ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

page55.

[137] Bhikkhūhi sahadhammikaṃ vuccamānena na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva naññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmīti bhaṇantassa pācittiyaṃ kattha paññattanti . kosambiyā paññattaṃ . kaṃ ārabbhāti . āyasmantaṃ channaṃ ārabbha . kismiṃ vatthusminti . āyasmā channo bhikkhūhi sahadhammikaṃ vuccamāno na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva naññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmīti bhaṇi tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [138] Vinayaṃ vivaṇṇentassa pācittiyaṃ kattha paññattanti . Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhū vinayaṃ vivaṇṇesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [139] Mohanake pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . Kismiṃ vatthusminti . chabbaggiyā bhikkhū mohesuṃ tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [140] Bhikkhussa kupitena anattamanena pahāraṃ dentassa pācittiyaṃ

--------------------------------------------------------------------------------------------- page56.

Kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . Chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhū kupitā anattamanā bhikkhūnaṃ pahāraṃ adaṃsu tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato .pe. [141] Bhikkhussa kupitena anattamanena talasattikaṃ uggirantassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . Chabbaggiyā bhikkhū kupitā anattamanā bhikkhūnaṃ talasattikaṃ uggiriṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato .pe. [142] Bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . Chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhū bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsesuṃ tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [143] Bhikkhussa sañciccaṃ kukkuccaṃ uppādentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti .

--------------------------------------------------------------------------------------------- page57.

Chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhū bhikkhūnaṃ sañcicca kukkuccaṃ upadahiṃsu tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [144] Bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhantassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . Kismiṃ vatthusminti . chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vidādāpannānaṃ upassutiṃ tiṭṭhaṃsu 1- tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti siyā kāyato ca cittato ca samuṭṭhāti na vācato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe. [145] Dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjantassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . Kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . Chabbaggiyā bhikkhū dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [146] Saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamantassa pācittiyaṃ katthā paññattanti . sāvatthiyā @Footnote: 1 Ma. tiṭṭhahiṃsu.

--------------------------------------------------------------------------------------------- page58.

Paññattaṃ . kaṃ ārabbhāti . aññataraṃ bhikkhuṃ ārabbha . kismiṃ vatthusminti . aññataro bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkāmi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti .pe. [147] Samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjantassa pācittiyaṃ kattha paññattanti . rājagahe paññattaṃ . Kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . Chabbaggiyā bhikkhū samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [148] Jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . Chabbaggiyā bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. Sahadhammikavaggo aṭṭhamo. Tassuddānaṃ [149] Vuccamāno sahadhammena vinayañca vivaṇṇayi

--------------------------------------------------------------------------------------------- page59.

Mohento pahāraṃ dento talasattikaṃ amūlakaṃ kukkuccānupassutiñca dhammikānaṃ vinicchayaṃ samaggasaṅghadānena puggalapariṇāmanāti 1-. --------


             The Pali Tipitaka in Roman Character Volume 8 page 55-59. https://84000.org/tipitaka/read/roman_read.php?B=8&A=1123&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=1123&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=137&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=137              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]