ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [438]   Tena  kho  pana  samayena  saddhivihārikā  upajjhāyesu  na
sammā   vattanti  .  ye  te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti    vipācenti    kathaṃ    hi   nāma   saddhivihārikā   upajjhāyesu
na   sammā   vattissantīti   .   athakho   te  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .pe.   saccaṃ   kira   bhikkhave   saddhivihārikā  upajjhāyesu
na   sammā   vattantīti   .   saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā
kathaṃ    hi   nāma   bhikkhave   saddhivihārikā   upajjhāyesu   na   sammā
vattissanti    netaṃ    bhikkhave   appasannānaṃ   vā   pasādāya   .pe.
Vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   tenahi  bhikkhave
saddhivihārikānaṃ      upajjhāyesu     vattaṃ     paññāpessāmi     yathā
saddhivihārikehi upajjhāyesu sammā vattitabbaṃ.
     [439]  Saddhivihārikena  bhikkhave  upajjhāyamhi  sammā  vattitabbaṃ.
Tatrāyaṃ   sammāvattanā   kālasseva   uṭṭhāya   upāhanā   omuñcitvā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   dantakaṭṭhaṃ   dātabbaṃ   mukhodakaṃ  dātabbaṃ
āsanaṃ   paññāpetabbaṃ   sace   yāgu   hoti   bhājanaṃ   dhovitvā  yāgu
upanāmetabbā   yāguṃ   pītassa   udakaṃ   datvā   bhājanaṃ   paṭiggahetvā
nīcaṃ     katvā    sādhukaṃ    aparighaṃsantena    dhovitvā    paṭisāmetabbaṃ
upajjhāyamhi   vuṭṭhite   āsanaṃ  uddharitabbaṃ  sace  so  deso  uklāpo
Hoti so deso sammajjitabbo
     {439.1}   sace   upajjhāyo  gāmaṃ  pavisitukāmo  hoti  nivāsanaṃ
dātabbaṃ    paṭinivāsanaṃ    paṭiggahetabbaṃ    kāyabandhanaṃ    dātabbaṃ   saguṇaṃ
katvā   saṅghāṭiyo   dātabbā   dhovitvā   patto   saudako  dātabbo
sace    upajjhāyo   pacchāsamaṇaṃ   ākaṅkhati   timaṇḍalaṃ   paṭicchādentena
parimaṇḍalaṃ     nivāsetvā    kāyabandhanaṃ    bandhitvā    saguṇaṃ    katvā
saṅghāṭiyo    pārupitvā    gaṇṭhikaṃ    paṭimuñcitvā    dhovitvā    pattaṃ
gahetvā    upajjhāyassa   pacchāsamaṇena   hotabbaṃ   nātidūre   gantabbaṃ
nāccāsanne      gantabbaṃ     pattapariyāpannaṃ     paṭiggahetabbaṃ     na
upajjhāyassa     bhaṇamānassa     antarantarā     kathā    opātetabbā
upajjhāyo āpattisāmantā bhaṇamāno nivāretabbo
     {439.2}  nivattantena  paṭhamataraṃ  āgantvā  āsanaṃ  paññāpetabbaṃ
pādodakaṃ     pādapīṭhaṃ     pādakathalikaṃ     upanikkhipitabbaṃ    paccuggantvā
pattacīvaraṃ      paṭiggahetabbaṃ      paṭinivāsanaṃ      dātabbaṃ     nivāsanaṃ
paṭiggahetabbaṃ   sace   cīvaraṃ   sinnaṃ  hoti  muhuttaṃ  uṇhe  otāpetabbaṃ
na  ca  uṇhe  cīvaraṃ  nidahitabbaṃ  cīvaraṃ  saṃharitabbaṃ  1- cīvaraṃ saṃharantena 2-
caturaṅgulaṃ   kaṇṇaṃ   ussādetvā   3-   cīvaraṃ   saṃharitabbaṃ   mā  majjhe
bhaṅgo   ahosīti   obhoge   kāyabandhanaṃ   kātabbaṃ   sace   piṇḍapāto
hoti     upajjhāyo     ca    bhuñjitukāmo    hoti    udakaṃ    datvā
@Footnote: 1 Ma. Rā. saṅgharitabbaṃ. 2 Ma. Rā. saṅgharantena. 3 Ma. Yu. ussāretvā.
Piṇḍapāto     upanāmetabbo     upajjhāyo    pānīyena    pucchitabbo
bhuttāvissa   udakaṃ   datvā   pattaṃ   paṭiggahetvā   nīcaṃ  katvā  sādhukaṃ
aparighaṃsantena   dhovitvā   vodakaṃ  katvā  muhuttaṃ  uṇhe  otāpetabbo
na    ca   uṇhe   patto   nidahitabbo   pattacīvaraṃ   nikkhipitabbaṃ   pattaṃ
nikkhipantena   ekena   hatthena   pattaṃ   gahetvā   ekena   hatthena
heṭṭhāmañcaṃ   vā   heṭṭhāpīṭhaṃ   vā   parāmasitvā  patto  nikkhipitabbo
na   ca   anantarahitāya   bhūmiyā  patto  nikkhipitabbo  cīvaraṃ  nikkhipantena
ekena   hatthena   cīvaraṃ   gahetvā   ekena   hatthena  cīvaravaṃsaṃ  vā
cīvararajjuṃ   vā   pamajjitvā   pārato   antaṃ   orato   bhogaṃ  katvā
cīvaraṃ     nikkhipitabbaṃ    upajjhāyamhi    vuṭṭhite    āsanaṃ    uddharitabbaṃ
pādodakaṃ    pādapīṭhaṃ   pādakathalikaṃ   paṭisāmetabbaṃ   sace   so   deso
uklāpo hoti so deso sammajjitabbo
     {439.3}    sace    upajjhāyo   nahāyitukāmo   hoti   nahānaṃ
paṭiyādetabbaṃ   sace   sītena   attho   hoti  sītaṃ  paṭiyādetabbaṃ  sace
uṇhena    attho    hoti    uṇhaṃ   paṭiyādetabbaṃ   sace   upajjhāyo
jantāgharaṃ     pavisitukāmo     hoti     cuṇṇaṃ    sannetabbaṃ    mattikā
temetabbā      jantāgharapīṭhaṃ     ādāya     upajjhāyassa     piṭṭhito
piṭṭhito     gantvā    jantāgharapīṭhaṃ    datvā    cīvaraṃ    paṭiggahetvā
ekamantaṃ        nikkhipitabbaṃ       cuṇṇaṃ       dātabbaṃ       mattikā
dātabbā     sace     ussahati     jantāgharaṃ    pavisitabbaṃ    jantāgharaṃ
pavisantena    mattikāya   mukhaṃ   makkhetvā   purato   ca   pacchato   ca
Paṭicchādetvā    jantāgharaṃ   pavisitabbaṃ   na   there   bhikkhū   anūpakhajja
nisīditabbaṃ    na    navā   bhikkhū   āsanena   paṭibāhitabbā   jantāghare
upajjhāyassa      parikammaṃ      kātabbaṃ     jantāgharā     nikkhamantena
jantāgharapīṭhaṃ    ādāya    purato    ca   pacchato   ca   paṭicchādetvā
jantāgharā nikkhamitabbaṃ
     {439.4}   udakepi   upajjhāyassa   parikammaṃ   kātabbaṃ  nahātena
paṭhamataraṃ    uttaritvā   attano   gattaṃ   vodakaṃ   katvā   nivāsetvā
upajjhāyassa     gattato     udakaṃ    pamajjitabbaṃ    nivāsanaṃ    dātabbaṃ
saṅghāṭi    dātabbā    jantāgharapīṭhaṃ    ādāya    paṭhamataraṃ   āgantvā
āsanaṃ   paññāpetabbaṃ   pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ   upanikkhipitabbaṃ
upajjhāyo    pānīyena    pucchitabbo   sace   uddisāpetukāmo   hoti
uddisāpetabbo sace paripucchitukāmo hoti paripucchitabbo
     {439.5}  yasmiṃ  vihāre  upajjhāyo  viharati  sace  so  vihāro
uklāpo   hoti  sace  ussahati  sodhetabbo  vihāraṃ  sodhentena  paṭhamaṃ
pattacīvaraṃ     nīharitvā     ekamantaṃ     nikkhipitabbaṃ    nisīdanapaccattharaṇaṃ
nīharitvā    ekamantaṃ   nikkhipitabbaṃ   bhisibimbohanaṃ   nīharitvā   ekamantaṃ
nikkhipitabbaṃ   mañco   nīcaṃ   katvā  sādhukaṃ  aparighaṃsantena  asaṅghaṭṭantena
kavāṭapiṭṭhaṃ    nīharitvā    ekamantaṃ   nikkhipitabbo   pīṭhaṃ   nīcaṃ   katvā
sādhukaṃ     aparighaṃsantena     asaṅghaṭṭantena     kavāṭapiṭṭhaṃ    nīharitvā
ekamantaṃ     nikkhipitabbaṃ     mañcapaṭipādakā     nīharitvā     ekamantaṃ
nikkhipitabbā     kheḷamallako     nīharitvā     ekamantaṃ    nikkhipitabbo
Apassenaphalakaṃ     nīharitvā     ekamantaṃ     nikkhipitabbaṃ     bhummattharaṇaṃ
yathāpaññattaṃ     sallakkhetvā     nīharitvā     ekamantaṃ    nikkhipitabbaṃ
sace    vihāre    santānakaṃ   hoti   ullokā   paṭhamaṃ   ohāretabbaṃ
ālokasandhikaṇṇabhāgā      pamajjitabbā      sace     gerukaparikammakatā
bhitti   kaṇṇakitā   hoti   coḷakaṃ   temetvā   pīḷetvā   pamajjitabbā
sace    kāḷavaṇṇakatā    bhūmi    kaṇṇakitā   hoti   coḷakaṃ   temetvā
pīḷetvā pamajjitabbā
     {439.6}   sace   akatā   hoti   bhūmi   udakena  paripphositvā
sammajjitabbā    mā   vihāro   rajena   ūhaññīti   saṅkāraṃ   vicinitvā
ekamantaṃ     chaḍḍetabbaṃ     bhummattharaṇaṃ     otāpetvā    sodhetvā
pappoṭetvā        atiharitvā       yathāpaññattaṃ       paññāpetabbaṃ
mañcapaṭipādakā    otāpetvā    pamajjitvā    atiharitvā   yathāṭhāne
ṭhapetabbā    mañco    otāpetvā   sodhetvā   pappoṭetvā   nīcaṃ
katvā   sādhukaṃ   aparighaṃsantena   asaṅghaṭṭantena   kavāṭapiṭṭhaṃ  atiharitvā
yathāpaññattaṃ     paññāpetabbo     piṭhaṃ     otāpetvā    sodhetvā
pappoṭetvā    nīcaṃ    katvā   sādhukaṃ   aparighaṃsantena   asaṅghaṭṭantena
kavāṭapiṭṭhaṃ    atiharitvā    yathāpaññattaṃ    paññāpetabbaṃ    bhisibimbohanaṃ
otāpetvā    sodhetvā    pappoṭetvā    atiharitvā   yathāpaññattaṃ
paññāpetabbaṃ       nisīdanapaccattharaṇaṃ      otāpetvā      sodhetvā
pappoṭetvā    atiharitvā    yathāpaññattaṃ   paññāpetabbaṃ   kheḷamallako
Otāpetvā  pamajjitvā  atiharitvā  yathāṭhāne  ṭhapetabbo apassenaphalakaṃ
otāpetvā     pamajjitvā     atiharitvā     yathāṭhāne    ṭhapetabbaṃ
pattacīvaraṃ   nikkhipitabbaṃ   pattaṃ   nikkhipantena   ekena   hatthena   pattaṃ
gahetvā  ekena  hatthena  heṭṭhāmañcaṃ  vā  heṭṭhāpīṭhaṃ vā parāmasitvā
patto    nikkhipitabbo    na    ca    anantarahitāya    bhūmiyā    patto
nikkhipitabbo   cīvaraṃ   nikkhipantena   ekena   hatthena   cīvaraṃ  gahetvā
ekena   hatthena   cīvaravaṃsaṃ   vā   cīvararajjuṃ  vā  pamajjitvā  pārato
antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ
     {439.7}   sace   puratthimā   sarajā  vātā  vāyanti  puratthimā
vātapānā   thaketabbā  sace  pacchimā  sarajā  vātā  vāyanti  pacchimā
vātapānā   thaketabbā  sace  uttarā  sarajā  vātā  vāyanti  uttarā
vātapānā   thaketabbā  sace  dakkhiṇā  sarajā  vātā  vāyanti  dakkhiṇā
vātapānā  thaketabbā  sace  sītakālo  hoti  divā vātapānā vivaritabbā
rattiṃ   thaketabbā  sace  uṇhakālo  hoti  divā  vātapānā  thaketabbā
rattiṃ vivaritabbā
     {439.8}   sace   pariveṇaṃ  uklāpaṃ  hoti  pariveṇaṃ  sammajjitabbaṃ
sace    koṭṭhako   uklāpo   hoti   koṭṭhako   sammajjitabbo   sace
upaṭṭhānasālā     uklāpā    hoti    upaṭṭhānasālā    sammajjitabbā
sace   aggisālā   uklāpā   hoti   aggisālā   sammajjitabbā  sace
vaccakuṭī    uklāpā    hoti   vaccakuṭī   sammajjitabbā   sace   pānīyaṃ
na    hoti    pānīyaṃ   upaṭṭhāpetabbaṃ   sace   paribhojanīyaṃ   na   hoti
Paribhojanīyaṃ   upaṭṭhāpetabbaṃ   sace   ācamanakumbhiyā   udakaṃ   na   hoti
ācamanakumbhiyaṃ udakaṃ āsiñcitabbaṃ
     {439.9}    sace    upajjhāyassa    anabhirati   uppannā   hoti
saddhivihārikena    vūpakāsetabbo    vūpakāsāpetabbo    1-   dhammakathā
vāssa     kātabbā     sace     upajjhāyassa     kukkuccaṃ    uppannaṃ
hoti     saddhivihārikena     vinodetabbaṃ    vinodāpetabbaṃ    dhammakathā
vāssa    kātabbā    sace    upajjhāyassa   diṭṭhigataṃ   uppannaṃ   hoti
saddhivihārikena     vivecetabbaṃ    vivecāpetabbaṃ    dhammakathā    vāssa
kātabbā     sace     upajjhāyo     garudhammaṃ    ajjhāpanno    hoti
parivāsāraho    saddhivihārikena    ussukkaṃ   kātabbaṃ   kinti   nu   kho
saṅgho   upajjhāyassa   parivāsaṃ   dadeyyāti   sace   upajjhāyo  mūlāya
paṭikassanāraho    hoti    saddhivihārikena    ussukkaṃ    kātabbaṃ   kinti
nu   kho   saṅgho   upajjhāyaṃ   mūlāya  paṭikasseyyāti  sace  upajjhāyo
mānattāraho   hoti   saddhivihārikena   ussukkaṃ  kātabbaṃ  kinti  nu  kho
saṅgho  upajjhāyassa  mānattaṃ  dadeyyāti  sace  upajjhāyo  abbhānāraho
hoti  saddhivihārikena  ussukkaṃ  kātabbaṃ  kinti  nu  kho  saṅgho  upajjhāyaṃ
abbheyyāti    sace   saṅgho   upajjhāyassa   kammaṃ   kattukāmo   hoti
tajjanīyaṃ   vā  niyassaṃ  vā  pabbājanīyaṃ  vā  paṭisāraṇīyaṃ  vā  ukkhepanīyaṃ
vā    saddhivihārikena    ussukkaṃ   kātabbaṃ   kinti   nu   kho   saṅgho
upajjhāyassa    kammaṃ    na    kareyya   lahukāya   vā   pariṇāmeyyāti
@Footnote: 1 Yu. Rā. vūpakāsetabbā vūpakāsāpetabbā.
Kataṃ   vā   panassa   hoti   saṅghena   kammaṃ  tajjanīyaṃ  vā  niyassaṃ  vā
pabbājanīyaṃ   vā   paṭisāraṇīyaṃ   vā   ukkhepanīyaṃ   vā   saddhivihārikena
ussukkaṃ    kātabbaṃ   kinti   nu   kho   upajjhāyo   sammā   vatteyya
lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti
     {439.10}  sace  upajjhāyassa  cīvaraṃ dhovitabbaṃ hoti saddhivihārikena
dhovitabbaṃ   ussukkaṃ   vā   kātabbaṃ   kinti  nu  kho  upajjhāyassa  cīvaraṃ
dhoviyethāti   sace   upajjhāyassa   cīvaraṃ  kātabbaṃ  hoti  saddhivihārikena
kātabbaṃ   ussukkaṃ   vā   kātabbaṃ   kinti   nu  kho  upajjhāyassa  cīvaraṃ
kariyethāti  sace  upajjhāyassa  rajanaṃ  pacitabbaṃ  1-  hoti  saddhivihārikena
pacitabbaṃ   1-  ussukkaṃ  vā  kātabbaṃ  kinti  nu  kho  upajjhāyassa  rajanaṃ
paciyethāti  sace  upajjhāyassa  cīvaraṃ  rajetabbaṃ  2-  hoti saddhivihārikena
rajetabbaṃ  2-  ussukkaṃ  vā  kātabbaṃ  kinti  nu  kho  upajjhāyassa  cīvaraṃ
rajiyethāti   cīvaraṃ   rajentena   3-   sādhukaṃ  samparivattakaṃ  samparivattakaṃ
rajetabbaṃ 2- na ca acchinne theve pakkamitabbaṃ
     {439.11}    na    upajjhāyaṃ   anāpucchā   ekaccassa   patto
dātabbo    na   ekaccassa   patto   paṭiggahetabbo   na   ekaccassa
cīvaraṃ   dātabbaṃ   na   ekaccassa   cīvaraṃ   paṭiggahetabbaṃ  na  ekaccassa
parikkhāro    dātabbo    na   ekaccassa   parikkhāro   paṭiggahetabbo
na     ekaccassa    kesā    chedetabbā    4-    na    ekaccena
@Footnote: 1 Ma. rajanā pacitabbā. 2 Ma. rajitabbaṃ. 3 Ma. rajantena. 4 Yu. chedātabbā.
Kesā    chedāpetabbā    na    ekaccassa    parikammaṃ   kātabbaṃ   na
ekaccena    parikammaṃ    kārāpetabbaṃ   na   ekaccassa   veyyāvacco
kātabbo   na   ekaccena  veyyāvacco  kārāpetabbo  na  ekaccassa
pacchāsamaṇena    hotabbaṃ    na    ekacco   pacchāsamaṇo   ādātabbo
na   ekaccassa   piṇḍapāto   nīharitabbo   na   ekaccena   piṇḍapāto
nīharāpetabbo
     {439.12}    na    upajjhāyaṃ   anāpucchā   gāmo   pavisitabbo
na    susānaṃ    gantabbaṃ   na   disā   pakkamitabbā   sace   upajjhāyo
gilāno hoti yāvajīvaṃ upaṭṭhātabbo vuṭṭhānassa āgametabbaṃ
     {439.13}  idaṃ  kho  bhikkhave  saddhivihārikānaṃ  upajjhāyesu  vattaṃ
yathā saddhivihārikehi upajjhāyesu sammā vattitabbanti.



             The Pali Tipitaka in Roman Character Volume 7 page 245-253. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4918              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4918              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=438&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=68              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=438              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]