ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [648]   Ayañcarahi  therānaṃ  bhikkhūnaṃ  antarā  kathā  vippakatā .
Athāyasmā   sambhūto   sāṇavāsī   2-   anuppatto   hoti   .  athakho
āyasmā    sambhūto   sāṇavāsī   yenāyasmā   sabbakāmī   tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   sabbakāmiṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   sambhūto   sāṇavāsī   āyasmantaṃ
sabbakāmiṃ   etadavoca   ime   bhante   vesālikā   vajjiputtakā  bhikkhū
vesāliyaṃ    dasa    vatthūni   dīpenti   kappati   siṅgiloṇakappo   kappati
dvaṅgulakappo     kappati     gāmantarakappo     kappati    āvāsakappo
kappati       anumatikappo       kappati      āciṇṇakappo      kappati
@Footnote: 1 Ma. Yu. eso. 2 Ma. Yu. ito paraṃ tasminti pāṭho dissati.
Amathitakappo   kappati   jalogiṃ   pātuṃ   kappati   adasakaṃ   nisīdanaṃ  kappati
jātarūparajatanti    therena   bhante   upajjhāyassa   mūle   bahu   dhammo
ca    vinayo    ca    pariyatto   therassa   bhante   dhammañca   vinayañca
paccavekkhantassa   kathaṃ   hoti   ke   nu   kho   dhammavādino  pācīnakā
vā   bhikkhū   pāṭheyyakā   vāti  .  tayāpi  kho  āvuso  upajjhāyassa
mūle   bahu   dhammo   ca   vinayo   ca   pariyatto  tuyhaṃ  pana  āvuso
dhammañca    vinayañca    paccavekkhantassa    kathaṃ   hoti   ke   nu   kho
dhammavādino   pācīnakā   vā   bhikkhū   pāṭheyyakā   vāti   .   mayhaṃ
kho    bhante    dhammañca    vinayañca    paccavekkhantassa   evaṃ   hoti
adhammavādino    pācīnakā    bhikkhū   dhammavādino   pāṭheyyakā   bhikkhūti
apicāhaṃ    na    tāva   diṭṭhiṃ   āvikaromi   appevanāma   maṃ   imasmiṃ
adhikaraṇe   sammanneyyāti   .   mayhaṃpi  kho  āvuso  dhammañca  vinayañca
paccavekkhantassa    evaṃ    hoti    adhammavādino    pācīnakā    bhikkhū
dhammavādino    pāṭheyyakā    bhikkhūti    apicāhaṃ    na    tāva   diṭṭhiṃ
āvikaromi appevanāma maṃ imasmiṃ adhikaraṇe sammanneyyāti.



             The Pali Tipitaka in Roman Character Volume 7 page 415-416. https://84000.org/tipitaka/read/roman_read.php?B=7&A=8360              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=8360              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=648&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=120              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=648              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]