ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [150]   Pubbe   appaṭisaṃviditena   rañño   antepuraṃ  pavisantassa
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   āyasmantaṃ  ānandaṃ  ārabbha  .  kismiṃ  vatthusminti .
Āyasmā   ānando   pubbe   appaṭisaṃvidito   rañño  antepuraṃ  pāvisi
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake) .pe.
     [151]   Ratanaṃ   uggaṇhantassa   pācittiyaṃ   kattha  paññattanti .
Sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  aññataraṃ  bhikkhuṃ  ārabbha .
Kismiṃ    vatthusminti    .   aññataro   bhikkhu   ratanaṃ   uggahesi   tasmiṃ
vatthusmiṃ    .    ekā   paññatti   dve   anuppaññattiyo   .   channaṃ
āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe.
     [152]   Santaṃ   bhikkhuṃ   anāpucchā   vikāle   gāmaṃ  pavisantassa
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   chabbaggiye   bhikkhū   ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā   bhikkhū   santaṃ  bhikkhuṃ  anāpucchā  2-  vikāle  gāmaṃ  pavisiṃsu
@Footnote: 1 Sī. samaggassa padānena puggalassa pariṇāmanāti.
@2 Ma. Yu. santaṃ bhikkhuṃ anāpucchāti idaṃ pāṭhattayaṃ natthi.

--------------------------------------------------------------------------------------------- page60.

Tasmiṃ vatthusmiṃ . ekā paññatti tisso anuppaññattiyo . Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake) .pe. [153] Aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpentassa pācittiyaṃ kattha paññattanti . sakkesu paññattaṃ . Kaṃ ārabbhāti . sambahule bhikkhū ārabbha . kismiṃ vattusminti . Sambahulā bhikkhū na mattaṃ jānitvā bahū sūcighare viññāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [154] Pamāṇātikkantaṃ mañcaṃ vā pīṭhaṃ vā kārāpentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha . kismiṃ vatthusminti . āyasmā upanando sakyaputto uccaṃ mañcaṃ kārāpesi 1- tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [155] Mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . Chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhū mañcaṃpi pīṭhaṃpi 2- tūlonaddhaṃ kārāpesuṃ tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. @Footnote: 1 Ma. Yu. ucce mañce sayi . 2 Ma. mañcaṃ vā pīṭhaṃ vā.

--------------------------------------------------------------------------------------------- page61.

[156] Pamāṇātikkantaṃ nisīdanaṃ kārāpentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhū appamāṇikāni nisīdanāni kārāpesuṃ 1- tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [157] Pamāṇātikkantaṃ kaṇḍupaṭicchādiṃ kārāpentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . Chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhū appamāṇikāyo kaṇḍupaṭicchādiyo dhāresuṃ tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [158] Pamāṇātikkantaṃ vassikasāṭikaṃ kārāpentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . Chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhū appamāṇikāyo vassikasāṭikāyo dhāresuṃ tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [159] Sugatacīvarappamāṇaṃ cīvaraṃ kārāpentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . āyasmantaṃ @Footnote: 1 Ma. Yu. dhāresuṃ.

--------------------------------------------------------------------------------------------- page62.

Nandaṃ ārabbha . kismiṃ vatthusminti . āyasmā nando sugatacīvarappamāṇaṃ cīvaraṃ dhāresi tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. Rājavaggo navamo. Tassuddānaṃ [160] Antepurañca uggaṇhe anāpucchā pavesane sūcigharañca mañcañca tūlonaddhaṃ nisīdanaṃ kaṇḍuvassikasāṭikaṃ pamāṇaṃ cīvaraṃ dhārayīti 1-. Dvenavuti pācittiyā niṭṭhitā. Tesaṃ vaggānaṃ uddānaṃ [161] Musā bhūtañca ovādo bhojanācelakena ca surā sappāṇakā dhammo rājavaggena te navāti. ----------


             The Pali Tipitaka in Roman Character Volume 8 page 59-62. https://84000.org/tipitaka/read/roman_read.php?B=8&A=1208&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=1208&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=150&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=150              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]