ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [377]  Tena  kho  pana  samayena  rājagahe  nāḷāgiri  nāma hatthī
caṇḍo    hoti    manussaghātako    .    athakho   devadatto   rājagahaṃ
pavisitvā    hatthisālaṃ    gantvā   hatthibhaṇḍe   etadavoca   mayaṃ   kho
bhaṇe   rājañātakā   nāma   paṭibalā   nīcaṭṭhāniyaṃ   uccaṭṭhāne  ṭhapetuṃ
bhattaṃpi   vetanaṃpi   vaḍḍhāpetuṃ   tenahi   bhaṇe   yadā   samaṇo  gotamo
imaṃ   racchaṃ   paṭipanno   hoti   tadā   imaṃ  nāḷāgiriṃ  hatthiṃ  muñcitvā
imaṃ   racchaṃ   paṭipādethāti   .   evaṃ   bhanteti  kho  te  hatthibhaṇḍā
devadattassa paccassosuṃ.
     {377.1}     Athakho     bhagavā     pubbaṇhasamayaṃ    nivāsetvā
pattacīvaramādāya   sambahulehi   bhikkhūhi   saddhiṃ   rājagahaṃ  1-  pāvisi .
Athakho   bhagavā   taṃ   racchaṃ  paṭipajji  .  addasaṃsu  kho  te  hatthibhaṇḍā
bhagavantaṃ   taṃ   racchaṃ   paṭipannaṃ  disvāna  nāḷāgiriṃ  hatthiṃ  2-  muñcitvā
taṃ   racchaṃ   paṭipādesuṃ   .   addasā   kho   nāḷāgiri  hatthī  bhagavantaṃ
@Footnote: 1 Ma. Yu. piṇḍāya. 2 Ma. ayaṃ pāṭho natthi.
Dūrato   va   āgacchantaṃ  disvāna  soṇḍaṃ  ussāpetvā  pahaṭṭhakaṇṇavālo
yena bhagavā tena abhidhāvi.
     {377.2}   Addasaṃsu  kho  te  bhikkhū  nāḷāgiriṃ  hatthiṃ  dūrato  va
āgacchantaṃ    disvāna   bhagavantaṃ   etadavocuṃ   ayaṃ   bhante   nāḷāgiri
hatthī    caṇḍo   pharuso   1-   manussaghātako   imaṃ   racchaṃ   paṭipanno
paṭikkamatu   bhante   bhagavā   paṭikkamatu   sugatoti  .  āgacchatha  bhikkhave
mā   bhāyittha   aṭṭhānametaṃ   bhikkhave   anavakāso   yo   parupakkamena
tathāgataṃ   jīvitā   voropeyya   na   parupakkamena   bhikkhave   tathāgatā
parinibbāyantīti.
     {377.3}  Dutiyampi  kho  te  bhikkhū  .pe.  tatiyampi kho te bhikkhū
bhagavantaṃ   etadavocuṃ   ayaṃ   bhante   nāḷāgiri   hatthī   caṇḍo  pharuso
manussaghātako    imaṃ    racchaṃ    paṭipanno   paṭikkamatu   bhante   bhagavā
paṭikkamatu   sugatoti   .   āgacchatha  bhikkhave  mā  bhāyittha  aṭṭhānametaṃ
bhikkhave   anavakāso   yo   parupakkamena   tathāgataṃ  jīvitā  voropeyya
na parupakkamena bhikkhave tathāgatā parinibbāyantīti.
     [378]  Tena  kho  pana  samayena  manussā  pāsādesupi hammiyesupi
chadanesupi   ārūḷhā   acchanti   .  tattha  ye  te  manussā  assaddhā
appasannā    dubbuddhino    te    evamāhaṃsu    abhirūpo    vata   bho
gotamo   2-   mahāsamaṇo   nāgena   viheṭhiyissatīti  .  ye  pana  te
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na paññāyati. 2 Ma. Yu. ayaṃ pāṭho natthi.
Manussā    saddhā    pasannā   paṇḍitā   buddhimanto   te   evamāhaṃsu
nacirassaṃ  1-  vata  bho  nāgo  nāgena  saṅgāmessatīti . Athakho bhagavā
nāḷāgiriṃ   hatthiṃ   mettena   cittena  phari  .  athakho  nāḷāgiri  hatthī
bhagavato    mettena   cittena   phuṭṭho   soṇḍaṃ   oropetvā   yena
bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavato   purato   aṭṭhāsi  .
Athakho    bhagavā    dakkhiṇena   hatthena   nāḷāgirissa   hatthissa   kumbhaṃ
parāmasanto nāḷāgiriṃ hatthiṃ gāthāhi ajjhabhāsi
     [379] Mā kuñjara nāgamāsado 2-
           dukkhaṃ hi kuñjara nāgamāsado.
           Na hi nāgahatassa kuñjara
           sugati hoti ito paraṃ yato.
           Mā ca mado mā ca pamādo
           na hi pamattā sugatiṃ vajanti te.
           Tvaññeva tathā karissasi
           yena tvaṃ sugatiṃ gamissasīti.
     [380]   Athakho   nāḷāgiri   hatthī  soṇḍāya  bhagavato  pādapaṃsūni
gahetvā   uparimuddhani   ākiritvā   paṭikuṭito   paṭisakki  yāva  bhagavantaṃ
adakkhi   .   athakho   nāḷāgiri   hatthī   hatthisālaṃ  gantvā  sakaṭṭhāne
aṭṭhāsi. Tathādanto ca pana nāḷāgiri hatthiṃ ahosi.
@Footnote: 1 Yu. nasaddo natthi. 2 Yu. nāgama āsado.
     [381] Tena kho pana samayena          manussā imaṃ gāthaṃ gāyanti
                daṇḍeneke damayanti       aṅkusehi kasāhi ca.
                Adaṇḍena asatthena         nāgo danto mahesināti.
Manussā   ujjhāyanti   khīyanti  vipācenti  yāva  pāpo  ayaṃ  devadatto
alakkhiko    yatra    hi    nāma   samaṇassa   gotamassa   evaṃmahiddhikassa
evaṃmahānubhāvassa      vadhāya     parakkamissatīti     .     devadattassa
lābhasakkāro parihāyi. Bhagavato ca lābhasakkāro abhivaḍḍhi.
     [382]   Tena  kho  pana  samayena  devadatto  parihīnalābhasakkāro
sapariso   kulesu   viññāpetvā   viññāpetvā   bhuñjati   .   manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
kulesu    viññāpetvā    viññāpetvā    bhuñjissanti   kassa   sampannaṃ
na  manāpaṃ  kassa  sāduṃ  na  ruccatīti  .  assosuṃ kho bhikkhū tesaṃ manussānaṃ
ujjhāyantānaṃ    khīyantānaṃ    vipācentānaṃ    .    ye    te   bhikkhū
appicchā    .pe.   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma    devadatto    sapariso    kulesu   viññāpetvā   viññāpetvā
bhuñjissatīti   .   bhagavato   etamatthaṃ   ārocesuṃ   .pe.   saccaṃ  kira
tvaṃ    devadatta    sapariso    kulesu    viññāpetvā    viññāpetvā
bhuñjasīti   .   saccaṃ   bhagavāti   .pe.   vigarahitvā  dhammiṃ  kathaṃ  katvā
bhikkhū    āmantesi    tenahi    bhikkhave    bhikkhūnaṃ   kulesu   tikabhojanaṃ
paññāpessāmi    tayo    atthavase    paṭicca    dummaṅkūnaṃ    puggalānaṃ
Niggahāya    pesalānaṃ    bhikkhūnaṃ    phāsuvihārāya    mā    bhikkhū   1-
pāpicchā    pakkhaṃ   nissāya   saṅghaṃ   bhindeyyunti   kulānudayatāya   2-
ca gaṇabhojane yathādhammo kāretabboti.



             The Pali Tipitaka in Roman Character Volume 7 page 187-191. https://84000.org/tipitaka/read/roman_read.php?B=7&A=3758              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=3758              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=377&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=377              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]