ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [624]   Athakho   āyasmā   ānando  there  bhikkhū  etadavoca
bhagavā   maṃ   bhante   parinibbānakāle   evamāha   tenahānanda  saṅgho
mamaccayena    channassa   bhikkhuno   brahmadaṇḍaṃ   āṇāpetūti   .   pucchi
pana    tvaṃ    āvuso    ānanda    bhagavantaṃ    katamo   pana   bhante
brahmadaṇḍoti   .   pucchiṃ   kho   ahaṃ   bhante   bhagavantaṃ   katamo  pana
bhante   brahmadaṇḍoti   .   channo   ānanda   bhikkhu  yaṃ  iccheyya  taṃ
vadeyya   bhikkhūhi   channo   bhikkhu   neva   vattabbo   na   ovaditabbo
na   anusāsitabboti   2-   .   tenahāvuso  ānanda  tvaṃyeva  channassa
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Ma. Yu. nānusāsitabboti.

--------------------------------------------------------------------------------------------- page390.

Bhikkhuno brahmadaṇḍaṃ āṇāpehīti . kathāhaṃ bhante channassa bhikkhuno brahmadaṇḍaṃ āṇāpemi caṇḍo so bhikkhu pharusoti . Tenahāvuso ānanda bahukehi bhikkhūhi saddhiṃ gacchāhīti . evaṃ bhanteti kho āyasmā ānando therānaṃ bhikkhūnaṃ paṭissutvā mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi nāvāya gantvā kosambiṃ ujjavanikāya nāvāya paccorohitvā 1- rañño udenassa uyyānassa avidūre aññatarasmiṃ rukkhamūle nisīdi. [625] Tena kho pana samayena rājā udeno uyyāne parivārehi 2- saddhiṃ orodhena paṭivasati 3- . assosi kho rañño udenassa orodho amhākaṃ kira ācariyo ayyo ānando uyyānassa avidūre aññatarasmiṃ rukkhamūle nisinnoti . athakho rañño udenassa orodho rājānaṃ udenaṃ etadavoca amhākaṃ kira deva ācariyo ayyo ānando uyyānassa avidūre aññatarasmiṃ rukkhamūle nisinno icchāma mayaṃ deva ayyaṃ ānandaṃ passitunti . tenahi 4- samaṇaṃ ānandaṃ passathāti . athakho rañño udenassa orodho yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho rañño udenassa orodhaṃ āyasmā ānando dhammiyā kathāya sandassesi @Footnote: 1 Ma. nāvāya ujjavanikāya kosambiṃ ujjavi nāvāya paccorohitvā. Yu. nāvāya @ujjavanikāya kosambiyā paccorohitvā. 2 Ma. Yu. paricāresi. 3 Ma. Yu. ayaṃ @pāṭho natthi. 4 Ma. Yu. tenahi tumhe.

--------------------------------------------------------------------------------------------- page391.

Samādapesi samuttejesi sampahaṃsesi . athakho rañño udenassa orodho āyasmatā ānandena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito āyasmato ānandassa pañca uttarāsaṅgasatāni pādāsi . athakho rañño udenassa orodho āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ ānandaṃ abhivādetvā padakkhiṇaṃ katvā yena rājā udeno tenupasaṅkami. [626] Addasā kho rājā udeno orodhaṃ dūrato va āgacchantaṃ disvāna orodhaṃ etadavoca api nu kho tumhe samaṇaṃ ānandaṃ passathāti . apassimhā kho mayaṃ deva ayyaṃ ānandanti . Apinu 1- tumhe samaṇassa ānandassa kiñci adatthāti . adamhā kho mayaṃ deva ayyassa ānandassa pañca uttarāsaṅgasatānīti . Rājā udeno ujjhāyati khīyati vipāceti kathaṃ hi nāma samaṇo ānando tāvabahuṃ cīvaraṃ paṭiggahessati dussavaṇijjaṃ vā samaṇo ānando karissati paggāhikasālaṃ 2- vā pasāressatīti. Athakho rājā udeno yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā udeno āyasmantaṃ ānandaṃ etadavoca āgamā @Footnote: 1 Yu. api pana. 2 paṭāhikasālaṃ vātipi pāṭho vijjati.

--------------------------------------------------------------------------------------------- page392.

Nu 1- bho ānanda amhākaṃ orodhoti. Āgamā kho te 2- mahārāja orodhoti . apica 3- pana bhoto ānandassa kiñci adāsīti . Adāsi kho me mahārāja pañca uttarāsaṅgasatānīti . kiṃ pana bhavaṃ ānando tāvabahuṃ cīvaraṃ karissatīti . ye te mahārāja bhikkhū dubbalacīvarā tehi saddhiṃ saṃvibhajissāmīti . yāni kho pana bho ānanda porāṇakāni dubbalacīvarāni tāni kathaṃ karissathāti . Tāni mahārāja uttarattharaṇaṃ karissāmāti . yāni pana bho ānanda porāṇakāni uttarattharaṇāni tāni kathaṃ karissathāti. {626.1} Tāni mahārāja bhisicchaviyo karissāmāti . yā pana bho ānanda porāṇakā bhisicchaviyo tā kathaṃ karissathāti. Tā mahārāja bhummattharaṇaṃ karissāmāti . yāni pana bho ānanda porāṇakāni bhummattharaṇāni tāni kathaṃ karissathāti . tāni mahārāja pādapuñchaniyo karissāmāti . yā pana bho ānanda porāṇakā pādapuñchaniyo tā kathaṃ karissathāti . tā mahārāja rajoharaṇaṃ karissāmāti . yāni pana bho ānanda porāṇakāni rajoharaṇāni tāni kathaṃ karissathāti . tāni mahārāja koṭṭetvā cikkhallena madditvā paribhaṇḍaṃ limpissāmāti . athakho rājā udeno sabbe vime samaṇā sakyaputtiyā yoniso upanenti na kulavaṃ 4- @Footnote: 1 Ma. āgamā nu khvidha. Yu. āgamā nu khodha. 2 Ma. āgamāsi kho te idha. @Yu. tedha. 3 Ma. Yu. casaddo natthi. 4 Yu. na kulāvaṃ.

--------------------------------------------------------------------------------------------- page393.

Gamentīti āyasmato ānandassa aññānipi pañca dussasatāni pādāsi . ayañcarahi āyasmato ānandassa paṭhamaṃ cīvaraparikkhāro 1- uppajji cīvarasahassaṃ. [627] Athakho āyasmā ānando yena ghositārāmo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . Athakho āyasmā channo yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho āyasmantaṃ channaṃ āyasmā ānando etadavoca saṅghena te āvuso channa brahmadaṇḍo āṇattoti 2-. Katamo pana bhante ānanda brahmadaṇḍoti 3- . tvaṃ āvuso channa bhikkhu 4- yaṃ iccheyyāsi taṃ vadeyyāsi bhikkhūhi tvaṃ neva vattabbo na ovaditabbo nānusāsitabboti . nanvāhaṃ bhante ānanda hato ettāvatā yatohaṃ bhikkhūhi neva vattabbo na ovaditabbo nānusāsitabboti tattheva mucchito papati 5-. {627.1} Athakho āyasmā channo brahmadaṇḍena aṭṭiyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti @Footnote: 1 Ma. Yu. cīvarabhikkhā. 2 Ma. Yu. āṇāpitoti. 3 Ma. itisaddo natthi. @4 Ma. Yu. bhikkhū. 5 Ma. papato.

--------------------------------------------------------------------------------------------- page394.

Vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . Aññataro ca panāyasmā channo arahataṃ ahosi . athakho āyasmā channo arahattaṃ patto yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca paṭippassambhehīdāni 1- me bhante ānanda brahmadaṇḍanti . yadaggena tayā āvuso channa arahattaṃ sacchikataṃ tadaggena te brahmadaṇḍo paṭippassaddhoti. [628] Imāya kho pana vinayasaṅgītiyā pañca bhikkhusatāni anūnāni anadhikāni ahesuṃ. Tasmāyaṃ vinayasaṅgīti pañcasatikāti 2- vuccatīti. Pañcasatikakkhandhakaṃ niṭṭhitaṃ ekādasamaṃ. Imamhi khandhake vatthū 3- tevīsati. ----------


             The Pali Tipitaka in Roman Character Volume 7 page 389-394. https://84000.org/tipitaka/read/roman_read.php?B=7&A=7838&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=7838&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=624&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=107              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=624              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]