ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

page516.

Dutiyagāthāsaṅgaṇikaṃ [1242] Kati āpattiyo kāyikā kati vācasikā katā chādentassa kati āpattiyo kati saṃsaggapaccayā. Cha āpattiyo kāyikā cha vācasikā katā chādentassa tisso āpattiyo pañca saṃsaggapaccayā. [1243] Aruṇugge kati āpattiyo kati yāvatatiyakā katettha aṭṭhavatthukā katīhi sabbasaṅgaho. Aruṇugge tisso āpattiyo dve yāvatatiyakā ekettha aṭṭhavatthukā ekena sabbasaṅgaho. [1244] Vinayassa kati mūlāni yāni buddhena paññattā vinayagarukā kati vuttā duṭṭhullachādanā kati. Vinayassa dve mūlāni yāni buddhena paññattā vinayagarukā dve vuttā dve duṭṭhullachādanā. [1245] Gāmantare kati āpattiyo kati nadīpārapaccayā katimaṃsesu thullaccayaṃ katimaṃsesu dukkaṭaṃ. Gāmantare catasso āpattiyo catasso nadīpārapaccayā ekamaṃse thullaccayaṃ navamaṃsesu dukkaṭaṃ. [1246] Kati vācasikā rattiṃ kati vācasikā divā dadamānassa kati āpattiyo paṭiggaṇhantassa kittakā.

--------------------------------------------------------------------------------------------- page517.

Dve vācasikā rattiṃ dve vācasikā divā dadamānassa tisso āpattiyo cattāro ca paṭiggahe. [1247] Kati desanāgāminiyo kati sappaṭikammā katā katettha appaṭikammā vuttā buddhenādiccabandhunā. Pañca desanāgāminiyo cha sappaṭikammā katā ekettha appaṭikammā vuttā buddhenādiccabandhunā. [1248] Vinayagarukā kati vuttā kāyavācasikāni ca kati vikāle dhaññarasā 1- kati ñatticatutthena sammati. Vinayagarukā dve vuttā kāyavācasikāni ca eko vikāle dhaññaraso ekā ñatticatutthena sammati. [1249] Pārājikā kāyikā kati kati saṃvāsakabhūmiyo 2- katīnañca ratticchedo paññattā dvaṅgulā kati. Pārājikā kāyikā dve dve saṃvāsakabhūmiyo 2- dvinnañca ratticchedo paññattā dvaṅgulā duve. [1250] Katattānaṃ vadhitvāna katīhi saṅgho bhijjati katettha paṭhamāpattikā ñattiyā karaṇā kati. Dve attānaṃ vadhitvāna dvīhi saṅgho bhijjati dvettha paṭhamāpattikā ñattiyā karaṇā duve. [1251] Pāṇātipāte kati āpattiyo vācā pārājikā kati @Footnote: 1 Ma. Yu. dhaññaraso . 2 Yu. saṃvāsabhūmiyo.

--------------------------------------------------------------------------------------------- page518.

Obhāsanā kati vuttā sañcarittena vā kati. Pāṇātipāte tisso āpattiyo vācā pārājikā tayo obhāsanā tayo vuttā sañcarittena vā tayo. [1252] Kati puggalā na upasampādetabbā katī kammāna saṅgahā nāsitakā kati vuttā katīnaṃ ekavācikā. Tayo puggalā na upasampādetabbā tayo kammāna saṅgahā nāsitakā tayo vuttā tiṇṇannaṃ ekavācikā. [1253] Adinnādāne kati āpattiyo kati methunapaccayā chindantassa kati āpattiyo kati chaḍḍitapaccayā. Adinnādāne tisso āpattiyo catasso methunapaccayā chindantassa tisso āpattiyo pañca chaḍḍitapaccayā. [1254] Bhikkhunovādakavaggasmiṃ pācittiyena dukkaṭā katettha navakā vuttā katīnaṃ cīvarena ca. Bhikkhunovādakavaggasmiṃ pācittiyena dukkaṭā katā caturettha navakā vuttā dvinnaṃ cīvarena ca. [1255] Bhikkhunīnañca akkhātā pāṭidesaniyā kati bhuñjantāmakadhaññena pācittiyena dukkaṭā kati. Bhikkhunīnañca akkhātā aṭṭha pāṭidesaniyā katā bhuñjantāmakadhaññena pācittiyena dukkaṭā katā. [1256] Gacchantassa kati āpattiyo ṭhitassa vāpi kittakā

--------------------------------------------------------------------------------------------- page519.

Nisinnassa kati āpattiyo nipannassāpi kittakā 1-. Gacchantassa catasso āpattiyo ṭhitassa vāpi tattakā 2- nisinnassa catasso āpattiyo nipannassāpi tattakā 2- [1257] Kati pācittiyāni sabbāni nānāvatthukāni apubbaṃ acarimaṃ āpajjeyya ekato. Pañca pācittiyāni sabbāni nānāvatthukāni apubbaṃ acarimaṃ āpajjeyya ekato. [1258] Kati pācittiyāni sabbāni nānāvatthukāni apubbaṃ acarimaṃ āpajjeyya ekato. Nava pācittiyāni sabbāni nānāvatthukāni apubbaṃ acarimaṃ āpajjeyya ekato. [1259] Kati pācittiyāni sabbāni nānāvatthukāni kativācāya deseyya vuttā ādiccabandhunā. Pañca pācittiyāni sabbāni nānāvatthukāni ekavācāya deseyya vuttā ādiccabandhunā. [1260] Kati pācittiyāni sabbāni nānāvatthukāni kativācāya deseyya vuttā ādiccabandhunā. Nava pācittiyāni sabbāni nānāvatthukāni ekavācāya deseyya vuttā ādiccabandhunā. @Footnote: 1-2 Yu. kittikā tattikā.

--------------------------------------------------------------------------------------------- page520.

[1261] Kati pācittiyāni sabbāni nānāvatthukāni kiñca 1- kittetvā deseyya vuttā ādiccabandhunā. Pañca pācittiyāni sabbāni nānāvatthukāni vatthuṃ kittetvā deseyya vuttā ādiccabandhunā. [1262] Kati pācittiyāni sabbāni nānāvatthukāni kiñca kittetvā deseyya vuttā ādiccabandhunā. Nava pācittiyāni sabbāni nānāvatthukāni vatthuṃ kittetvā deseyya vuttā ādiccabandhunā. [1263] Yāvatatiyake kati āpattiyo kati vohārapaccayā khādantassa kati āpattiyo kati bhojanapaccayā. Yāvatatiyake tisso āpattiyo cha vohārapaccayā. Khādantassa tisso āpattiyo pañca bhojanapaccayā. [1264] Sabbā yāvatatiyakā kati ṭhānāni gacchanti katīnañceva āpatti katīnaṃ adhikaraṇena ca. Sabbā yāvatatiyakā pañca ṭhānāni gacchanti pañcannañceva āpatti pañcannaṃ adhikaraṇena ca. [1265] Katīnaṃ vinicchayo hoti katīnaṃ vūpasamena ca katīnañceva anāpatti katīhi ṭhānehi sobhati. Pañcannaṃ vinicchayo hoti pañcannaṃ vūpasamena ca pañcannañceva anāpatti tīhi ṭhānehi sobhati. @Footnote: 1 Yu. kiñci.

--------------------------------------------------------------------------------------------- page521.

[1266] Kati kāyikā rattiṃ kati kāyikā divā nijjhantassa 1- kati āpatti kati piṇḍapātapaccayā. Dve kāyikā rattiṃ dve kāyikā divā nijjhantassa 1- ekā āpatti ekā piṇḍapātapaccayā. [1267] Katānisaṃse sampassaṃ paresaṃ saddhāya desaye 2- ukkhittakā kati vuttā kati sammāpavattanā 3- aṭṭhānisaṃse sampassaṃ paresaṃ saddhāya desaye 2- ukkhittakā tayo vuttā tecattāḷīsa sammāvattanā. [1268] Katiṭhāne musāvādo kati paramanti vuccati kati pāṭidesanīyā katīnaṃ desanāya ca. Pañcaṭhāne musāvādo cuddasa paramanti vuccati dvādasa pāṭidesanīyā catunnaṃ desanāya ca. [1269] Kataṅgiko musāvādo kati uposathaṅgāni kati dūteyyaṅgāni kati titthiyavattanā. Aṭṭhaṅgiko musāvādo aṭṭha uposathaṅgāni aṭṭha dūteyyaṅgāni aṭṭha titthiyavattanā. [1270] Kativācikā upasampadā katīnaṃ paccuṭṭhātabbaṃ katīnaṃ āsanaṃ dātabbaṃ bhikkhunovādako katīhi. Aṭṭhavācikā upasampadā aṭṭhannaṃ paccuṭṭhātabbaṃ @Footnote: 1 Ma. nijjhāyantassa . 2 deseyya . 3 Ma. Yu. sammāvattanā.

--------------------------------------------------------------------------------------------- page522.

Aṭṭhannaṃ āsanaṃ dātabbaṃ bhikkhunovādako aṭṭhahi. [1271] Katīnaṃ chejjaṃ hoti katīnaṃ thullaccayaṃ katīnañceva anāpatti sabbesaṃ ekavatthukā. Ekassa chejjaṃ hoti catunnaṃ thullaccayaṃ catunnañceva anāpatti sabbesaṃ ekavatthukā. [1272] Kati āghātavatthūni katīhi saṅgho bhijjati katettha paṭhamāpattikā ñattiyā karaṇā kati. Nava āghātavatthūni navahi saṅgho bhijjati navettha paṭhamāpattikā ñattiyā karaṇā nava. [1273] Kati puggalā nābhivādetabbā añjalisāmicena ca katīnaṃ dukkaṭaṃ hoti kati cīvaradhāraṇā. Dasa puggalā nābhivādetabbā añjalisāmicena ca dasannaṃ dukkaṭaṃ hoti dasa cīvaradhāraṇā. [1274] Katīnaṃ vassaṃ vutthānaṃ dātabbaṃ idha cīvaraṃ katīnaṃ sante dātabbaṃ katīnañceva na dātabbaṃ. Pañcannaṃ vassaṃ vutthānaṃ dātabbaṃ idha cīvaraṃ sattannaṃ sante dātabbaṃ soḷasannaṃ na dātabbaṃ. [1275] Katisataṃ rattisataṃ āpattiṃ 1- chādayitvāna kati rattiyo vasitvāna mucceyya pārivāsiko. Dasasataṃ rattisataṃ āpattiṃ 1- chādayitvāna @Footnote: 1 Ma. Yu. āpattiyo.

--------------------------------------------------------------------------------------------- page523.

Dasa rattiyo vasitvāna mucceyya pārivāsiko. [1276] Kati kammadosā vuttā buddhenādiccabandhunā campāyaṃ vinayavatthusmiṃ sabbe 1- adhammikā kati. Dvādasa kammadosā vuttā buddhenādiccabandhunā campāyaṃ vinayavatthusmiṃ sabbe 1- adhammikā katā. [1277] Kati kammasampattiyo vuttā buddhenādiccabandhunā campāyaṃ vinayavatthusmiṃ sabbe va dhammikā kati. Catasso kammasampattiyo vuttā buddhenādiccabandhunā campāyaṃ vinayavatthusmiṃ sabbe va dhammikā katā. [1278] Kati kammāni vuttāni buddhenādiccabandhunā campāyaṃ vinayavatthusmiṃ dhammikā adhammikā kati. Cha kammāni vuttāni buddhenādiccabandhunā campāyaṃ vinayavatthusmiṃ ekettha dhammikā katā pañca adhammikā vuttā buddhenādiccabandhunā. [1279] Kati kammāni vuttāni buddhenādiccabandhunā campāyaṃ vinayavatthusmiṃ dhammikā adhammikā kati. Cattāri kammāni vuttāni buddhenādiccabandhunā campāyaṃ vinayavatthusmiṃ ekettha dhammikā katā tayo adhammikā vuttā buddhenādiccabandhunā. [1280] Yaṃ desitaṃ 2- anantajinena tādinā @Footnote: 1 Ma. Yu. sabbeva . 2 Yu. desitā.

--------------------------------------------------------------------------------------------- page524.

Āpattikkhandhāni vivekadassinā katettha sammati vinā samathehi pucchāmi taṃ brūhi vibhaṅgakovida. Yaṃ desitaṃ 1- anantajinena tādinā āpattikkhandhāni vivekadassinā ekettha sammati vinā samathehi etante akkhāmi vibhaṅgakovida. [1281] Kati āpāyikā vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni 2- suṇoma te. Chaūnadiyaḍḍhasatā vuttā buddhenādiccabandhunā āpāyikā nerayikā kappaṭṭhā saṅghabhedakā vinayaṃ paṭijānantassa visayāni suṇohi me. [1282] Kati nāpāyikā vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇoma te. Aṭṭhārasa nāpāyikā vuttā buddhenādiccabandhunā. Vinayaṃ paṭijānantassa visayāni suṇohi me. [1283] Kati aṭṭhakā vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇoma te. Aṭṭhārasaṭṭhakā vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇohi me. @Footnote: 1 Yu. desitā . 2 Ma. vinayāni. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page525.

[1284] Kati kammāni vuttāni buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇoma te. Soḷasa kammāni vuttāni buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇohi me. [1285] Kati kammadosā vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇoma te. Dvādasa kammadosā vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇohi me. [1286] Kati kammasampattiyo vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇoma te. Catasso kammasampattiyo vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇohi me. [1287] Kati kammāni vuttāni buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇoma te. Cha kammāni vuttāni buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇohi me. [1288] Kati kammāni vuttāni buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇoma te. Cattāri kammāni vuttāni buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇohi me.

--------------------------------------------------------------------------------------------- page526.

[1289] Kati pārājikā vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇoma te. Aṭṭha pārājikā vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇohi me. [1290] Kati saṅghādisesā vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇoma te. Tevīsa saṅghādisesā vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇohi me. [1291] Kati aniyatā vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇoma te. Dve aniyatā vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇohi me. [1292] Kati nissaggiyā vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇoma te. Dvecattāḷīsa nissaggiyā vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇohi me. [1293] Kati pācittiyā vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇoma te. Aṭṭhāsītisataṃ pācittiyā vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇohi me.

--------------------------------------------------------------------------------------------- page527.

[1294] Kati pāṭidesanīyā vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇoma te. Dvādasa pāṭidesanīyā vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇohi me. [1295] Kati sekhiyā vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇoma te. Pañcasattati sekhiyā vuttā buddhenādiccabandhunā vinayaṃ paṭijānantassa visayāni suṇohi me. Yāva supucchitaṃ tayā tāva 1- suvissajjitaṃ mayā pucchāvissajjanāya vā natthi kiñci asuttakanti. Dutiyagāthāsaṅgaṇikaṃ niṭṭhitaṃ. ------------- @Footnote: 1 Ma. Yu. yāva.


             The Pali Tipitaka in Roman Character Volume 8 page 516-527. https://84000.org/tipitaka/read/roman_read.php?B=8&A=10466&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=10466&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1242&items=54              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=121              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1242              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11863              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11863              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]