ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [432]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  jantāghare
therehi    bhikkhūhi    nivāriyamānā    anādariyaṃ   paṭicca   pahūtaṃ   kaṭṭhaṃ
āropetvā  aggiṃ  datvā  dvāraṃ  thaketvā  dvāre  nisīdanti. Therā
ca   1-   bhikkhū  uṇhābhitattā  dvāraṃ  alabhamānā  mucchitā  papatanti .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
@Footnote: 1 Ma. vaccakuṭi. 3 Ma. Yu. therā cāti natthi.
Kathaṃ   hi   nāma   chabbaggiyā   *-   bhikkhū  jantāghare  therehi  bhikkhūhi
nivāriyamānā   anādariyaṃ   paṭicca   pahūtaṃ   kaṭṭhaṃ   āropetvā   aggiṃ
datvā   dvāraṃ   thaketvā   dvāre   nisīdissanti   therā   ca   bhikkhū
uṇhābhitattā   dvāraṃ   alabhamānā   mucchitā  papatantīti  .  athakho  te
bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ   .pe.   saccaṃ   kira  bhikkhave
chabbaggiyā   bhikkhū   jantāghare  therehi  bhikkhūhi  nivāriyamānā  anādariyaṃ
paṭicca   pahūtaṃ   kaṭṭhaṃ   āropetvā   aggiṃ   datvā  dvāraṃ  thaketvā
dvāre     nisīdanti     bhikkhū    uṇhābhitattā    dvāraṃ    alabhamānā
mucchitā   papatantīti   .   saccaṃ   bhagavāti   .pe.   vigarahitvā   dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi   na   bhikkhave   jantāghare   therena
bhikkhunā   nivāriyamānena   anādariyaṃ   paṭicca  pahūtaṃ  kaṭṭhaṃ  āropetvā
aggi   dātabbo   yo   dadeyya   āpatti   dukkaṭassa   na   ca   1-
bhikkhave    dvāraṃ    thaketvā    dvāre   nisīditabbaṃ   yo   nisīdeyya
āpatti    dukkaṭassa    tenahi   bhikkhave   bhikkhūnaṃ   jantāgharavattaṃ   *-
paññāpessāmi yathā bhikkhūhi jantāghare sammā vattitabbaṃ.
     [433]  Yo  paṭhamaṃ  jantāgharaṃ  2-  gacchati  sace chārikā ussannā
hoti    chārikā    chaḍḍetabbā    sace    jantāgharaṃ   uklāpaṃ   hoti
jantāgharaṃ    sammajjitabbaṃ    sace   paribhaṇḍaṃ   uklāpaṃ   hoti   paribhaṇḍaṃ
sammajjitabbaṃ      sace     pariveṇaṃ     uklāpaṃ     hoti     pariveṇaṃ
sammajjitabbaṃ     sace     koṭṭhako     uklāpo    hoti    koṭṭhako
@Footnote: 1 Ma. casaddo natthi. 2 Ma. jantāghare.
@* mīkār—kṛ´์ khagœ chabyaggiyā peḌna chabbaggiyā
@* mīkār—kṛ´์ khagœ janatāgharavattaṃ peḌna jantāgharavattaṃ
Sammajjitabbo   sace   jantāgharasālā   uklāpā   hoti  jantāgharasālā
sammajjitabbā
     {433.1}   cuṇṇaṃ  sannetabbaṃ  mattikā  temetabbā  udakadoṇikāya
udakaṃ   āsiñcitabbaṃ   jantāgharaṃ   pavisantena   mattikāya  mukhaṃ  makkhetvā
purato   ca  pacchato  ca  paṭicchādetvā  jantāgharaṃ  pavisitabbaṃ  na  there
bhikkhū   anupakhajja   nisīditabbaṃ   na   navā  bhikkhū  āsanena  paṭibāhitabbā
sace  ussahati  jantāghare  therānaṃ  bhikkhūnaṃ  parikammaṃ  kātabbaṃ  jantāgharā
nikkhamantena  jantāgharapīṭhaṃ  ādāya  purato  ca  pacchato  ca paṭicchādetvā
jantāgharā  nikkhamitabbaṃ  sace  ussahati  udakepi  therānaṃ  bhikkhūnaṃ  parikammaṃ
kātabbaṃ  na  therānaṃ  bhikkhūnaṃ  puratopi  1-  nahāyitabbaṃ na uparisotepi 2-
nahāyitabbaṃ    nahātena   uttarantena   otarantānaṃ   maggo   dātabbo
yo   pacchā   jantāgharā   nikkhamati   sace   jantāgharaṃ   cikkhallaṃ  hoti
dhovitabbaṃ     mattikādoṇikaṃ    dhovitvā    jantāgharapīṭhaṃ    paṭisāmetvā
aggiṃ vijjhāpetvā dvāraṃ thaketvā pakkamitabbaṃ
     {433.2}  idaṃ  kho  bhikkhave  bhikkhūnaṃ  jantāgharavattaṃ  yathā  bhikkhūhi
jantāghare sammā vattitabbanti.



             The Pali Tipitaka in Roman Character Volume 7 page 239-241. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4806              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4806              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=432&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=432              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]