā adassane ukkhittako paṭijānāti āpattiyā appaṭikamme ukkhittako paṭijānāti pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti tassevetaṃ. [308] Idha pana bhikkhave bhikkhu navakammaṃ gahetvā pariyosite paṇḍako paṭijānāti theyyasaṃvāsako paṭijānāti titthiyapakkantako paṭijānāti tiracchānagato paṭijānāti mātughātako paṭijānāti pitughātako paṭijānāti arahantaghātako paṭijānāti bhikkhunīdūsako paṭijānāti saṅghabhedako paṭijānāti lohituppādako paṭijānāti ubhatobyañjanako paṭijānāti. Saṅgho sāmīti. [309] Tena kho pana samayena bhikkhū aññatarassa upāsakassa vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjanti . athakho so upāsako ujjhāyati khīyati vipāceti kathaṃ hi nāma bhaddantā

--------------------------------------------------------------------------------------------- page143.

Aññatra paribhogaṃ aññatra paribhuñjissantīti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave aññatra paribhogo aññatra paribhuñjitabbo yo paribhuñjeyya āpatti dukkaṭassāti. [310] Tena kho pana samayena bhikkhū uposathaggaṃpi sannisajjaṃpi pariharituṃ 1- kukkuccāyantā chamāyaṃ nisīdanti . gattānipi cīvarānipi paṃsukitāni honti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave tāvakālikaṃ haritunti. [311] Tena kho pana samayena saṅghassa mahāvihāro udriyati 2-. Bhikkhū kukkuccāyantā senāsanaṃ nābhiharanti 3- . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave guttatthāya haritunti. [312] Tena kho pana samayena saṅghassa senāsanaparikkhāriko mahaggho kambalo uppanno hoti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave phātikammatthāya parivattetunti. [313] Tena kho pana samayena saṅghassa senāsanaparikkhārikaṃ mahagghaṃ dussaṃ uppannaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave phātikammatthāya parivattetunti. [314] Tena kho samayena saṅghassa acchacammaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave pādapuñchaniṃ kātunti. [315] Tena kho samayena saṅghassa cakkalī uppannā 4- @Footnote: 1 Ma. Yu. harituṃ. 2 Ma. undriyati. 3 Ma. Yu. nātiharanti. @4 Ma. cakkalikaṃ uppannaṃ.

--------------------------------------------------------------------------------------------- page144.

Hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave pādapuñchaniṃ kātunti. [316] Tena kho pana samayena saṅghassa coḷakaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave pādapuñchaniṃ kātunti.


             The Pali Tipitaka in Roman Character Volume 7 page 139-144. https://84000.org/tipitaka/read/roman_read.php?B=7&A=2783&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=2783&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=296&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=296              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8079              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8079              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]