ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [90]  Tena  kho  pana  samayena  bhikkhū  naggā naggaṃ abhivādenti.
Naggā  anaggaṃ  abhivādenti  .  naggā  naggaṃ  abhivādāpenti  .  naggā
anaggaṃ   abhivādāpenti   2-  .  naggā  naggassa  parikammaṃ  karonti .
Naggā   naggassa   parikammaṃ  kārāpenti  .  naggā  naggassa  denti .
Naggā   paṭiggaṇhanti   .   naggā   khādanti   .   naggā  bhuñjanti .
Naggā  sāyanti  .  naggā  pivanti . Bhagavato etamatthaṃ ārocesuṃ .pe.
Na    bhikkhave   naggena   3-   naggo   abhivādetabbo   na   naggena
abhivādetabbaṃ   na   naggena  4-  naggo  abhivādāpetabbo  na  naggena
abhivādāpetabbaṃ    na    naggena    naggassa    parikammaṃ   kātabbaṃ   na
naggena  [5]-  parikammaṃ  kārāpetabbaṃ  na  naggena  naggassa  dātabbaṃ na
naggena   paṭiggahetabbaṃ   na   naggena  khāditabbaṃ  na  naggena  bhuñjitabbaṃ
@Footnote: 1 Yu. padasilaṃ. 2 Ma. Yu. naggā naggaṃ abhivādenti. naggā naggaṃ
@abhivādāpentīti. 3-4 Ma. Yu. naggenāti padaṃ na paññāyati.
@5 Ma. Yu. naggassa.

--------------------------------------------------------------------------------------------- page35.

Na naggena sāyitabbaṃ na naggena pātabbaṃ yo piveyya āpatti dukkaṭassāti. [91] Tena kho pana samayena bhikkhū jantāghare chamāyaṃ cīvaraṃ nikkhipanti . cīvaraṃ paṃsukitaṃ hoti . bhagavato etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave jantāghare 1- cīvaravaṃsaṃ cīvararajjunti . deve vassante cīvaraṃ ovassati .pe. anujānāma bhikkhave jantāgharasālanti. Jantāgharasālā nīcavatthukā hoti . udakena otthariyati .pe. Anujānāmi bhikkhave uccavatthukaṃ kātunti . cayo paripatati .pe. Anujānāmi bhikkhave cinituṃ .pe. ārohantā vihaññanti .pe. Ārohantā paripatanti .pe. Anujānāmi bhikkhave ālambanabāhanti. [92] Tena kho pana samayena jantāgharasālāyaṃ tiṇacuṇṇaṃ paripatati .pe. anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ .pe. Cīvaravaṃsaṃ cīvararajjunti. [93] Tena kho pana samayena bhikkhū jantāgharepi udakepi piṭṭhiparikammaṃ 2- kātuṃ kukkuccāyanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave tisso paṭicchādiyo jantāgharapaṭicchādiṃ udakapaṭicchādiṃ vatthapaṭicchādinti. [94] Tena kho pana samayena jantāghare udakaṃ na hoti . @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Ma. Yu. parikammaṃ.

--------------------------------------------------------------------------------------------- page36.

Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave udapānanti . Udapānassa kūlaṃ lujjati .pe. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti . udapāno nīcavatthuko hoti . udakena otthariyati . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave uccavatthukaṃ kātunti . cayo paripatati .pe. Ārohantā vihaññanti .pe. ārohantā paripatanti .pe. Anujānāmi bhikkhave ālambanabāhanti. [95] Tena kho pana samayena bhikkhū valliyāpi 1- kāyabandhanenapi udakaṃ vāhenti 2- .pe. anujānāmi bhikkhave udapānarajjunti 3-. Hatthā dukkhā honti .pe. anujānāmi bhikkhave tulaṃ karakaṭakaṃ cakkavaṭṭakanti . bhājanā bahū 4- bhijjanti .pe. anujānāmi bhikkhave tayo vārake lohavārakaṃ dāruvārakaṃ cammakhaṇḍanti. [96] Tena kho pana samayena bhikkhū ajjhokāse udakaṃ vāhentā sītenapi uṇhenapi kilamanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave udapānasālanti . udapānasālāya tiṇacuṇṇaṃ paripatati .pe. anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭṭhikaṃ cīvaravaṃsaṃ cīvararajjunti. [97] Tena kho pana samayena udapāno apāruto hoti . @Footnote: 1 Ma. Yu. vallikāyapi. 2 Yu. vāhanti. 3 Ma. Yu. udakavāhanarajjunti. @4 Yu. bahuṃ.

--------------------------------------------------------------------------------------------- page37.

Tiṇacuṇṇehipi paṃsukehipi okiriyati .pe. anujānāmi bhikkhave apidhānanti. [98] Tena kho pana samayena udakabhājanaṃ na saṃvijjati .pe. Anujānāmi bhikkhave udakadoṇiṃ udakakaṭāhanti. [99] Tena kho pana samayena bhikkhū ārāme tahaṃ tahaṃ nahāyanti . ārāmo cikkhallo hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave udakacandanikanti 1- . candanikā pākaṭā hoti . bhikkhū hiriyanti nahāyituṃ .pe. anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāranti . candanikā cikkhallā hoti .pe. anujānāmi bhikkhave santharituṃ tayo santhāre 2- iṭṭhakāsanthāraṃ silāsanthāraṃ dārusanthāranti . udakaṃ santiṭṭhati .pe. anujānāmi bhikkhave udakaniddhamananti. [100] Tena kho pana samayena bhikkhūnaṃ gattāni sītikatāni honti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave udakapuñchaniṃ coḷakenapi paccuddharitunti. [101] Tena kho pana samayena aññataro upāsako saṅghassa atthāya pokkharaṇiṃ kāretukāmo hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave pokkharaṇinti . pokkharaṇiyā @Footnote: 1 Ma. Yu. candanikanti. 2 Ma. santhare.

--------------------------------------------------------------------------------------------- page38.

Kūlaṃ lujjati .pe. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti . ārohantā vihaññanti . anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti . ārohantā paripatanti .pe. anujānāmi bhikkhave ālambanabāhanti . pokkharaṇiyā udakaṃ purāṇaṃ hoti .pe. Anujānāmi bhikkhave udakamātikaṃ 1- udakaniddhamananti. [102] Tena kho pana samayena aññataro upāsako bhikkhusaṅghassa atthāya nillekhaṃ jantāgharaṃ kattukāmo 2- hoti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave nillekhaṃ jantāgharanti. [103] Tena kho pana samayena chabbaggiyā bhikkhū cātumāsaṃ nisīdanena vippavasanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave cātumāsaṃ nisīdanena vippavasitabbaṃ yo vippavaseyya āpatti dukkaṭassāti. [104] Tena kho pana samayena chabbaggiyā bhikkhū pupphābhikiṇṇesu sayanesu sayanti . manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti . bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave pupphābhikiṇṇesu sayanesu sayitabbaṃ yo sayeyya āpatti @Footnote: 1 Yu. udakāyatikaṃ. 2 Ma. Yu. aññataro bhikkhu saṅghassa atthāya nillekhaṃ @jantāgharaṃ kattukāmo.

--------------------------------------------------------------------------------------------- page39.

Dukkaṭassāti. [105] Tena kho pana samayena manussā gandhampi mālampi ādāya ārāmaṃ āgacchanti . bhikkhū kukkuccāyantā na paṭiggaṇhanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave gandhaṃ gahetvā kavāṭe pañcaṅgulikaṃ dātuṃ pupphaṃ gahetvā vihāre ekamantaṃ nikkhipitunti. [106] Tena kho pana samayena saṅghassa namatakaṃ uppannaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave namatakanti . athakho bhikkhūnaṃ etadahosi namatakaṃ adhiṭṭhātabbaṃ nu kho udāhu vikappetabbanti .pe. na bhikkhave namatakaṃ adhiṭṭhātabbaṃ na vikappetabbanti. [107] Tena kho pana samayena chabbaggiyā bhikkhū āsittakupadhāne bhuñjanti . manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi gihī kāmabhoginoti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave āsittakupadhāne bhuñjitabbaṃ yo bhuñjeyya āpatti dukkaṭassāti. [108] Tena kho pana samayena aññataro bhikkhu gilāno hoti . so bhuñjamāno na sakkoti hatthena pattaṃ sandhāretuṃ . Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave maḷorikanti. [109] Tena kho pana samayena chabbaggiyā bhikkhū ekabhājanepi

--------------------------------------------------------------------------------------------- page40.

Bhuñjanti . ekathālakepi pivanti . ekamañcepi tuvaṭṭenti . Ekattharaṇepi tuvaṭṭenti . ekapāvuraṇepi tuvaṭṭenti . Ekattharaṇapāvuraṇepi tuvaṭṭenti 1- . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave ekabhājane bhuñjitabbaṃ na ekathālake pātabbaṃ na ekamañce tuvaṭṭitabbaṃ na ekattharaṇe tuvaṭṭitabbaṃ na ekapāvuraṇe tuvaṭṭitabbaṃ na ekattharaṇapāvuraṇe tuvaṭṭitabbaṃ 2- yo tuvaṭṭeyya āpatti dukkaṭassāti.


             The Pali Tipitaka in Roman Character Volume 7 page 34-40. https://84000.org/tipitaka/read/roman_read.php?B=7&A=659&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=659&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=90&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=10              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]