ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

                        Tassuddānaṃ
     [613] Pabbajjaṃ gotamī yāci          nānuññāsi tathāgato
        kapilavatthu vesāliṃ                    agamāsi vināyako.
        Rajokiṇṇā 3- koṭṭhakesu 4-   ānandassa pavedayi.
@Footnote: 1 Ma. bhikkhunikhandhako dasamo. 2 Ma. imasmiṃ khandhake vatthū ekasataṃ.
@3 Yu. rajokiṇṇe. 4 Ma. rajokiṇṇena koṭṭhake.

--------------------------------------------------------------------------------------------- page374.

Bhabboti nayato yāci mātāti posikāti ca. Vassasataṃ tadahu ca abhikkhu paccāsiṃsanā 1- pavāraṇā garudhammā dve vassā anakkosanā ovaṭo ca aṭṭha dhammā 2- yāvajīvānuvattanā. Garudhammapaṭiggaho sā vassā upasampadā. Vassasahassaṃ pañceva kumbhathenaka 3- setaṭṭhi mañjeṭṭhikā upamāhi 4- evaṃ saddhammahiṃsanā pāḷiṃ bandheyyupamāhi 5- puna saddhammasaṇṭhiti upasampādetuṃ ayyā yathāvuḍḍhābhivādanā na karissanti kimeva sādhāraṇāsādhāraṇaṃ ovādaṃ pātimokkhañca kena nu kho upassayaṃ na jānanti ca ācikkhi na karonti ca bhikkhūhi 6- paṭiggahetuṃ bhikkhūhi bhikkhunīhi paṭiggaho ācikkhi kammaṃ bhikkhūhi ujjhāyanti bhikkhūhi 7- vā ācikkhituṃ bhaṇḍanañca ropetvā uppalāya ca sāvatthiyā kaddamodake 8- avandi kāya ūru ca aṅgajātaṃ ca obhāsaṃ sampayojenti vaggikā avandiyo daṇḍakammaṃ bhikkhuniyo tathā puna @Footnote: 1 Ma. paccāsīsanā. 2 Yu. ovādenaṭṭha te dhammā. 3 Yu. kumbhathenakā. @4 Ma. mañjiṭṭhitaupamāhi. Yu. mañcaṭṭhika upamāhi. 5 Ma. āḷiṃ bandheyya pāve. @Yu. āḷiṃ bandheyya pā eva. 6 Ma. Yu. bhikkhuhi. 7 Ma. Yu. bhikkhunīhi vā. @8 Ma. Yu. kaddamoda.

--------------------------------------------------------------------------------------------- page375.

Āvaraṇañca ovādaṃ nu kho kappati pakkami bālāvatthuvinicchayā 1- ovādaṃ saṅgho pañcahi duve tisso na gaṇhanti bālā gilānagāmikaṃ araññaṃ nārocenti ca puna paccāgacchanti ca 2- dīghaṃ vilivacammañca dussā ca veṇi vaṭṭi ca coḷaveṇi ca vaṭṭi ca suttaveṇi ca vaṭṭikā aṭṭhillaṃ gohanukena hatthakocchaṃ padaṃ 3- tathā ūru mukhaṃ dantamaṃsaṃ ālimpo madda cuṇṇanā lañcenti aṅgarāgañca mukharāgaṃ tathā duve avaṅgaṃ viseso loko 4- sālokena sanaccanaṃ 5- vesi 6- pānāgāraṃ sūnaṃ āpaṇaṃ vaḍḍhi vāṇijā dāsaṃ dāsiṃ kammakaraṃ kammakāriṃ upaṭṭhayuṃ 7- tiracchāna haritaki 8- sandhārayanti namātakaṃ 9- nīlaṃ pītaṃ lohitakaṃ mañjeṭṭhakaṇhacīvarā 10- mahāraṅga mahānāmā 11- ca acchinnā dīghameva ca puppha phala 12- kañcukañca tirīṭañceva dhārayuṃ. Bhikkhunīsikkhamānāya sāmaṇerāya accaye 13- @Footnote: 1 Yu. bālāvatthuvinicchayo. 2 Ma. Yu. āraññakā nārocenti na paccāgacchanti ca. @3 Yu. pari. 4 Yu. avaṅga viseso loke. 5 Ma. naccena ca. Yu. sanaccena ca. @6 Ma. Yu. vesī. 7 Yu. kammakariṃ upaṭṭhahaṃ. 8 Ma. Yu. harītaki. @9 Ma. Yu. namatakaṃ. 10 Ma. Yu. mañcaṭṭhakaṇhacīvaro. 11 Ma. Yu. mahānāma. @12 Yu. pala. 13 Yu. apiccaye.

--------------------------------------------------------------------------------------------- page376.

Niyyādite parikkhāre bhikkhuniyo ca issarā bhikkhussa sāmaṇerassa upāsakassupāsikā aññesañca parikkhāre niyyāte bhikkhū 1- issarā. Mallā 2- gabbhaṃ pattamūlaṃ byañjanaṃ āmisena ca ussannañca bāḷhataraṃ sannidhikataāmisaṃ bhikkhūnaṃ yādisaṃ heṭṭhaṃ bhikkhunīnaṃ tathā kare. Senāsanaṃ utuniyo makkhiyati paṭāni ca chijjati 3- sabbakālañca animittāpi 4- dissare nimittā lohitā ceva tatheva dhuvalohitā dhuvacoḷapaggharantī 5- sikhariṇitthipaṇḍakā vepurisī ca sambhinnā ubhatobyañjanāpi 6- ca animittādito katvā yāva ubhayabyañjanā etaṃ peyyālato heṭṭhaṃ 7- kuṭṭhaṃ gaṇḍo kilāsi ca sosāpamāro mānusī itthīsi bhujissāsi ca anaṇā na rājabhaṭī anuññātā ca vīsati paripuṇṇā ca kinnāmā kānāmā te pavattinī catuvīsantarāyānaṃ pucchitvā upasampadā. Vitthāyanti ananusiṭṭhā saṅghamajjhe tatheva ca upajjhāgāha saṅghāṭi uttarantaravāsako saṅkacchudakasāṭi ca 8- ācikkhitvāna pesaye @Footnote: 1 Ma. niyyāte bhikkhu. Yu. niyyante bhikkhu. 2 Ma. mallī. Yu. malle. @3 Ma. Yu. chijjanti. 4 Yu. animittādi. 5 Yu. dhuvacoḷaṃ paggharaṇi. @6 Yu. ubhatobyañjanā ca yā. 7 Ma. Yu. heṭṭhā. 8 Ma. saṅkaccudakasāṭi ca. @Yu. saṅkacchadakasāṭi ca.

--------------------------------------------------------------------------------------------- page377.

Bālā asammate kato yāce pucchantarāyikā ekatoupasampannā bhikkhusaṅghe tathā puna chāyā utudivasā ca saṅgīti tayo nissaye aṭṭha akaraṇīyāni kālaṃ sabbattha aṭṭhadhā 1- na pavārenti bhikkhunī bhikkhusaṅghaṃ tatheva ca kolāhalaṃ purebhattaṃ vikāle ca kulāhalaṃ 2- uposathaṃ pavāraṇaṃ savacanaṃ anūvadaṃ 3- okāsaṃ code sārenti paṭikkhittaṃ mahesinā. Tatheva bhikkhu bhikkhunī anuññātaṃ mahesinā. Yānaṃ gilānaṃ yuttañca yānugghātaḍḍhakāsikā bhikkhu sikkhā sāmaṇera sāmaṇerī ca bāliyā 4- araññe upāsakena uddosito upassayaṃ na sammati navakammaṃ nisinnagabbhaekikā sāgārañca garudhammaṃ appaccakkhā yā 5- ca saṅkami abhivādana kesā ca nakhā ca vaṇakammanā 6- pallaṅkena gilānā ca vaccaṃ cuṇṇena vāsitaṃ jantāghare paṭisote atitthe purisena ca mahāgotamī āyāci ānando cāpi yoniso. Parisā catasso honti pabbajjā 7- jinasāsane. @Footnote: 1 Ma. aṭṭheva. Yu. aṭṭha vā. 2 Ma. Yu. kolāhalaṃ. 3 Ma. savacanīyānuvādanaṃ. @Yu. savacani anuvādanaṃ. 4 Ma. Yu. bālāya. 5 Ma. Yu. paccakkhāya ca. @6 Yu. vakakammanā. 7 Yu. pabbajjaṃ.

--------------------------------------------------------------------------------------------- page378.

Saṃvegajananatthāya saddhammassa ca vuḍḍhiyā 1- āturassā va bhesajjaṃ evaṃ buddhena desitaṃ. Evaṃ vinītā 2- saddhamme mātugāmāpi ītarā tā 3- yanti accutaṃ ṭhānaṃ yattha gantvā na socareti. [4]- ----------------- @Footnote: 1 Yu. buddhiyā. 2 Yu. viditā. 3 Ma. yā. 4 Ma. bhikkhunīkhandhako niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 7 page 373-378. https://84000.org/tipitaka/read/roman_read.php?B=7&A=7519&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=7519&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=613&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=99              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=613              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]