ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [650]   Tena  kho  pana  samayena  ajito  nāma  bhikkhu  dasavasso
saṅghassa   pātimokkhuddesako   hoti   .   athakho   saṅgho  āyasmantaṃpi
ajitaṃ   sammannati   therānaṃ   bhikkhūnaṃ  āsanapaññāpakaṃ  .  athakho  therānaṃ
bhikkhūnaṃ  etadahosi  kattha  nu  kho  mayaṃ  imaṃ  adhikaraṇaṃ  vūpasameyyāmāti.
Athakho   therānaṃ   bhikkhūnaṃ   etadahosi  ayaṃ  kho  vālikārāmo  ramaṇīyo
appasaddo   appanigghoso   yannūna   mayaṃ   vālikārāme   imaṃ  adhikaraṇaṃ
vūpasameyyāmāti   .   athakho   therā   bhikkhū   vālikārāmaṃ  agamaṃsu  taṃ
adhikaraṇaṃ vinicchinitukāmā.
     [651]   Athakho   āyasmā  revato  saṅghaṃ  ñāpesi  suṇātu  me
bhante   saṅgho   yadi   saṅghassa   pattakallaṃ   ahaṃ  āyasmantaṃ  sabbakāmiṃ
vinayaṃ   puccheyyanti   .   āyasmā   sabbakāmī   saṅghaṃ  ñāpesi  suṇātu
me    āvuso    saṅgho   yadi   saṅghassa   pattakallaṃ   ahaṃ   revatena
vinayaṃ puṭṭho vissajjeyyanti.
     [652]  Athakho  āyasmā  revato  āyasmantaṃ sabbakāmiṃ etadavoca
kappati  bhante  siṅgiloṇakappoti  .  ko  so  āvuso siṅgiloṇakappoti.
Kappati    bhante    siṅginā    loṇaṃ   pariharituṃ   yattha   aloṇikaṃ   1-
@Footnote: 1 Ma. Yu. aloṇakaṃ.

--------------------------------------------------------------------------------------------- page419.

Bhavissati tattha paribhuñjissāmīti . nāvuso kappatīti . kattha paṭikkhittanti . sāvatthiyā suttavibhaṅgeti . kiṃ āpajjatīti . Sannidhikārakabhojane pācittiyanti . suṇātu me bhante saṅgho idaṃ paṭhamaṃ vatthuṃ 1- saṅghena vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ paṭhamaṃ salākaṃ nikkhipāmi. [653] Kappati bhante dvaṅgulakappoti . ko so āvuso dvaṅgulakappoti . kappati bhante dvaṅgulāya chāyāya vītivattāya vikāle bhojanaṃ bhuñjitunti . nāvuso kappatīti . kattha paṭikkhittanti. Rājagahe suttavibhaṅgeti . kiṃ āpajjatīti. Vikālabhojane pācittiyanti. Suṇātu me bhante saṅgho idaṃ dutiyaṃ vatthuṃ saṅghena vinicchitaṃ. Itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ . idaṃ dutiyaṃ salākaṃ nikkhipāmi. [654] Kappati bhante gāmantarakappoti . ko so āvuso gāmantarakappoti . kappati bhante idāni gāmantaraṃ gamissāmīti bhuttāvinā pavāritena anatirittaṃ bhojanaṃ bhuñjitunti . nāvuso kappatīti . kattha paṭikkhittanti . sāvatthiyā suttavibhaṅgeti . Kiṃ āpajjatīti . anatirittabhojane pācittiyanti . suṇātu me bhante saṅgho idaṃ tatiyaṃ vatthuṃ saṅghena vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ . idaṃ tatiyaṃ salākaṃ nikkhipāmi. @Footnote: 1 Ma. vatthu.

--------------------------------------------------------------------------------------------- page420.

[655] Kappati bhante āvāsakappoti . ko so āvuso āvāsakappoti . kappati bhante sambahulā āvāsā samānasīmā nānūposathaṃ 1- kātunti . nāvuso kappatīti . kattha paṭikkhittanti. Rājagahe uposathasaṃyutteti . kiṃ āpajjatīti . vinayātisāre dukkaṭanti . suṇātu me bhante saṅgho idaṃ catutthaṃ vatthuṃ saṅghena vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ . Idaṃ catutthaṃ salākaṃ nikkhipāmi. [656] Kappati bhante anumatikappoti . ko so āvuso anumatikappoti . kappeti bhante vaggena saṅghena kammaṃ kātuṃ āgate bhikkhū anumānessāmāti 2- . nāvuso kappatīti . kattha paṭikkhittanti . campeyyake vinayavatthusminti . kiṃ āpajjatīti . Vinayātisāre dukkaṭanti . suṇātu me bhante saṅgho idaṃ pañcamaṃ vatthuṃ saṅghena vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ pañcamaṃ salākaṃ nikkhipāmi. [657] Kappati bhante āciṇṇakappoti . ko so āvuso āciṇṇakappoti . kappati bhante idaṃ me upajjhāyena ajjhāciṇṇaṃ idaṃ me ācariyena ajjhāciṇṇanti ajjhācaritunti . Āciṇṇakappo kho āvuso ekacco kappati ekacco na kappatīti . suṇātu me bhante saṅgho idaṃ chaṭṭhaṃ vatthuṃ saṅghena @Footnote: 1 Ma. nānuposathaṃ. 2 Ma. anumatiṃ ānessāma.

--------------------------------------------------------------------------------------------- page421.

Vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ . Idaṃ chaṭṭhaṃ salākaṃ nikkhipāmi. [658] Kappati bhante amathitakappoti . ko so āvuso amathitakappoti . kappati bhante yaṃ taṃ khīraṃ khīrabhāvaṃ vijahitaṃ asampattaṃ dadhibhāvaṃ bhuttāvinā pavāritena anatirittaṃ pātunti . Nāvuso kappatīti . kattha paṭikkhittanti . sāvatthiyā suttavibhaṅgeti. Kiṃ āpajjatīti . anatirittabhojane pācittiyanti . suṇātu me bhante saṅgho idaṃ sattamaṃ vatthuṃ saṅghena vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ . idaṃ sattamaṃ salākaṃ nikkhipāmi. [659] Kappati bhante jalogiṃ pātunti . kā sā āvuso jalogīti . kappati bhante yā sā surā asutā 1- asampattā majjabhāvaṃ sā pātunti . nāvuso kappatīti . kattha paṭikkhittanti . Kosambiyā suttavibhaṅgeti . kiṃ āpajjatīti . surāmerayapāne pācittiyanti . suṇātu me bhante saṅgho idaṃ aṭṭhamaṃ vatthuṃ saṅghena vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ . Idaṃ aṭṭhamaṃ salākaṃ nikkhipāmi. [660] Kappati bhante adasakaṃ nisīdananti . nāvuso kappatīti. Kattha paṭikkhittanti . sāvatthiyā suttavibhaṅgeti . kiṃ āpajjatīti . Chedanake pācittiyanti . suṇātu me bhante saṅgho idaṃ navamaṃ @Footnote: 1 Ma. āsutā.

--------------------------------------------------------------------------------------------- page422.

Vatthuṃ saṅghena vinicchitaṃ . itipidaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ navamaṃ salākaṃ nikkhipāmi. [661] Kappati bhante jātarūparajatanti . nāvuso kappatīti . Kattha paṭikkhittanti . rājagahe suttavibhaṅgeti . kiṃ āpajjatīti . Jātarūparajatappaṭiggahaṇe pācittiyanti . suṇātu me bhante saṅgho idaṃ dasamaṃ vatthuṃ saṅghena vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ dasamaṃ salākaṃ nikkhipāmi. [662] Suṇātu me bhante saṅgho imāni dasa vatthūni saṅghena vinicchitāni . itipīmāni dasa vatthūni uddhammāni ubbinayāni apagatasatthusāsanānīti. [663] Nīhatametaṃ āvuso adhikaraṇaṃ santaṃ vūpasantaṃ suvūpasantaṃ apica maṃ tvaṃ āvuso saṅghamajjhepi imāni dasa vatthūni puccheyyāsi tesaṃ bhikkhūnaṃ saññattiyāti . athakho āyasmā revato āyasmantaṃ sabbakāmiṃ saṅghamajjhepi imāni dasa vatthūni pucchi . puṭṭho puṭṭho āyasmā sabbakāmī vissajjesi. Imāya kho pana vinayasaṅgītiyā satta bhikkhusatāni anūnāni anadhikāni ahesuṃ. Tasmāyaṃ vinayasaṅgīti sattasatikāti vuccatīti. Sattasatikakkhandhakaṃ niṭṭhitaṃ dvādasamaṃ. Imamhi khandhake vatthū pañcavīsati. ------------


             The Pali Tipitaka in Roman Character Volume 7 page 418-422. https://84000.org/tipitaka/read/roman_read.php?B=7&A=8415&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=8415&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=650&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=122              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=650              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]