![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[1359] Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ saṅghasuṭṭhutāya saṅghaphāsutāya . ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ . dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya . ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ . Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya .--------------------------------------------------------------------------------------------- page546.
Ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ . dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ diṭṭhadhammikānaṃ verānaṃ saṃvarāya samparāyikānaṃ verānaṃ paṭighātāya . ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ . dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya samparāyikānaṃ vajjānaṃ paṭighātāya . ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ . dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya samparāyikānaṃ bhayānaṃ paṭighātāya. {1359.1} Ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ . dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya . ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ . dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ gihīnaṃ anukampāya pāpicchānaṃ pakkhupacchedāya . ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ . dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya . ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.--------------------------------------------------------------------------------------------- page547.
Dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ saddhammaṭṭhitiyā vinayānuggahāya . ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti. Atthavasavaggo niṭṭhito dutiyo.The Pali Tipitaka in Roman Character Volume 8 page 545-547. https://84000.org/tipitaka/read/roman_read.php?B=8&A=11053&pagebreak=1 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=11053&pagebreak=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1359&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=124 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1359 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=12811 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=12811 Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]