ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [631]  Tena  kho  pana  samayena  āyasmā  yaso  kākaṇḍakaputto
vajjīsu   cārikañcaramāno   yena   vesālī   tadavasari   .   tatra   sudaṃ
āyasmā    yaso    kākaṇḍakaputto    vesāliyaṃ    viharati    mahāvane
kūṭāgārasālāyaṃ.
     [632]   Tena  kho  pana  samayena  vesālikā  vajjiputtakā  bhikkhū
tadahuposathe   kaṃsacāṭiṃ   2-   udakena   pūretvā   majjhe  bhikkhusaṅghassa
ṭhapetvā  āgatāgate  3-  vesālike  upāsake evaṃ vadenti dethāvuso
saṅghassa    kahāpaṇampi    aḍḍhampi    pādampi    māsakarūpampi    bhavissati
saṅghassa   parikkhārena   karaṇīyanti   .   evaṃ   vutte  āyasmā  yaso
kākaṇḍakaputto    vesālike    upāsake    etadavoca   mā   āvuso
adattha     saṅghassa    kahāpaṇampi    aḍḍhampi    pādampi    māsakarūpampi
@Footnote: 1 Yu. jalogi. 2 Ma. Yu. Rā. kaṃsapāṭiṃ. 3 Yu. Rā. āgate.

--------------------------------------------------------------------------------------------- page397.

Na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti . evampi kho vesālikā upāsakā āyasmatā yasena kākaṇḍakaputtena vuccamānā adaṃsuyeva saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarūpampi . athakho vesālikā vajjiputtakā bhikkhū tassā rattiyā accayena taṃ hiraññaṃ bhikkhuggena 1- paṭivisaṃ ṭhapetvā bhājesuṃ . athakho vesālikā vajjiputtakā bhikkhū āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etadavocuṃ eso te āvuso yasa hiraññassa paṭivisoti . natthi me āvuso hiraññassa paṭiviso nāhaṃ hiraññaṃ sādiyāmīti. [633] Athakho vesālikā vajjiputtakā bhikkhū ayaṃ āvuso yaso kākaṇḍakaputto upāsake saddhe pasanne akkosati paribhāsati appasādaṃ karoti handassa mayaṃ paṭisāraṇīyakammaṃ karomāti . Te tassa paṭisāraṇīyakammaṃ akaṃsu . athakho āyasmā yaso kākaṇḍakaputto vesālike vajjiputtake bhikkhū etadavoca bhagavatā āvuso paññattaṃ paṭisāraṇīyakammakatassa bhikkhuno anudūto dātabboti detha me āvuso anudūtaṃ bhikkhunti . athakho vesālikā vajjiputtakā bhikkhū ekaṃ bhikkhuṃ sammannitvā āyasmato yasassa kākaṇḍakaputtassa anudūtaṃ adaṃsu . athakho āyasmā yaso @Footnote: 1 Ma. Yu. bhikkhaggena.

--------------------------------------------------------------------------------------------- page398.

Kākaṇḍakaputto anudūtena bhikkhunā saddhiṃ vesāliṃ pavisitvā vesālike upāsake etadavoca ahaṃ kirāyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yohaṃ adhammaṃ adhammoti vadāmi dhammaṃ dhammoti vadāmi avinayaṃ avinayoti vadāmi vinayaṃ vinayoti vadāmi. [634] Ekamidaṃ āvuso samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho āvuso bhagavā bhikkhū āmantesi cattārome bhikkhave candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti . katame cattāro . abbhaṃ bhikkhave candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti mahikā bhikkhave candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti dhūmarajo bhikkhave candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti virocanti rāhu bhikkhave asurindo candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti ime kho bhikkhave cattāro candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti evameva kho bhikkhave cattārome

--------------------------------------------------------------------------------------------- page399.

Samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti . Katame cattāro . santi bhikkhave eke samaṇabrāhmaṇā suraṃ pivanti merayaṃ pivanti surāmerayapānā appaṭiviratā ayaṃ bhikkhave paṭhamo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti puna caparaṃ bhikkhave eke samaṇabrāhmaṇā methunaṃ dhammaṃ paṭisevanti methunadhammā appaṭiviratā ayaṃ bhikkhave dutiyo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti puna caparaṃ bhikkhave eke samaṇabrāhmaṇā jātarūparajataṃ sādiyanti jātarūparajatappaṭiggahaṇā appaṭiviratā ayaṃ bhikkhave tatiyo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti puna caparaṃ bhikkhave eke samaṇabrāhmaṇā micchājīvena jīvitaṃ kappenti micchājīvā appaṭiviratā ayaṃ bhikkhave catuttho samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti ime kho bhikkhave cattāro samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na

--------------------------------------------------------------------------------------------- page400.

Bhāsanti na virocantīti 1- . idamavocāvuso bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā [635] Rāgadosaparikliṭṭhā 2- eke samaṇabrāhmaṇā avijjānīvutā posā piyarūpābhinandino suraṃ pivanti merayaṃ paṭisevanti methunaṃ rajataṃ jātarūpañca sādiyanti aviddasū micchājīvena jīvanti eke samaṇabrāhmaṇā ete upakkilesā vuttā buddhenādiccabandhunā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti 3- asuddhā sarajā migā 4- andhakārena onaddhā taṇhādāsā sanettikā vaḍḍhenti kaṭasiṃ ghoraṃ ādiyanti punabbhavanti. [636] Evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yohaṃ adhammaṃ adhammoti vadāmi dhammaṃ dhammoti vadāmi avinayaṃ avinayoti vadāmi vinayaṃ vinayoti vadāmi.


             The Pali Tipitaka in Roman Character Volume 7 page 396-400. https://84000.org/tipitaka/read/roman_read.php?B=7&A=7971&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=7971&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=631&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=110              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=631              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]