ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

                         Bhikkhunikhandhakam
     [513]  Tena  samayena  buddho  bhagava  sakkesu viharati kapilavatthusmim
nigrodharame    .    athakho    mahapajapati   gotami   yena   bhagava
tenupasankami     upasankamitva     bhagavantam    abhivadetva    ekamantam
atthasi   .   ekamantam   thita   kho   mahapajapati   gotami   bhagavantam
etadavoca    sadhu    bhante   labheyya   matugamo   tathagatappavedite
dhammavinaye   agarasma   anagariyam   pabbajjanti   .   alam  gotami  ma
te    rucci   matugamassa   tathagatappavedite   dhammavinaye   agarasma
anagariyam  pabbajjati  .  dutiyampi  kho  .pe.  tatiyampi  kho mahapajapati
gotami    bhagavantam    etadavoca   sadhu   bhante   labheyya   matugamo
tathagatappavedite   dhammavinaye   agarasma   anagariyam   pabbajjanti  .
Alam    gotami    ma    te    rucci   matugamassa   tathagatappavedite
dhammavinaye   agarasma   anagariyam   pabbajjati  .  athakho  mahapajapati
gotami    na    bhagava    anujanati    matugamassa   tathagatappavedite
dhammavinaye   agarasma   anagariyam   pabbajjanti  dukkhi  dummana  assumukhi
rudamana bhagavantam abhivadetva padakkhinam katva pakkami.
     [514]    Athakho   bhagava   kapilavatthusmim   yathabhirantam   viharitva
yena   vesali   tena   carikam   pakkami   anupubbena  carikancaramano
yena   vesali   tadavasari   .   tatra   sudam   bhagava  vesaliyam  viharati
Mahavane   kutagarasalayam   .   athakho   mahapajapati   gotami  kese
chedapetva   kasayani  vatthani  acchadetva  sambahulahi  sakiyanihi
saddhim   yena   vesali   tena   pakkami   anupubbena   yena   vesali
mahavanam    kutagarasala    tenupasankami    .    athakho   mahapajapati
gotami    sunehi    padehi    rajokinnena   gattena   dukkhi   dummana
assumukhi    rudamana   bahidvarakotthake   atthasi   .   addasa   kho
ayasma   anando   mahapajapatim  gotamim  sunehi  padehi  rajokinnena
gattena     dukkhim    dummanam    assumukhim    rudamanam    bahidvarakotthake
thitam   disvana   mahapajapatim   gotamim   etadavoca   kissa   tvam  gotami
sunehi    padehi    rajokinnena   gattena   dukkhi   dummana   assumukhi
rudamana   bahidvarakotthake  thitati  .  tatha  hi  pana  bhante  ananda
na    bhagava   anujanati   matugamassa   tathagatappavedite   dhammavinaye
agarasma  anagariyam  pabbajjanti  .  tenahi  1-  gotami  muhuttam tvam 2-
idheva    tava    hohi    yavaham    bhagavantam   yacami   matugamassa
tathagatappavedite dhammavinaye agarasma anagariyam pabbajjanti.
     [515]   Athakho   ayasma  anando  yena  bhagava  tenupasankami
upasankamitva   bhagavantam   abhivadetva   ekamantam   nisidi  .  ekamantam
nisinno    kho    ayasma   anando   bhagavantam   etadavoca   esa
bhante   mahapajapati   gotami   sunehi   padehi   rajokinnena  gattena
dukkhi    dummana    assumukhi   rudamana   bahidvarakotthake   thita   na
@Footnote: 1 Ma. tenahi tvam. 2 Yu. tvamsaddo natthi.
Bhagava     anujanati    matugamassa    tathagatappavedite    dhammavinaye
agarasma   anagariyam   pabbajjanti   sadhu   bhante  labheyya  matugamo
tathagatappavedite   dhammavinaye   agarasma   anagariyam   pabbajjanti  .
Alam    ananda    ma    te   rucci   matugamassa   tathagatappavedite
dhammavinaye    agarasma    anagariyam   pabbajjati   .   dutiyampi   kho
ayasma    anando   bhagavantam   etadavoca   sadhu   bhante   labheyya
matugamo    tathagatappavedite    dhammavinaye    agarasma    anagariyam
pabbajjanti    .    alam    ananda    ma   te   rucci   matugamassa
tathagatappavedite dhammavinaye agarasma anagariyam pabbajjati.
     {515.1}  Tatiyampi  kho  ayasma  anando  bhagavantam  etadavoca
sadhu  bhante  labheyya  matugamo  tathagatappavedite dhammavinaye agarasma
anagariyam   pabbajjanti   .   alam  ananda  ma  te  rucci  matugamassa
tathagatappavedite dhammavinaye agarasma anagariyam pabbajjati.
     {515.2}   Athakho   ayasma   anando  na  bhagava  anujanati
matugamassa    tathagatappavedite    dhammavinaye    agarasma   anagariyam
pabbajjam   1-   yannunaham   annenapi   pariyayena   bhagavantam   yaceyyam
matugamassa    tathagatappavedite    dhammavinaye    agarasma   anagariyam
pabbajjanti   .  athakho  ayasma  anando  bhagavantam  etadavoca  bhabbo
nu  kho  bhante matugamo tathagatappavedite dhammavinaye agarasma anagariyam
pabbajitva  sotapattiphalam  va  sakidagamiphalam  2-  va  anagamiphalam  va
@Footnote: 1 Ma. pabbajjanti. 2 Ma. Yu. sabbattha varesu sakadagamiphalam.
Arahattaphalam    va    sacchikatunti    .   bhabbo   ananda   matugamo
tathagatappavedite    dhammavinaye    agarasma    anagariyam    pabbajitva
sotapattiphalampi      sakidagamiphalampi      anagamiphalampi      arahattaphalampi
sacchikatunti   .   sace   bhante   bhabbo  matugamo  tathagatappavedite
dhammavinaye     agarasma     anagariyam    pabbajitva    sotapattiphalampi
sakidagamiphalampi    anagamiphalampi    arahattaphalampi    sacchikatum   bahupakara
bhante   mahapajapati   gotami   bhagavato   matuccha  apadika  posika
khirassa    dayika   bhagavantam   janettiya   kalakataya   thannam   payesi
sadhu    bhante    labheyya   matugamo   tathagatappavedite   dhammavinaye
agarasma anagariyam pabbajjanti.
     [516]   Sace   ananda   mahapajapati   gotami  attha  garudhamme
patigganhati    sa    vassa    hotu   upasampada   vassasatupasampannaya
bhikkhuniya     tadahupasampannassa     bhikkhuno     abhivadanam     paccutthanam
anjalikammam     samicikammam     katabbam    ayampi    dhammo    sakkatva
garukatva   manetva   pujetva   yavajivam  anatikkamaniyo  na  bhikkhuniya
abhikkhuke   avase  vassam  vasitabbam  ayampi  dhammo  sakkatva  garukatva
manetva   pujetva   yavajivam   anatikkamaniyo   anvaddhamasam  bhikkhuniya
bhikkhusanghato     dve     dhamma     paccasimsitabba    uposathapucchakanca
ovadupasankamananca   ayampi   dhammo   sakkatva   garukatva   manetva
pujetva   yavajivam  anatikkamaniyo  vassam  vutthaya  bhikkhuniya  ubhatosanghe
Tihi   thanehi   pavaretabbam  ditthena  va  sutena  va  parisankaya  va
ayampi   dhammo   sakkatva   garukatva   manetva   pujetva  yavajivam
anatikkamaniyo     garudhammam     ajjhapannaya    bhikkhuniya    ubhatosanghe
pakkhamanattam     caritabbam    ayampi     dhammo    sakkatva    garukatva
manetva   pujetva   yavajivam   anatikkamaniyo   dve   vassani   chasu
dhammesu     sikkhitasikkhaya     sikkhamanaya    ubhatosanghe    upasampada
pariyesitabba   ayampi  dhammo  sakkatva  garukatva  manetva  pujetva
yavajivam    anatikkamaniyo    na   bhikkhuniya   kenaci   pariyayena   bhikkhu
akkositabbo    paribhasitabbo    ayampi   dhammo   sakkatva   garukatva
manetva    pujetva   yavajivam   anatikkamaniyo   ajjatagge   ovato
bhikkhuninam    bhikkhusu   vacanapatho   anovato   bhikkhunam   bhikkhunisu   vacanapatho
ayampi   dhammo   sakkatva   garukatva   manetva   pujetva  yavajivam
anatikkamaniyo    sace    panananda   1-   mahapajapati   gotami   ime
attha garudhamme patigganhati sa vassa hotu upasampadati.
     [517]   Athakho   ayasma   anando   bhagavato  santike  attha
garudhamme    uggahetva    yena    mahapajapati   gotami   tenupasankami
upasankamitva    mahapajapatim    gotamim   etadavoca   sace   kho   tvam
gotami   attha   garudhamme   patigganheyyasi   sa   va   te   bhavissati
upasampada
     {517.1}     vassasatupasampannaya    bhikkhuniya    tadahupasampannassa
bhikkhuno    abhivadanam    paccutthanam    anjalikammam   samicikammam   katabbam
@Footnote: 1 Ma. Yu. sace ananda.
Ayampi   dhammo   sakkatva   garukatva   manetva   pujetva  yavajivam
anatikkamaniyo    na   bhikkhuniya   abhikkhuke   avase   vassam   vasitabbam
ayampi   dhammo   sakkatva   garukatva   manetva   pujetva  yavajivam
anatikkamaniyo    anvaddhamasam    bhikkhuniya   bhikkhusanghato   dve   dhamma
paccasimsitabba      uposathapucchakanca      ovadupasankamananca     ayampi
dhammo  sakkatva  garukatva  manetva  pujetva  yavajivam  anatikkamaniyo
vassam   vutthaya   bhikkhuniya   ubhatosanghe   tihi   thanehi   pavaretabbam
ditthena   va   sutena   va  parisankaya  va  ayampi  dhammo  sakkatva
garukatva    manetva    pujetva   yavajivam   anatikkamaniyo   garudhammam
ajjhapannaya     bhikkhuniya     ubhatosanghe     pakkhamanattam    caritabbam
ayampi   dhammo   sakkatva   garukatva   manetva   pujetva  yavajivam
anatikkamaniyo     dve     vassani    chasu    dhammesu    sikkhitasikkhaya
sikkhamanaya   ubhatosanghe   upasampada   pariyesitabba   ayampi   dhammo
sakkatva    garukatva   manetva   pujetva   yavajivam   anatikkamaniyo
na   bhikkhuniya   kenaci   pariyayena   bhikkhu  akkositabbo  paribhasitabbo
ayampi   dhammo   sakkatva   garukatva   manetva   pujetva  yavajivam
anatikkamaniyo    ajjatagge    ovato    bhikkhuninam    bhikkhusu   vacanapatho
anovato    bhikkhunam    bhikkhunisu   vacanapatho   ayampi   dhammo   sakkatva
garukatva manetva pujetva yavajivam anatikkamaniyo
     {517.2} sace kho tvam gotami ime attha garudhamme patigganheyyasi sa va te
Bhavissati  upasampadati  .  seyyathapi  bhante  ananda   itthi  va pariso
va  daharo  yuva  mandanajatiko  sisamnahato  uppalamalam  va  vassikamalam
va   adhimattakamalam   va   1-  labhitva  ubhohi  hatthehi  patiggahetva
uttamange  sirasi  patitthapeyya  evameva  kho  aham  bhante ananda ime
attha garudhamme  patigganhami yavajivam anatikkamaniyeti.
     [518]   Athakho   ayasma  anando  yena  bhagava  tenupasankami
upasankamitva   bhagavantam   abhivadetva   ekamantam   nisidi  .  ekamantam
nisinno   kho   ayasma   anando   bhagavantam   etadavoca  patiggahita
bhante    mahapajapatiya    gotamiya    attha   garudhamma   upasampanna
bhagavato matucchati 2-.
     {518.1}  Sace  panananda  nalabhissa  matugamo tathagatappavedite
dhammavinaye  agarasma  anagariyam  pabbajjam  ciratthitikam  ananda  brahmacariyam
abhavissa  vassasahassam  saddhammo  tittheyya  yato  ca kho ananda matugamo
tathagatappavedite   dhammavinaye   agarasma   anagariyam  pabbajito  nadani
ananda  brahmacariyam  ciratthitikam  bhavissati  pancevadani  ananda  vassasatani
saddhammo thassati
     {518.2}      seyyathapi      ananda      yani      kanici
@Footnote: 1 Ma. Yu. atimuttakamalam va. 2 matucchayatipi patho dissati.
Kulani     bahuitthikani    1-    appapurisakani    tani    suppadhamsiyani
honti    corehi    kumbhathenakehi    evameva   kho   ananda   yasmim
dhammavinaye    labhati    matugamo    agarasma    anagariyam    pabbajjam
na tam brahmacariyam ciratthitikam hoti
     {518.3}    seyyathapi    ananda    sampanne    salikkhette
setatthika    nama   rogajati   nipatati   evam   tam   salikkhettam   na
ciratthitikam   hoti   evameva   kho   ananda   yasmim   dhammavinaye  labhati
matugamo    agarasma    anagariyam    pabbajjam   na   tam   brahmacariyam
ciratthitikam hoti
     {518.4}    seyyathapi    ananda    sampanne    ucchukkhette
manjetthika   2-   nama   rogajati  nipatati  evam  tam  ucchukkhettam  na
ciratthitikam   hoti   evameva   kho   ananda   yasmim   dhammavinaye  labhati
matugamo    agarasma    anagariyam    pabbajjam   na   tam   brahmacariyam
ciratthitikam hoti
     {518.5}    seyyathapi    ananda   puriso   mahato   talakassa
patikacceva   palim  3-  bandheyya  yavadeva  udakassa  anatikkamanaya  4-
evameva   kho   ananda   maya   patikacceva  bhikkhuninam  attha  garudhamma
pannatta yavajivam anatikkamaniyati.
              Bhikkhuninam attha garudhamma nitthita 5-.



             The Pali Tipitaka in Roman Character Volume 7 page 320-327. https://84000.org/tipitaka/read/roman_read.php?B=7&A=6427&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=6427&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=513&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=513              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9179              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9179              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]