ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [428]   Tena   kho   pana   samayena   sambahulā  bhikkhū  araññe
viharanti    .    te   neva   pānīyaṃ   upaṭṭhāpenti   na   paribhojanīyaṃ
upaṭṭhāpenti   na   aggiṃ   upaṭṭhāpenti   na   araṇisahitaṃ  upaṭṭhāpenti
na   nakkhattapadāni   jānanti   na   disābhāgaṃ  jānanti  .  corā  tattha
gantvā    te    bhikkhū    etadavocuṃ   atthi   bhante   pānīyanti  .
Natthāvusoti   .   atthi   bhante   paribhojanīyanti   .   natthāvusoti .
Atthi  bhante  aggīti  .  natthāvusoti  .  atthi  bhante  araṇisahitanti .
Natthāvusoti   .   kenajja   bhante  yuttanti  .  na  kho  mayaṃ  āvuso
jānāmāti   .   katamāyaṃ   bhante   disāti   .  na  kho  mayaṃ  āvuso
jānāmāti   .   athakho   te   corā   nevimesaṃ   pānīyaṃ   atthi  na
paribhojanīyaṃ    atthi    na    aggi   atthi   na   araṇisahitaṃ   atthi   na
nakkhattapadāni   jānanti   na   disābhāgaṃ   jānanti   corā   ime  1-
nayime   bhikkhūti   ākoṭetvā   pakkamiṃsu  .  athakho  te  bhikkhū  bhikkhūnaṃ
etamatthaṃ   ārocesuṃ   .   bhikkhū   bhagavato   etamatthaṃ  ārocesuṃ .
@Footnote: 1 Yu. corāyime.

--------------------------------------------------------------------------------------------- page234.

Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave āraññakānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā āraññakehi bhikkhūhi sammā vattitabbaṃ. [429] Āraññakena bhikkhave bhikkhunā kālasseva uṭṭhāya pattaṃ thavikāya pakkhipitvā aṃse ālaggetvā cīvaraṃ khandhe karitvā upāhanā ārohitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānāni 1- thaketvā senāsanā otaritabbaṃ idāni gāmaṃ pavisissāmīti upāhanā omuñcitvā nīcaṃ katvā pappoṭetvā thavikāya pakkhipitvā aṃse ālaggetvā timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo supaṭicchannena antaraghare gantabbaṃ susaṃvutena antaraghare gantabbaṃ .pe. na ukkuṭikāya antaraghare gantabbaṃ {429.1} nivesanaṃ pavisantena sallakkhetabbaṃ iminā pavisissāmi iminā nikkhamissāmīti nātisahasā pavisitabbaṃ nātisahasā nikkhamitabbaṃ nātidūre ṭhātabbaṃ nāccāsanne ṭhātabbaṃ nāticiraṃ ṭhātabbaṃ nātilahukaṃ nivattitabbaṃ ṭhitakena sallakkhetabbaṃ bhikkhaṃ dātukāmā vā adātukāmā vāti sace kammaṃ vā nikkhipati āsanā vā vuṭṭhāti kaṭacchuṃ vā parāmasati bhājanaṃ vā parāmasati ṭhapeti vā dātukāmiyāti ṭhātabbaṃ bhikkhāya dīyamānāya vāmena @Footnote: 1 Ma. Yu. dvāravātapānaṃ.

--------------------------------------------------------------------------------------------- page235.

Hatthena saṅghāṭiṃ uccāretvā dakkhiṇena hatthena pattaṃ paṇāmetvā ubhohi hatthehi pattaṃ pariggahetvā bhikkhā paṭiggahetabbā na ca bhikkhādāyikāya mukhaṃ oloketabbaṃ sallakkhetabbaṃ sūpaṃ vā 1- dātukāmā vā adātukāmā vāti sace kaṭacchuṃ vā parāmasati bhājanaṃ vā parāmasati ṭhapeti vā dātukāmiyāti ṭhātabbaṃ bhikkhāya dinnāya saṅghāṭiyā pattaṃ paṭicchādetvā sādhukaṃ ataramānena nivattitabbaṃ {429.2} supaṭicchannena antaraghare gantabbaṃ .pe. Na ukkuṭikāya antaraghare gantabbaṃ gāmato nikkhamitvā pattaṃ thavikāya pakkhipitvā aṃse ālaggetvā cīvaraṃ saṃharitvā sīse karitvā upāhanā ārohitvā gantabbaṃ āraññakena bhikkhave bhikkhunā pānīyaṃ upaṭṭhāpetabbaṃ paribhojanīyaṃ upaṭṭhāpetabbaṃ aggi upaṭṭhāpetabbo araṇisahitaṃ upaṭṭhāpetabbaṃ kattaradaṇḍo upaṭṭhāpetabbo nakkhattapadāni uggahetabbāni sakalāni vā ekadesāni vā disākusalena bhavitabbaṃ {429.3} idaṃ kho bhikkhave āraññakānaṃ bhikkhūnaṃ vattaṃ yathā āraññakehi bhikkhūhi sammā vattitabbanti.


             The Pali Tipitaka in Roman Character Volume 7 page 233-235. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4675&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4675&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=428&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=428              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]