ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [434]   Tena   kho   pana  samayena  aññataro  bhikkhu  brāhmaṇa-
jātiko   vaccaṃ   katvā   na   icchati   ācametuṃ   ko   imaṃ   vasalaṃ
@Footnote: 1 Ma. Yu. Rā. pisaddo natthi. 2 Ma. uparitopi. Yu. uparito.

--------------------------------------------------------------------------------------------- page242.

Duggandhaṃ āmasissatīti . tassa vaccamagge kimi saṇṭhāsi . athakho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi . kiṃ pana tvaṃ āvuso vaccaṃ katvā na ācamesīti . evamāvusoti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu vaccaṃ katvā na ācamissatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira tvaṃ bhikkhu vaccaṃ katvā na ācamesīti . saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave vaccaṃ katvā sati udake na ācametabbaṃ yo nācameyya āpatti dukkaṭassāti. [435] Tena kho pana samayena bhikkhū vaccakuṭiyā yathāvuḍḍhaṃ vaccaṃ karonti . navakā bhikkhū paṭhamataraṃ āgantvā vaccitā āgamenti . te vaccaṃ sandhārentā mucchitā papatanti . bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave bhikkhū vaccakuṭiyā yathāvuḍḍhaṃ vaccaṃ karonti navakā bhikkhū paṭhamataraṃ āgantvā vaccitā āgamenti te vaccaṃ sandhārentā mucchitā papatantīti . Saccaṃ bhagavāti .pe. na bhikkhave vaccakuṭiyā yathāvuḍḍhaṃ vacco kātabbo yo kareyya āpatti dukkaṭassa anujānāmi bhikkhave āgatapaṭipāṭiyā vaccaṃ kātunti. [436] Tena kho pana samayena chabbaggiyā bhikkhū atisahasāpi vaccakuṭiṃ pavisanti ubbhujitvāpi 1- pavisanti nitthunantāpi vaccaṃ @Footnote: 1 Ma. ubbhajitvā.

--------------------------------------------------------------------------------------------- page243.

Karonti dantakaṭṭhaṃ khādantāpi vaccaṃ karonti bahiddhāpi vaccadoṇikāya vaccaṃ karonti bahiddhāpi passāvadoṇikāya passāvaṃ karonti passāvadoṇikāyapi kheḷaṃ karonti pharusenapi kaṭṭhena avalekhanti avalekhanakaṭṭhampi vaccakūpamhi pātenti atisahasāpi nikkhamanti ubbhujitvāpi nikkhamanti capucapukārakāpi 1- ācamenti ācamanasarāvakepi udakaṃ sesenti. {436.1} Ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū atisahasāpi vaccakuṭiṃ pavisissanti ubbhujitvāpi pavisissanti nitthunantāpi vaccaṃ karissanti dantakaṭṭhaṃ khādantāpi vaccaṃ karissanti bahiddhāpi vaccadoṇikāya vaccaṃ karissanti bahiddhāpi passāvadoṇikāya passāvaṃ karissanti passāvadoṇikāyapi kheḷaṃ karissanti pharusenapi kaṭṭhena avalekhissanti avalekhanakaṭṭhaṃpi vaccakūpamhi pātessanti atisahasāpi nikkhamissanti ubbhujitvāpi nikkhamissanti capucapukārakāpi 1- ācamessanti ācamanasarāvakepi udakaṃ sesessantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave .pe. Saccaṃ bhagavāti .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave bhikkhūnaṃ vaccakuṭīvattaṃ paññāpessāmi yathā bhikkhūhi vaccakuṭiyā sammā vattitabbaṃ. @Footnote: 1 Ma. capucapukārakaṃpi. Yu. capucapukārakampi.

--------------------------------------------------------------------------------------------- page244.

[437] Yo vaccakuṭiṃ gacchati tena 1- bahiṭṭhitena ukkāsitabbaṃ anto nisinnenapi ukkāsitabbaṃ cīvaravaṃse vā cīvararajjuyā vā cīvaraṃ nikkhipitvā sādhukaṃ ataramānena vaccakuṭī pavisitabbā nātisahasā pavisitabbā na ubbhujitvā pavisitabbā vaccapādukāya ṭhitena ubbhujitabbaṃ na nitthunantena vacco kātabbo na dantakaṭṭhaṃ khādantena vacco kātabbo na bahiddhā vaccadoṇikāya vacco kātabbo na bahiddhā passāvadoṇikāya passāvo kātabbo na passāvadoṇikāya kheḷo kātabbo na pharusena kaṭṭhena avalekhitabbaṃ na avalekhanakaṭṭhaṃ vaccakūpamhi pātetabbaṃ vaccapādukāya ṭhitena paṭicchādetabbaṃ nātisahasā nikkhamitabbaṃ na ubbhujitvā nikkhamitabbaṃ ācamanapādukāya ṭhitena ubbhujitabbaṃ na capucapukārakena 2- ācametabbaṃ na ācamanasarāvake udakaṃ sesetabbaṃ ācamanapādukāya ṭhitena paṭicchādetabbaṃ {437.1} sace vaccakuṭī ūhatā hoti dhovitabbā sace avalekhanapiṭharo pūro hoti avalekhanakaṭṭhaṃ chaḍḍetabbaṃ sace vaccakuṭī uklāpā hoti vaccakuṭī sammajjitabbā sace paribhaṇḍaṃ uklāpaṃ hoti paribhaṇḍaṃ sammajjitabbaṃ sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo sace ācamanakumbhiyā udakaṃ na hoti ācamanakumbhiyā udakaṃ @Footnote: 1 Yu. tenātisaddo natthi. 2 Ma. Yu. capucapukārakaṃ.

--------------------------------------------------------------------------------------------- page245.

Āsiñcitabbaṃ {437.2} idaṃ kho bhikkhave bhikkhūnaṃ vaccakuṭīvattaṃ yathā bhikkhūhi vaccakuṭiyā sammā vattitabbanti.


             The Pali Tipitaka in Roman Character Volume 7 page 241-245. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4851&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4851&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=434&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=67              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=434              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]