ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [645]   Athakho   vesālikā   vajjiputtakā   bhikkhū   taṃ  sāmaṇakaṃ
parikkhāraṃ   ādāya   yenāyasmā   revato  tenupasaṅkamiṃsu  upasaṅkamitvā
āyasmantaṃ     revataṃ    etadavocuṃ    paṭiggaṇhātu    bhante    thero
@Footnote: 1 Ma. cetasā. 2 Ma. Yu. sādhūti saddo ekoyeva dissati. 3 Ma. pubbepi cāhaṃ.
@4 Yu. appeva.
Sāmaṇakaṃ     parikkhāraṃ     pattampi    cīvarampi    nisīdanampi    sūcigharampi
kāyabandhanampi   parissāvanampi   dhamakarakampīti   .   alaṃ  āvuso  paripuṇṇaṃ
me  ticīvaranti  na  icchi  paṭiggahetuṃ  .  tena  kho  pana samayena uttaro
nāma   bhikkhu   vīsativasso   āyasmato   revatassa  upaṭṭhāko  hoti .
Athakho    vesālikā    vajjiputtakā    bhikkhū    yenāyasmā    uttaro
tenupasaṅkamiṃsu     upasaṅkamitvā     āyasmantaṃ     uttaraṃ    etadavocuṃ
paṭiggaṇhātu    āyasmā    uttaro    sāmaṇakaṃ    parikkhāraṃ    pattampi
cīvarampi     nisīdanampi     sūcigharampi     kāyabandhanampi     parissāvanampi
dhamakarakampīti   .   alaṃ   āvuso   paripuṇṇaṃ   me   ticīvaranti  na  icchi
paṭiggahetuṃ.
     {645.1}   Manussā   kho   āvuso   uttara   bhagavato  sāmaṇakaṃ
parikkhāraṃ   upanāmenti   sace   bhagavā  paṭiggaṇhāti  teneva  te  1-
attamanā    honti    no    ce    bhagavā   paṭiggaṇhāti   āyasmato
ca   2-   ānandassa  upanāmenti  paṭiggaṇhātu  bhante  thero  sāmaṇakaṃ
parikkhāraṃ   yathā   bhagavatā   paṭiggahito   evameva  so  3-  bhavissatīti
paṭiggaṇhātāyasmā    uttaro    sāmaṇakaṃ    parikkhāraṃ   yathā   therena
paṭiggahito   evameva   so   bhavissatīti   .  athakho  āyasmā  uttaro
vesālikehi   vajjiputtakehi  bhikkhūhi  nippīḷiyamāno  ekaṃ  cīvaraṃ  aggahesi
vadeyyātha  āvuso  yena  atthoti  4-  .  ettakaṃ  āyasmā  uttaro
@Footnote: 1 Ma. tesaddo natthi. 2 Ma. Yu. casaddo natthi. 3 Yu. evameso.
@4 Yu. vadeyyāthāvuso yenatthoti.
Theraṃ  vadetu  ettakaṃ  1-  bhante  thero  saṅghamajjhe  vadetu puratthimesu
janapadesu    buddhā    bhagavanto    uppajjanti   dhammavādino   pācīnakā
bhikkhū    adhammavādino   pāṭheyyakā   bhikkhūti   .   evamāvusoti   kho
āyasmā    uttaro   vesālikānaṃ   vajjiputtakānaṃ   bhikkhūnaṃ   paṭissutvā
yenāyasmā     revato     tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
revataṃ    etadavoca    ettakaṃ   bhante   thero   saṅghamajjhe   vadetu
puratthimesu    janapadesu    buddhā   bhagavanto   uppajjanti   dhammavādino
pācīnakā    bhikkhū   adhammavādino   pāṭheyyakā   bhikkhūti   .   adhamme
maṃ   tvaṃ   bhikkhu   niyojesīti   thero  āyasmantaṃ  uttaraṃ  paṇāmesi .
Athakho   vesālikā   vajjiputtakā   bhikkhū  āyasmantaṃ  uttaraṃ  etadavocuṃ
kiṃ  āvuso  uttara  thero  āhāti  .  pāpikaṃ  no āvuso kataṃ adhamme
maṃ  tvaṃ  bhikkhu  niyojesīti  thero  maṃ  paṇāmesīti  .  nanu  tvaṃ  āvuso
uttara   2-   vuḍḍho   vīsativassosīti   .   āmāvuso  apica  3-  mayaṃ
garunissayaṃ gaṇhāmāti.



             The Pali Tipitaka in Roman Character Volume 7 page 411-413. https://84000.org/tipitaka/read/roman_read.php?B=7&A=8285              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=8285              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=645&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=118              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=645              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]