ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [444]   Tena   kho  pana  samayena  ācariyā  antevāsikesu  na
sammā   vattanti  .  ye  te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti    vipācenti    kathaṃ    hi    nāma   ācariyā   antevāsikesu
na   sammā   vattissantīti   .   athakho   te  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ    sannipātāpetvā   bhikkhū   paṭipucchi   saccaṃ   kira   bhikkhave
ācariyā   antevāsikesu   na   sammā   vattantīti   .  saccaṃ  bhagavāti
.pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   tenahi
bhikkhave    ācariyānaṃ    antevāsikesu   vattaṃ   paññāpessāmi   yathā
ācariyehi antevāsikesu sammā vattitabbaṃ.
     [445]  Ācariyena  bhikkhave  antevāsikamhi  sammā  vattitabbaṃ .
Tatrāyaṃ   sammāvattanā  ācariyena  bhikkhave  antevāsiko  saṅgahetabbo
anuggahetabbo    uddesena    paripucchāya    ovādena    anusāsaniyā
sace   ācariyassa   patto   hoti   antevāsikassa   patto   na  hoti
ācariyena   antevāsikassa   patto   dātabbo   ussukkaṃ  vā  kātabbaṃ
kinti   nu  kho  antevāsikassa  patto  uppajjiyethāti  sace  ācariyassa
cīvaraṃ   hoti  antevāsikassa  cīvaraṃ  na  hoti  ācariyena  antevāsikassa
cīvaraṃ   dātabbaṃ   ussukkaṃ   vā  kātabbaṃ  kinti  nu  kho  antevāsikassa
cīvaraṃ     uppajjiyethāti     sace    ācariyassa    parikkhāro    hoti

--------------------------------------------------------------------------------------------- page268.

Antevāsikassa parikkhāro na hoti ācariyena antevāsikassa parikkhāro dātabbo ussukkaṃ vā kātabbaṃ kinti nu kho antevāsikassa parikkhāro uppajjiyethāti {445.1} sace antevāsiko gilāno hoti kālasseva uṭṭhāya dantakaṭṭhaṃ dātabbaṃ mukhodakaṃ dātabbaṃ āsanaṃ paññāpetabbaṃ sace yāgu hoti bhājanaṃ dhovitvā yāgu upanāmetabbā yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ antevāsikamhi vuṭṭhite āsanaṃ uddharitabbaṃ sace so deso uklāpo hoti so deso sammajjitabbo {445.2} sace antevāsiko gāmaṃ pavisitukāmo hoti nivāsanaṃ dātabbaṃ paṭinivāsanaṃ paṭiggahetabbaṃ kāyabandhanaṃ dātabbaṃ saguṇaṃ katvā saṅghāṭiyo dātabbā dhovitvā patto saudako dātabbo ettāvatā nivattissatīti āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ paṭinivāsanaṃ dātabbaṃ nivāsanaṃ paṭiggahetabbaṃ sace cīvaraṃ sinnaṃ hoti muhuttaṃ uṇhe otāpetabbaṃ na ca uṇhe cīvaraṃ nidahitabbaṃ cīvaraṃ saṃharitabbaṃ cīvaraṃ saṃharantena caturaṅgulaṃ kaṇṇaṃ ussādetvā cīvaraṃ saṃharitabbaṃ mā majjhe bhaṅgo ahosīti obhoge kāyabandhanaṃ kātabbaṃ {445.3} sace piṇḍapāto hoti antevāsiko ca bhuñjitukāmo hoti udakaṃ datvā piṇḍapāto upanāmetabbo

--------------------------------------------------------------------------------------------- page269.

Antevāsiko pānīyena pucchitabbo bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo na ca uṇhe patto nidahitabbo pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena .pe. cīvaraṃ nikkhipantena .pe. pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ antevāsikamhi vuṭṭhite āsanaṃ uddharitabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ sace so deso uklāpo hoti so deso sammajjitabbo {445.4} sace antevāsiko nahāyitukāmo hoti nahānaṃ paṭiyādetabbaṃ sace sītena attho hoti sītaṃ paṭiyādetabbaṃ sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ sace antevāsiko jantāgharaṃ pavisitukāmo hoti cuṇṇaṃ sannetabbaṃ mattikā temetabbā jantāgharapīṭhaṃ ādāya gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ cuṇṇaṃ dātabbaṃ mattikā dātabbā sace ussahati jantāgharaṃ pavisitabbaṃ jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ na there bhikkhū anupakhajja nisīditabbaṃ na navā bhikkhū āsanena paṭibāhitabbā {445.5} jantāghare antevāsikassa parikammaṃ kātabbaṃ jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ udakepi

--------------------------------------------------------------------------------------------- page270.

Antevāsikassa parikammaṃ kātabbaṃ nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā antevāsikassa gattato udakaṃ pamajjitabbaṃ nivāsanaṃ dātabbaṃ saṅghāṭi dātabbā jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ antevāsiko pānīyena pucchitabbo {445.6} yasmiṃ vihāre antevāsiko viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ .pe. sace ācamanakumbhiyā udakaṃ na hoti ācamanakumbhiyā udakaṃ āsiñcitabbaṃ {445.7} sace antevāsikassa anabhirati uppannā hoti ācariyena vūpakāsetabbo vūpakāsāpetabbo dhammakathā vāssa kātabbā sace antevāsikassa kukkuccaṃ uppannaṃ hoti ācariyena vinodetabbaṃ vinodāpetabbaṃ dhammakathā vāssa kātabbā sace antevāsikassa diṭṭhigataṃ uppannaṃ hoti ācariyena vivecetabbaṃ vivecāpetabbaṃ dhammakathā vāssa kātabbā {445.8} sace antevāsiko garudhammaṃ ajjhāpanno hoti parivāsāraho ācariyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho antevāsikassa parivāsaṃ dadeyyāti sace antevāsiko mūlāya paṭikassanāraho hoti ācariyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho antevāsikaṃ mūlāya paṭikasseyyāti sace antevāsiko mānattāraho hoti ācariyena ussukkaṃ

--------------------------------------------------------------------------------------------- page271.

Kātabbaṃ kinti nu kho saṅgho antevāsikassa mānattaṃ dadeyyāti sace antevāsiko abbhānāraho hoti ācariyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho antevāsikaṃ abbheyyāti sace saṅgho antevāsikassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā ācariyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho antevāsikassa kammaṃ na kareyya lahukāya vā pariṇāmeyyāti kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā ācariyena ussukkaṃ kātabbaṃ kinti nu kho antevāsiko sammā vatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti {445.9} sace antevāsikassa cīvaraṃ dhovitabbaṃ hoti ācariyena ācikkhitabbaṃ evaṃ dhoveyyāsīti ussukkaṃ vā kātabbaṃ kinti nu kho antevāsikassa cīvaraṃ dhoviyethāti sace antevāsikassa cīvaraṃ kātabbaṃ hoti ācariyena ācikkhitabbaṃ evaṃ kareyyāsīti ussukkaṃ vā kātabbaṃ kinti nu kho antevāsikassa cīvaraṃ kariyethāti sace antevāsikassa rajanaṃ pacitabbaṃ hoti ācariyena ācikkhitabbaṃ evaṃ paceyyāsīti ussukkaṃ vā kātabbaṃ kinti nu kho antevāsikassa rajanaṃ paciyethāti sace antevāsikassa cīvaraṃ rajetabbaṃ hoti ācariyena ācikkhitabbaṃ evaṃ rajeyyāsīti ussukkaṃ vā

--------------------------------------------------------------------------------------------- page272.

Kātabbaṃ kinti nu kho antevāsikassa cīvaraṃ rajiyethāti cīvaraṃ rajentena sādhukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ na ca acchinne theve pakkamitabbaṃ sace antevāsiko gilāno hoti yāvajīvaṃ upaṭṭhātabbo vuṭṭhānassa āgametabbaṃ {445.10} idaṃ kho bhikkhave ācariyānaṃ antevāsikesu vattaṃ yathā ācariyehi antevāsikesu sammā vattitabbanti. Vattakkhandhakaṃ niṭṭhitaṃ aṭṭhamaṃ. Imamhi khandhake vatthū ekūnavīsati 1- vattā catuddasa 2-. -----------


             The Pali Tipitaka in Roman Character Volume 7 page 267-272. https://84000.org/tipitaka/read/roman_read.php?B=7&A=5368&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=5368&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=444&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=71              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=444              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]