ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [411]  Siyā  nu  kho  bhante  saṅghabhedako  āpāyiko  nerayiko
kappaṭṭho   atekicchoti   .   siyā   upāli   saṅghabhedako   āpāyiko
nerayiko   kappaṭṭho   atekicchoti  .  siyā  nu  kho  1-  pana  bhante
@Footnote: 1 Ma. Yu. nu khosaddo natthi.
Saṅghabhedako  na  āpāyiko  na  nerayiko  na  kappaṭṭho na atekicchoti.
Siyā   upāli   saṅghabhedako  na  āpāyiko  na  nerayiko  na  kappaṭṭho
na   atekicchoti   .   katamo   pana   bhante   saṅghabhedako  āpāyiko
nerayiko   kappaṭṭho   atekicchoti   .  idhupāli  bhikkhu  adhammaṃ  dhammoti
dīpeti    tasmiṃ    adhammadiṭṭhi    bhede    adhammadiṭṭhi   vinidhāya   diṭṭhiṃ
vinidhāya   khantiṃ   vinidhāya   ruciṃ   vinidhāya   bhāvaṃ   anussāveti  salākaṃ
gāheti   ayaṃ   dhammo   ayaṃ   vinayo   idaṃ   satthusāsanaṃ   imaṃ  gaṇhatha
imaṃ    rocethāti    ayampi    kho   upāli   saṅghabhedako   āpāyiko
nerayiko kappaṭṭho atekiccho.
     {411.1}   Puna   caparaṃ   upāli   bhikkhu  adhammaṃ  dhammoti  dīpeti
tasmiṃ   adhammadiṭṭhi   bhede   dhammadiṭṭhi   vinidhāya   diṭṭhiṃ  vinidhāya  khantiṃ
vinidhāya   ruciṃ  vinidhāya  bhāvaṃ  anussāveti  salākaṃ  gāheti  ayaṃ  dhammo
ayaṃ   vinayo  idaṃ  satthusāsanaṃ  imaṃ  gaṇhatha  imaṃ  rocethāti  ayampi  kho
upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.
     {411.2}  Puna  caparaṃ  upāli  bhikkhu  adhammaṃ  dhammoti  dīpeti tasmiṃ
adhammadiṭṭhi   bhede   vematiko   vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ  vinidhāya
ruciṃ   vinidhāya   bhāvaṃ   anussāveti   salākaṃ  gāheti  ayaṃ  dhammo  ayaṃ
vinayo   idaṃ   satthusāsanaṃ   imaṃ   gaṇhatha   imaṃ  rocethāti  ayampi  kho
upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.
     {411.3} Puna caparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti tasmiṃ dhammadiṭṭhi
Bhede   adhammadiṭṭhi   .pe.   tasmiṃ  dhammadiṭṭhi  bhede  vematiko  .pe.
Tasmiṃ   vematiko   bhede  adhammadiṭṭhi  tasmiṃ  vematiko  bhede  dhammadiṭṭhi
tasmiṃ   vematiko   bhede   vematiko   vinidhāya   diṭṭhiṃ   vinidhāya  khantiṃ
vinidhāya   ruciṃ   vinidhāya   bhāvaṃ   anussāveti   salākaṃ   gāheti   ayaṃ
dhammo   ayaṃ   vinayo   idaṃ   satthusāsanaṃ   imaṃ  gaṇhatha  imaṃ  rocethāti
ayampi   kho   upāli   saṅghabhedako   āpāyiko   nerayiko   kappaṭṭho
atekiccho.
     {411.4}  Puna  caparaṃ  upāli  bhikkhu  dhammaṃ  adhammoti dīpeti .pe.
Avinayaṃ   vinayoti   dīpeti   vinayaṃ   avinayoti   dīpeti   abhāsitaṃ  alapitaṃ
tathāgatena    bhāsitaṃ    lapitaṃ    tathāgatenāti   dīpeti   bhāsitaṃ   lapitaṃ
tathāgatena    abhāsitaṃ    alapitaṃ    tathāgatenāti    dīpeti    anāciṇṇaṃ
tathāgatena    āciṇṇaṃ    tathāgatenāti    dīpeti   āciṇṇaṃ   tathāgatena
anāciṇṇaṃ      tathāgatenāti      dīpeti     appaññattaṃ     tathāgatena
paññattaṃ    tathāgatenāti    dīpeti    paññattaṃ   tathāgatena   appaññattaṃ
tathāgatenāti   dīpeti   anāpattiṃ  āpattīti  dīpeti  āpattiṃ  anāpattīti
dīpeti   lahukaṃ  āpattiṃ  garukā  āpattīti  dīpeti  garukaṃ  āpattiṃ  lahukā
āpattīti   dīpeti   sāvasesaṃ   āpattiṃ   anavasesā   āpattīti  dīpeti
anavasesaṃ   āpattiṃ   sāvasesā   āpattīti   dīpeti   duṭṭhullaṃ  āpattiṃ
aduṭṭhullā   āpattīti   dīpeti   aduṭṭhullaṃ  āpattiṃ  duṭṭhullā  āpattīti
dīpeti   tasmiṃ   adhammadiṭṭhi  bhede  adhammadiṭṭhi  tasmiṃ  adhammadiṭṭhi  bhede
Dhammadiṭṭhi    tasmiṃ    adhammadiṭṭhi   bhede   vematiko   tasmiṃ   dhammadiṭṭhi
bhede    adhammadiṭṭhi    tasmiṃ    dhammadiṭṭhi    bhede   vematiko   tasmiṃ
vematiko    bhede   adhammadiṭṭhi   tasmiṃ   vematiko   bhede   dhammadiṭṭhi
tasmiṃ   vematiko   bhede   vematiko   vinidhāya   diṭṭhiṃ   vinidhāya  khantiṃ
vinidhāya   ruciṃ  vinidhāya  bhāvaṃ  anussāveti  salākaṃ  gāheti  ayaṃ  dhammo
ayaṃ   vinayo   idaṃ   satthusāsanaṃ   imaṃ   gaṇhatha  imaṃ  rocethāti  ayampi
kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekicchoti.
     [412]   Katamo   pana   bhante   saṅghabhedako  na  āpāyiko  na
nerayiko   na   kappaṭṭho   na   atekicchoti  .  idhupāli  bhikkhu  adhammaṃ
dhammoti    dīpeti    tasmiṃ    dhammadiṭṭhi   bhede   dhammadiṭṭhi   avinidhāya
diṭṭhiṃ   avinidhāya   khantiṃ   avinidhāya   ruciṃ  avinidhāya  bhāvaṃ  anussāveti
salākaṃ    gāheti    ayaṃ    dhammo    ayaṃ   vinayo   idaṃ   satthusāsanaṃ
imaṃ    gaṇhatha   imaṃ   rocethāti   ayampi   kho   upāli   saṅghabhedako
na āpāyiko na nerayiko na kappaṭṭho na atekiccho.
     {412.1}  Puna  caparaṃ  upāli  bhikkhu  dhammaṃ  adhammoti dīpeti .pe.
Duṭṭhullaṃ    āpattiṃ   aduṭṭhullā   āpattīti   dīpeti   tasmiṃ   dhammadiṭṭhi
bhede   dhammadiṭṭhi   avinidhāya   diṭṭhiṃ   avinidhāya   khantiṃ  avinidhāya  ruciṃ
avinidhāya   bhāvaṃ   anussāveti   salākaṃ   gāheti   ayaṃ   dhammo   ayaṃ
vinayo    idaṃ    satthusāsanaṃ   imaṃ   gaṇhatha   imaṃ   rocethāti   ayampi
Kho   upāli   saṅghabhedako   na  āpāyiko  na  nerayiko  na  kappaṭṭho
na atekicchoti.
                    Tatiyabhāṇavāraṃ niṭṭhitaṃ
                saṅghabhedakkhandhakaṃ niṭṭhitaṃ sattamaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 7 page 208-212. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4191              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4191              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=411&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=56              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=411              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]