ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [528]  Tena  kho  pana  samayena  bhikkhuhi  2-  bhikkhunīnaṃ  kammaṃ  na
@Footnote: 1 Ma. byūhepi. Yu. vayūhepi. 2 Ma. Yu. Rā. bhikkhūhīti pāṭho natthi.

--------------------------------------------------------------------------------------------- page334.

Kariyati .pe. te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave bhikkhunīnaṃ kammaṃ kātunti . athakho bhikkhūnaṃ etadahosi kena nu kho bhikkhunīnaṃ kammaṃ kātabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ kammaṃ kātunti. [529] Tena kho pana samayena katakammā bhikkhuniyo rathiyāpi viyūhepi siṅghāṭakepi bhikkhuṃ passitvā pattaṃ bhūmiyaṃ nikkhipitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā khamāpenti evaṃ puna na 1- kātabbanti maññamānā . manussā tatheva ujjhāyanti khīyanti vipācenti jāyāyo imā imesaṃ jāriyo imā imesaṃ rattiṃ vimānetvā idāni khamāpentīti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . na bhikkhave bhikkhūhi bhikkhunīnaṃ kammaṃ kātabbaṃ yo kareyya āpatti dukkaṭassa anujānāmi bhikkhave bhikkhunīhi bhikkhunīnaṃ kammaṃ kātunti . bhikkhuniyo na jānanti evaṃpi kammaṃ kātabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ ācikkhituṃ evaṃ kammaṃ kareyyāthāti. [530] Tena kho pana samayena bhikkhuniyo saṅghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ .pe. te bhikkhū @Footnote: 1 Ma. Yu. evaṃ nūna.

--------------------------------------------------------------------------------------------- page335.

Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ adhikaraṇaṃ vūpasametunti. [531] Tena kho pana samayena bhikkhū bhikkhunīnaṃ adhikaraṇaṃ vūpasamenti . tasmiṃ kho pana adhikaraṇe vinicchiyamāne dissanti bhikkhuniyo kammappattāyopi āpattigāminiyopi . bhikkhuniyo evamāhaṃsu sādhu bhante ayyā va bhikkhunīnaṃ kammaṃ karontu ayyā va bhikkhunīnaṃ āpattiṃ paṭiggaṇhantu evaṃ hi bhagavatā paññattaṃ bhikkhūhi bhikkhunīnaṃ adhikaraṇaṃ vūpasametabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ kammaṃ āropetvā bhikkhunīnaṃ niyyādetuṃ bhikkhunīhi bhikkhunīnaṃ kammaṃ kātuṃ bhikkhūhi bhikkhunīnaṃ āpattiṃ āropetvā bhikkhunīnaṃ niyyādetuṃ bhikkhunīhi bhikkhunīnaṃ āpattiṃ paṭiggahetunti. [532] Tena kho pana samayena uppalavaṇṇāya bhikkhuniyā antevāsinī bhikkhunī satta vassāni bhagavantaṃ anubandhā 1- hoti vinayaṃ pariyāpuṇantī . tassā muṭṭhassatiniyā gahito gahito mussati . assosi kho sā bhikkhunī bhagavā kira sāvatthiṃ gantukāmoti. Athakho tassā bhikkhuniyā etadahosi ahaṃ kho satta vassāni bhagavantaṃ anubandhiṃ 1- vinayaṃ pariyāpuṇantī tassā me muṭṭhassatiniyā gahito gahito mussati dukkaraṃ kho pana mātugāmena yāvajīvaṃ @Footnote: 1 Yu. anubaddhā.

--------------------------------------------------------------------------------------------- page336.

Satthāraṃ anubandhituṃ kathaṃ nu kho mayā paṭipajjitabbanti . athakho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi . bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ . te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ vinayaṃ vācetunti. Paṭhamabhāṇavāraṃ. [533] Athakho bhagavā vesāliyaṃ yathābhirantaṃ viharitvā yena sāvatthī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena sāvatthī tadavasari . tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū bhikkhuniyo kaddamodakena osiñcanti appevanāma amhesu sārajjeyyunti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave bhikkhunā bhikkhuniyo kaddamodakena osiñcitabbā yo osiñceyya āpatti dukkaṭassa anujānāmi bhikkhave tassa bhikkhuno daṇḍakammaṃ kātunti . athakho bhikkhūnaṃ etadahosi kinnu kho daṇḍakammaṃ kātabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Avandiyo so bhikkhave bhikkhu bhikkhunīsaṅghena kātabboti.


             The Pali Tipitaka in Roman Character Volume 7 page 333-336. https://84000.org/tipitaka/read/roman_read.php?B=7&A=6709&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=6709&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=528&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=84              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=528              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]