ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [622]   Athakho   therā   bhikkhū  āyasmantaṃ  ānandaṃ  etadavocuṃ
idante   āvuso   ānanda   dukkaṭaṃ   yaṃ   tvaṃ   bhagavantaṃ   na   pucchi
katamāni    pana    bhante    khuddānukhuddakāni    sikkhāpadānīti   desehi
taṃ   dukkaṭanti   .   ahaṃ   kho   bhante   asatiyā   bhagavantaṃ  na  pucchiṃ
katamāni   bhante   khuddānukhuddakāni   sikkhāpadānīti   nāhaṃ   taṃ   dukkaṭaṃ
passāmi    apicāyasmantānaṃ    saddhāya    desemi   taṃ   dukkaṭanti  .
Idampi   te   āvuso   ānanda  dukkaṭaṃ  yaṃ  tvaṃ  bhagavato  vassikasāṭikaṃ
akkamitvā   sibbesi   desehi   taṃ   dukkaṭanti   .   ahaṃ  kho  bhante
na   agāravena   bhagavato   vassikasāṭikaṃ   akkamitvā   sibbesiṃ  nāhantaṃ
dukkaṭaṃ   passāmi   apicāyasmantānaṃ   saddhāya  desemi  taṃ  dukkaṭanti .

--------------------------------------------------------------------------------------------- page388.

Idampi te āvuso ānanda dukkaṭaṃ yaṃ tvaṃ mātugāmehi bhagavato sarīraṃ paṭhamaṃ vandāpesi tāsaṃ rodantīnaṃ bhagavato sarīraṃ assukena makkhitaṃ desehi taṃ dukkaṭanti . ahaṃ kho bhante māyimā 1- vikāle ahesunti mātugāmehi bhagavato sarīraṃ paṭhamaṃ vandāpesiṃ nāhantaṃ dukkaṭaṃ passāmi apicāyasmantānaṃ saddhāya desemi taṃ dukkaṭanti . idampi te āvuso ānanda dukkaṭaṃ yaṃ tvaṃ bhagavatā oḷārike nimitte kariyamāne oḷārike obhāse kariyamāne na bhagavantaṃ yāci tiṭṭhatu bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti desehi taṃ dukkaṭanti. {622.1} Ahaṃ kho bhante mārena pariyuṭṭhitacitto na bhagavantaṃ yāciṃ tiṭṭhatu bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti nāhantaṃ dukkaṭaṃ passāmi apicāyasmantānaṃ saddhāya desemi taṃ dukkaṭanti . idampi te āvuso ānanda dukkaṭaṃ yaṃ tvaṃ mātugāmassa tathāgatappavedite dhammavinaye pabbajjaṃ ussukkaṃ akāsi desehi taṃ dukkaṭanti . ahaṃ kho bhante ayaṃ mahāpajāpatī gotamī bhagavato mātucchā āpādikā posikā khīrassa dāyikā bhagavantaṃ janettiyā kālakatāya thaññaṃ pāyesīti mātugāmassa tathāgatappavedite dhammavinaye pabbajjaṃ ussukkaṃ akāsiṃ nāhantaṃ dukkaṭaṃ passāmi @Footnote: 1 Ma. māyimāsaṃ.

--------------------------------------------------------------------------------------------- page389.

Apicāyasmantānaṃ saddhāya desemi taṃ dukkaṭanti.


             The Pali Tipitaka in Roman Character Volume 7 page 387-389. https://84000.org/tipitaka/read/roman_read.php?B=7&A=7795&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=7795&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=622&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=105              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=622              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]