ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1219]  Katīhi  nu  kho  bhante  aṅgehi  samannāgato  āvāsiko
bhikkhu   yathābhataṃ   nikkhitto   evaṃ   nirayeti   .   pañcahupāli  aṅgehi
samannāgato   āvāsiko   bhikkhu   yathābhataṃ   nikkhitto  evaṃ  niraye .
Katamehi   pañcahi   .   chandāgatiṃ   gacchati   dosāgatiṃ  gacchati  mohāgatiṃ
gacchati    bhayāgatiṃ   gacchati   saṅghikaṃ   puggalikaparibhogena   paribhuñjati  .
Imehi    kho   upāli   pañcahaṅgehi   samannāgato   āvāsiko   bhikkhu
yathābhataṃ   nikkhitto   evaṃ  niraye  .  pañcahupāli  aṅgehi  samannāgato
āvāsiko   bhikkhu   yathābhataṃ   nikkhitto   evaṃ   sagge   .   katamehi
pañcahi    .    na    chandāgatiṃ   gacchati   na   dosāgatiṃ   gacchati   na
mohāgatiṃ   gacchati   na   bhayāgatiṃ   gacchati  saṅghikaṃ  na  puggalikaparibhogena
paribhuñjati    .    imehi    kho    upāli   pañcahaṅgehi   samannāgato
āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ saggeti.
     [1220]   Kati   nu   kho  bhante  adhammikā  vinayabyākaraṇāti .
Pañcime   upāli   adhammikā   vinayabyākaraṇā   .   katame   pañca  .
Idhupāli    bhikkhu    adhammaṃ    dhammoti    pariṇāmeti   dhammaṃ   adhammoti
pariṇāmeti     avinayaṃ     vinayoti     pariṇāmeti    ninayaṃ    avinayoti
pariṇāmeti     appaññattaṃ    paññāpeti    paññattaṃ    samucchindati   .
Ime   kho   upāli   pañca   adhammikā   vinayabyākaraṇā   .   pañcime
upāli    dhammikā   vinayabyākaraṇā   .   katame   pañca   .   idhupāli
bhikkhu    adhammaṃ    adhammoti   pariṇāmeti   dhammaṃ   dhammoti   pariṇāmeti
Avinayaṃ     avinayoti     pariṇāmeti     vinayaṃ    vinayoti    pariṇāmeti
appaññattaṃ    na    paññāpeti   paññattaṃ   na   samucchindati   .   ime
kho upāli pañca dhammikā vinayabyākaraṇāti.
     [1221]  Katīhi  nu  kho  bhante  aṅgehi samannāgato bhattuddesako
yathābhataṃ   nikkhitto  evaṃ  nirayeti  .  pañcahupāli  aṅgehi  samannāgato
bhattuddesako   yathābhataṃ  nikkhitto  evaṃ  niraye  .  katamehi  pañcahi .
Chandāgatiṃ    gacchati    dosāgatiṃ   gacchati   mohāgatiṃ   gacchati   bhayāgatiṃ
gacchati    uddiṭṭhānuddiṭṭhaṃ    na   jānāti   .   imehi   kho   upāli
pañcahaṅgehi    samannāgato   bhattuddesako   yathābhataṃ   nikkhitto   evaṃ
niraye.
     {1221.1}  Pañcahupāli  aṅgehi  samannāgato bhattuddesako yathābhataṃ
nikkhitto   evaṃ   sagge  .  katamehi  pañcahi  .  na  chandāgatiṃ  gacchati
na   dosāgatiṃ   gacchati   na   mohāgatiṃ   gacchati   na   bhayāgatiṃ  gacchati
uddiṭṭhānuddiṭṭhaṃ    jānāti    .   imehi   kho   upāli   pañcahaṅgehi
samannāgato   bhattuddesako   yathābhataṃ   nikkhitto   evaṃ   saggeti  .
Katīhi    nu   kho   bhante   aṅgehi   samannāgato   senāsanapaññāpako
.pe.    bhaṇḍāgāriko    cīvarapaṭiggāhako    cīvarabhājako   yāgubhājako
phalabhājako khajjabhājako appamattakavissajjako
sāṭiyagāhāpako    pattagāhāpako    ārāmikapesako    sāmaṇerapesako
yathābhataṃ   nikkhitto  evaṃ  nirayeti  .  pañcahupāli  aṅgehi  samannāgato
sāmaṇerapesako  yathābhataṃ  nikkhitto  evaṃ  niraye  .  katamehi  pañcahi.
Chandāgatiṃ    gacchati    dosāgatiṃ   gacchati   mohāgatiṃ   gacchati   bhayāgatiṃ
gacchati   pesitāpesitaṃ  na  jānāti  .  imehi  kho  upāli  pañcahaṅgehi
samannāgato   sāmaṇerapesako   yathābhataṃ   nikkhitto   evaṃ   niraye .
Pañcahupāli   aṅgehi   samannāgato   sāmaṇerapesako  yathābhataṃ  nikkhitto
evaṃ   sagge   .   katamehi   pañcahi   .   na   chandāgatiṃ  gacchati  na
dosāgatiṃ    gacchati    na    mohāgatiṃ   gacchati   na   bhayāgatiṃ   gacchati
pesitāpesitaṃ  jānāti  .  imehi  kho  upāli  pañcahaṅgehi  samannāgato
sāmaṇerapesako yathābhataṃ nikkhitto evaṃ saggeti.
                   Āvāsikavaggo terasamo.
                        Tassuddānaṃ
     [1222] Āvāsikabyākaraṇā    bhattasenāsanāni 1- ca
         bhaṇḍacīvaragāho ca              cīvarassa ca bhājako
         yāgu phalaṃ khajjakañca             appasāṭiyagāhako
         pattaārāmikā 2- ceva        sāmaṇerena pesakoti.



             The Pali Tipitaka in Roman Character Volume 8 page 503-505. https://84000.org/tipitaka/read/roman_read.php?B=8&A=10205              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=10205              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1219&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=118              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1219              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]