ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

                       Vattakkhandhakam
     [414]  Tena  samayena  buddho  bhagava  savatthiyam  viharati jetavane
anathapindikassa   arame   .   tena   kho   pana  samayena  agantuka
bhikkhu    saupahanapi    aramam    pavisanti    chattapaggahitapi   aramam
pavisanti    ogunthitapi    aramam   pavisanti   sisepi   civaram   karitva
aramam     pavisanti     paniyenapi    pade    dhovanti    vuddhatarepi
avasike   bhikkhu   na   abhivadenti   napi  1-  senasanam  pucchanti .
Annataropi   agantuko   bhikkhu  anajjhavuttham  viharam  ghatikam  ugghatetva
kavatam   panametva   sahasa   pavisi   .   tassa   uparipitthito   ahi
khandhe   papati   .   so   bhito   vissaramakasi   .  bhikkhu  upadhavitva
tam    bhikkhum    etadavocum    kissa   tvam   avuso   vissaramakasiti  .
Athakho so bhikkhu bhikkhunam etamattham arocesi.
     {414.1}  Ye  te  bhikkhu  appiccha  .pe. Te ujjhayanti khiyanti
vipacenti  katham  hi  nama  agantuka bhikkhu saupahanapi aramam pavisissanti
chattapaggahitapi   aramam   pavisissanti  ogunthitapi  aramam   pavisissanti
sisepi  civaram  karitva  aramam  pavisissanti  paniyenapi  pade dhovissanti
vuddhatarepi    avasike   bhikkhu   na   abhivadissanti    napi   senasanam
pucchissantiti  .  athakho  te  bhikkhu  bhagavato  etamattham  arocesum .pe.
@Footnote: 1 Yu. Ra. pisaddo na pannayati.
Saccam    kira    bhikkhave    agantuka    bhikkhu   saupahanapi   aramam
pavisanti    chattapaggahitapi    aramam   pavisanti   ogunthitapi   aramam
pavisanti   sisepi   civaram   karitva  aramam  pavisanti  paniyenapi  pade
dhovanti   vuddhatarepi   avasike  bhikkhu  na  abhivadenti  napi  senasanam
pucchantiti   .   saccam   bhagavati   .   vigarahi   buddho  bhagava  katham  hi
nama   bhikkhave   agantuka   bhikkhu   saupahanapi   aramam  pavisissanti
chattapaggahitapi     aramam     pavisissanti     ogunthitapi     aramam
pavisissanti   sisepi   civaram   karitva   aramam   pavisissanti  paniyenapi
pade   dhovissanti   vuddhatarepi   avasike   bhikkhu  na  abhivadessanti
napi    senasanam    pucchissanti    netam    bhikkhave   appasannanam   va
pasadaya   .pe.   vigarahitva   dhammim   katham   katva  bhikkhu  amantesi
tenahi   bhikkhave   agantukanam   bhikkhunam   vattam   pannapessami   yatha
agantukehi bhikkhuhi samma 1- vattitabbam.
     [415]  Agantukena  bhikkhave  bhikkhuna  idani aramam pavisissamiti
upahana   omuncitva  nicam  katva  pappotetva  2-  gahetva  chattam
apanametva   sisam  vivaritva  sise  3-  civaram  khandhe  karitva  sadhukam
ataramanena   aramo   pavisitabbo   aramam  pavisantena  sallakkhetabbam
@Footnote: 1 Yu. ayam saddo natthi. 2 Ma. papphotetva. Yu. pappothetva.
@3 Yu. siseti patho na dissati.
Kattha    avasika    bhikkhu    patikkamantiti   yattha   avasika   bhikkhu
patikkamanti    upatthanasalayam    va   mandape   va   rukkhamule   va
tattha    gantva    ekamantam   patto   nikkhipitabbo   ekamantam   civaram
nikkhipitabbam     patirupam     asanam     gahetva     nisiditabbam    paniyam
pucchitabbam      paribhojaniyam     pucchitabbam     katamam     paniyam     katamam
paribhojaniyanti   sace  paniyena  attho  hoti  paniyam  gahetva  patabbam
sace    paribhojaniyena   attho   hoti   paribhojaniyam   gahetva   pada
dhovitabba   pade   dhovantena   ekena   hatthena  udakam  asincitabbam
ekena   hatthena  pada  dhovitabba  yena  hatthena  udakam  asincitabbam
na   teneva   hatthena   pada   dhovitabba   1-   upahanapunchanacolakam
pucchitva    upahana    punchitabba    upahana    punchantena    pathamam
sukkhena   colakena   punchitabba   paccha   allena   upahanapunchanacolakam
dhovitva piletva 2- ekamantam vissajjetabbam
     {415.1}  sace  avasiko  bhikkhu vuddho hoti abhivadetabbo sace
navako    hoti   abhivadapetabbo   senasanam   pucchitabbam   katamam   me
senasanam   papunatiti   ajjhavuttham   va   anajjhavuttham   va  pucchitabbam
gocaro    pucchitabbo   agocaro   pucchitabbo   sekkhasammatani   kulani
@Footnote: 1 Ma. Yu. Ra. na teneva hatthena udakam asincitabbam na teneva hatthena pada
@dhovitabba. 2 Ma. Yu. piletvati patho na dissati.
Pucchitabbani     vaccatthanam     pucchitabbam     passavatthanam    pucchitabbam
paniyam      pucchitabbam      paribhojaniyam      pucchitabbam      kattaradando
pucchitabbo    sanghassa   katikasanthanam   pucchitabbam   kam   kalam   pavisitabbam
kam    kalam    nikkhamitabbanti    sace    viharo   anajjhavuttho   hoti
kavatam    akotetva    muhuttam    agametva   ghatikam   ugghatetva
kavatam panametva bahi thitena nilloketabbo
     {415.2}  sace viharo uklapo hoti mance va manco aropito
hoti  pithe  va  pitham  aropitam  hoti  senasanam  uparipunjikatam  1- hoti
sace   ussahati   sodhetabbo   viharam   sodhentena   pathamam  bhummattharanam
niharitva     ekamantam     nikkhipitabbam     mancapatipadaka     niharitva
ekamantam   nikkhipitabba   bhisibimbohanam   niharitva   ekamantam  nikkhipitabbam
nisidanapaccattharanam    niharitva    ekamantam    nikkhipitabbam    manco   nicam
katva   sadhukam   aparighamsantena   asanghattantena   kavatapittham   niharitva
ekamantam    nikkhipitabbo    pitham   nicam   katva   sadhukam   aparighamsantena
asanghattantena     kavatapittham     niharitva     ekamantam    nikkhipitabbam
khelamallako     niharitva     ekamantam    nikkhipitabbo    apassenaphalakam
niharitva    ekamantam   nikkhipitabbam   sace   vihare   santanakam   hoti
ulloka    pathamam    oharetabbam   alokasandhikannabhaga   pamajjitabba
sace   gerukaparikammakata   bhitti   kannakita   hoti   colakam  temetva
@Footnote: 1 uparipamsukitantipi patho bhavati. Yu. Ra. uparipunjakitam.
Piletva     pamajjitabba    sace    kalavannakata    bhumi    kannakita
hoti colakam temetva piletva pamajjitabba
     {415.3} sace akata hoti bhumi udakena paripphositva 1- sammajjitabba
ma   viharo  rajena  uhanniti  sankaram  vicinitva  ekamantam  chaddetabbam
bhummattharanam    otapetva    sodhetva    pappotetva    atiharitva
yathapannattam     2-    pannapetabbam    mancapatipadaka    otapetva
pamajjitva   atiharitva  yathabhagam  3-  thapetabba  manco  otapetva
sodhetva  pappotetva  nicam  katva  sadhukam aparighamsantena asanghattantena
kavatapittham   atiharitva   yathabhagam   pannapetabbo   pitham  otapetva
sodhetva  pappotetva  nicam  katva  sadhukam aparighamsantena asanghattantena
kavatapittham     atiharitva     yathabhagam    pannapetabbam    bhisibimbohanam
otapetva  sodhetva  pappotetva  atiharitva yathabhagam pannapetabbam
nisidanapaccattharanam   otapetva   sodhetva   pappotetva   atiharitva
yathabhagam  pannapetabbam  khelamallako  otapetva  pamajjitva atiharitva
yathabhagam  thapetabbo  apassenaphalakam  otapetva  pamajjitva  atiharitva
yathabhagam   thapetabbam   pattacivaram  nikkhipitabbam  pattam  nikkhipantena  ekena
hatthena  pattam  gahetva  ekena  hatthena hetthamancam va hetthapitham va
@Footnote: 1 Yu. parippositva. 2 Yu. yathabhagam. Ma. yathathane. 3 Ma. yathathane.
Paramasitva    patto    nikkhipitabbo   na   ca   anantarahitaya   bhumiya
patto    nikkhipitabbo   civaram   nikkhipantena   ekena   hatthena   civaram
gahetva   ekena   hatthena   civaravamsam  va  civararajjum  va  pamajjitva
parato antam orato bhogam katva civaram nikkhipitabbam
     {415.4}   sace   puratthima   saraja  vata  vayanti  puratthima
vatapana   thaketabba  sace  pacchima  saraja  vata  vayanti  pacchima
vatapana   thaketabba  sace  uttara  saraja  vata  vayanti  uttara
vatapana    thaketabba    sace   dakkhina   saraja   vata   vayanti
dakkhina    vatapana    thaketabba    sace   sitakalo   hoti   diva
vatapana   vivaritabba   rattim   thaketabba   sace   unhakalo   hoti
diva    vatapana    thaketabba   rattim   vivaritabba   sace   parivenam
uklapam    hoti   parivenam   sammajjitabbam   sace   kotthako   uklapo
hoti    kotthako    sammajjitabbo    sace   upatthanasala   uklapa
hoti    upatthanasala   sammajjitabba    sace   aggisala   uklapa
hoti    aggisala   sammajjitabba   sace   vaccakuti   uklapa   hoti
vaccakuti   sammajjitabba   sace  paniyam  na  hoti  paniyam  upatthapetabbam
sace    paribhojaniyam    na    hoti   paribhojaniyam   upatthapetabbam   sace
acamanakumbhiya udakam na hoti acamanakumbhiya udakam asincitabbam
     {415.5}    idam   kho   bhikkhave   agantukanam   bhikkhunam   vattam
yatha agantukehi bhikkhuhi samma vattitabbanti.



             The Pali Tipitaka in Roman Character Volume 7 page 213-218. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4272&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4272&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=414&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=58              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=414              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8927              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8927              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]