ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

page503.

[1219] Katīhi nu kho bhante aṅgehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ nirayeti . pañcahupāli aṅgehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye . Katamehi pañcahi . chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati saṅghikaṃ puggalikaparibhogena paribhuñjati . Imehi kho upāli pañcahaṅgehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye . pañcahupāli aṅgehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge . katamehi pañcahi . na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati saṅghikaṃ na puggalikaparibhogena paribhuñjati . imehi kho upāli pañcahaṅgehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ saggeti. [1220] Kati nu kho bhante adhammikā vinayabyākaraṇāti . Pañcime upāli adhammikā vinayabyākaraṇā . katame pañca . Idhupāli bhikkhu adhammaṃ dhammoti pariṇāmeti dhammaṃ adhammoti pariṇāmeti avinayaṃ vinayoti pariṇāmeti ninayaṃ avinayoti pariṇāmeti appaññattaṃ paññāpeti paññattaṃ samucchindati . Ime kho upāli pañca adhammikā vinayabyākaraṇā . pañcime upāli dhammikā vinayabyākaraṇā . katame pañca . idhupāli bhikkhu adhammaṃ adhammoti pariṇāmeti dhammaṃ dhammoti pariṇāmeti

--------------------------------------------------------------------------------------------- page504.

Avinayaṃ avinayoti pariṇāmeti vinayaṃ vinayoti pariṇāmeti appaññattaṃ na paññāpeti paññattaṃ na samucchindati . ime kho upāli pañca dhammikā vinayabyākaraṇāti. [1221] Katīhi nu kho bhante aṅgehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ nirayeti . pañcahupāli aṅgehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye . katamehi pañcahi . Chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati uddiṭṭhānuddiṭṭhaṃ na jānāti . imehi kho upāli pañcahaṅgehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye. {1221.1} Pañcahupāli aṅgehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge . katamehi pañcahi . na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati uddiṭṭhānuddiṭṭhaṃ jānāti . imehi kho upāli pañcahaṅgehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ saggeti . Katīhi nu kho bhante aṅgehi samannāgato senāsanapaññāpako .pe. bhaṇḍāgāriko cīvarapaṭiggāhako cīvarabhājako yāgubhājako phalabhājako khajjabhājako appamattakavissajjako sāṭiyagāhāpako pattagāhāpako ārāmikapesako sāmaṇerapesako yathābhataṃ nikkhitto evaṃ nirayeti . pañcahupāli aṅgehi samannāgato sāmaṇerapesako yathābhataṃ nikkhitto evaṃ niraye . katamehi pañcahi.

--------------------------------------------------------------------------------------------- page505.

Chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati pesitāpesitaṃ na jānāti . imehi kho upāli pañcahaṅgehi samannāgato sāmaṇerapesako yathābhataṃ nikkhitto evaṃ niraye . Pañcahupāli aṅgehi samannāgato sāmaṇerapesako yathābhataṃ nikkhitto evaṃ sagge . katamehi pañcahi . na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati pesitāpesitaṃ jānāti . imehi kho upāli pañcahaṅgehi samannāgato sāmaṇerapesako yathābhataṃ nikkhitto evaṃ saggeti. Āvāsikavaggo terasamo. Tassuddānaṃ [1222] Āvāsikabyākaraṇā bhattasenāsanāni 1- ca bhaṇḍacīvaragāho ca cīvarassa ca bhājako yāgu phalaṃ khajjakañca appasāṭiyagāhako pattaārāmikā 2- ceva sāmaṇerena pesakoti.


             The Pali Tipitaka in Roman Character Volume 8 page 503-505. https://84000.org/tipitaka/read/roman_read.php?B=8&A=10205&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=10205&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1219&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=118              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1219              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]