ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [78]   Tena   kho   pana   samayena  vesāliyaṃ  paṇītānaṃ  bhattānaṃ
bhattapaṭipāṭi  aṭṭhitā  3-  hoti  .  bhikkhū  paṇītāni  bhojanāni  bhuñjitvā
@Footnote: 1 Ma. addhāno. 2 Ma. Yu. ottharakanti. 3 Yu. adhiṭṭhitā. Rā. paṭṭhitā.

--------------------------------------------------------------------------------------------- page30.

Abhisannakāyā honti bahvābādhā . athakho jīvako komārabhacco vesāliṃ agamāsi kenacideva karaṇīyena . addasā kho jīvako komārabhacco bhikkhū abhisannakāye bahvābādhe disvāna yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca etarahi bhante bhikkhū abhisannakāyā bahvābādhā sādhu bhante bhagavā bhikkhūnaṃ caṅkamañca jantāgharañca anujānātu evaṃ bhikkhū appābādhā bhavissantīti . athakho bhagavā jīvakaṃ komārabhaccaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho jīvako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [79] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave caṅkamañca jantāgharañcāti. [80] Tena kho pana samayena bhikkhū visame caṅkame caṅkamanti. Pādā dukkhā honti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave samaṃ kātunti. [81] Tena kho pana samayena caṅkamo nīcavatthuko hoti . Udakena otthariyati .pe. anujānāmi bhikkhave uccavatthukaṃ kātunti .

--------------------------------------------------------------------------------------------- page31.

Cayo paripatati .pe. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti . ārohantā vihaññanti .pe. anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti . ārohantā paripatanti .pe. Anujānāmi bhikkhave ālambanabāhanti. [82] Tena kho pana samayena bhikkhū caṅkame caṅkamantā paripatanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave caṅkamanavedikanti. [83] Tena kho pana samayena bhikkhū ajjhokāse caṅkamantā sītenapi uṇhenapi kilamanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave caṅkamanasālanti . caṅkamanasālāyaṃ tiṇacuṇṇaṃ paripatati .pe. anujānāmi bhikkhave ogumbetvā 2- ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭṭhikaṃ cīvaravaṃsaṃ cīvararajjunti. [84] Tena kho pana samayena jantāgharaṃ nīcavatthukaṃ hoti. Udakena otthariyati .pe. anujānāmi bhikkhave uccavatthukaṃ kātunti . cayo paripatati .pe. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti . ārohantā vihaññanti .pe. anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dāru- sopāṇanti . ārohantā paripatanti .pe. anujānāmi bhikkhave @Footnote: 1 Ma. Yu. ogumphetvā.

--------------------------------------------------------------------------------------------- page32.

Ālambanabāhanti . jantāgharassa kavāṭaṃ na hoti .pe. anujānāmi bhikkhave kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭiṃ 1- kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñchanacchiddaṃ āviñchanarajjunti . Jantāgharassa kuḍḍapādo jīrati . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave maṇḍalikaṃ kātunti . jantāgharassa dhūmanettaṃ na hoti .pe. Anujānāmi bhikkhave dhūmanettanti. [85] Tena kho pana samayena bhikkhū khuddake jantāghare majjhe aggiṭṭhānaṃ karonti . upacāro na hoti .pe. anujānāmi bhikkhave khuddake jantāghare ekamantaṃ aggiṭṭhānaṃ kātuṃ mahallake majjheti . jantāghare aggi mukhaṃ ḍahati .pe. anujānāmi bhikkhave mukhamattikanti . hatthena mattikaṃ tementi .pe. anujānāmi bhikkhave mattikādoṇikanti . mattikā duggandhā honti .pe. Anujānāmi bhikkhave vāsetunti. [86] Tena kho pana samayena jantāghare aggi kāyaṃ ḍahati .pe. Anujānāmi bhikkhave udakaṃ atiharitunti . pāṭiyāpi pattenapi udakaṃ atiharanti .pe. anujānāmi bhikkhave udakanidhānaṃ 2- udakasarāvakanti. Jantāgharaṃ tiṇacchadanaṃ na sedeti .pe. anujānāmi bhikkhave ogumbetvā 3- ullittāvalittaṃ kātunti . jantāgharaṃ cikkhallaṃ hoti .pe. anujānāmi bhikkhave santharituṃ tayo santhāre 4- iṭṭhakāsanthāraṃ @Footnote: 1 Ma. aggaḷavaṭṭikaṃ. 2 Yu. udakaṭṭhānaṃ. 3 Ma. Yu. ogumphetvā. @4 Ma. santhare.

--------------------------------------------------------------------------------------------- page33.

Silāsanthāraṃ dārusanthāranti . cikkhallaṃyeva hoti .pe. anujānāmi bhikkhave dhovitunti . udakaṃ santiṭṭhati .pe. anujānāmi bhikkhave udakaniddhamananti. [87] Tena kho pana samayena bhikkhū jantāghare chamāyaṃ nisīdanti gattāni kaṇḍavanti 1- .pe. Anujānāmi bhikkhave jantāgharapīṭhanti. [88] Tena kho pana samayena jantāgharaṃ aparikkhittaṃ hoti .pe. Anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāranti . koṭṭhako na hoti .pe. anujānāmi bhikkhave koṭṭhakanti . koṭṭhako nīcavatthuko hoti . udakena otthariyati .pe. anujānāmi bhikkhave uccavatthukaṃ kātunti . cayo paripatati .pe. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti . ārohantā vihaññanti .pe. anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti . Ārohantā paripatanti .pe. anujānāmi bhikkhave ālambanabāhanti . Koṭṭhakassa kavāṭaṃ na hoti .pe. anujānāmi bhikkhave kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭiṃ 2- kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñchanacchiddaṃ āviñchanarajjunti. [89] Tena kho pana samayena koṭṭhake tiṇacuṇṇaṃ paripatati .pe. Anujānāmi bhikkhave ogumbetvā 3- ullittāvalittaṃ kātuṃ @Footnote: 1 Ma. kaṇḍūvanti. Yu. kaṇḍuvanti. 2 Ma. aggaḷavaṭṭikaṃ. 3 Ma. Yu. ogumphetvā.

--------------------------------------------------------------------------------------------- page34.

Setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭṭhikanti . pariveṇaṃ cikkhallaṃ hoti .pe. Anujānāmi bhikkhave marumbaṃ upakiritunti . na pariyāpuṇanti .pe. Anujānāmi bhikkhave padarasilaṃ 1- nikkhipitunti . udakaṃ santiṭṭhati .pe. Anujānāmi bhikkhave udakaniddhamananti.


             The Pali Tipitaka in Roman Character Volume 7 page 29-34. https://84000.org/tipitaka/read/roman_read.php?B=7&A=569&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=569&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=78&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=9              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]