ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [227]   Anādariyaṃ   paṭicca   pādukārūḷhassa   dhammaṃ  desentassa
dukkaṭaṃ    .pe.   ekā   paññatti   ekā   anuppaññatti   .   channaṃ
āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena   samuṭṭhāti   vācato   ca
cittato ca samuṭṭhāti na kāyato.
     [228]   Anādariyaṃ   paṭicca   upāhanārūḷhassa  dhammaṃ  desentassa
dukkaṭaṃ    .pe.   ekā   paññatti   ekā   anuppaññatti   .   channaṃ
āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena   samuṭṭhāti   vācato   ca
cittato ca samuṭṭhāti na kāyato.
     [229]   Anādariyaṃ  paṭicca  yānagatassa  dhammaṃ  desentassa  dukkaṭaṃ
.pe.  ekā  paññatti  ekā  anuppaññatti  .  channaṃ āpattisamuṭṭhānānaṃ
ekena    samuṭṭhānena    samuṭṭhāti    vācato    ca    cittato    ca

--------------------------------------------------------------------------------------------- page77.

Samuṭṭhāti na kāyato. [230] Anādariyaṃ paṭicca sayanagatassa dhammaṃ desentassa dukkaṭaṃ .pe. ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti vācato ca cittato ca samuṭṭhāti na kāyato. [231] Anādariyaṃ paṭicca pallatthikāya nisinnassa dhammaṃ desentassa dukkaṭaṃ .pe. ekā paññatti ekā anuppaññatti . Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti vācato ca cittato ca samuṭṭhāti na kāyato. [232] Anādariyaṃ paṭicca veṭhitasīsassa dhammaṃ desentassa dukkaṭaṃ .pe. ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti vācato ca cittato ca samuṭṭhāti na kāyato. [233] Anādariyaṃ paṭicca oguṇṭhitasīsassa dhammaṃ desentassa dukkaṭaṃ .pe. ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti vācato ca cittato ca samuṭṭhāti na kāyato. [234] Anādariyaṃ paṭicca chamāyaṃ nisīditvā āsane nisinnassa dhammaṃ desentassa dukkaṭaṃ .pe. ekā paññatti ekā anuppaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti

--------------------------------------------------------------------------------------------- page78.

Vācato ca cittato ca samuṭṭhāti 1- na kāyato. [235] Anādariyaṃ paṭicca nīce āsane nisīditvā ucce āsane nisīnnassa dhammaṃ desentassa dukkaṭaṃ .pe. ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti vācato ca cittato ca samuṭṭhāti 1- na kāyato. [236] Anādariyaṃ paṭicca ṭhitena nisinnassa dhammaṃ desentassa dukkaṭaṃ .pe. ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti vācato ca cittato ca samuṭṭhāti 1- na kāyato. [237] Anādariyaṃ paṭicca pacchato gacchantena purato gacchantassa dhammaṃ desentassa dukkaṭaṃ .pe. ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. [238] Anādariyaṃ paṭicca uppathena gacchantena pathena gacchantassa dhammaṃ desentassa dukkaṭaṃ .pe. ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. [239] Anādariyaṃ paṭicca ṭhitena uccāraṃ vā passāvaṃ vā karontassa dukkaṭaṃ .pe. ekā paññatti ekā anuppaññatti . Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti @Footnote: 1 Ma. kāyato ca vācato ca cittato ca samuṭṭhāti.

--------------------------------------------------------------------------------------------- page79.

Kāyato ca cittato ca samuṭṭhāti na vācato. [240] Anādariyaṃ paṭicca harite uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa dukkaṭaṃ .pe. ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. [241] Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa dukkaṭaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhū udake uccārampi passāvampi kheḷampi akaṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. Pādukavaggo sattamo. Pañcasattati sekhiyā niṭṭhitā. Mahāvibhaṅge katthapaññattivāraṃ niṭṭhitaṃ. ----------- Tassuddānaṃ [242] Parimaṇḍalaṃ paṭicchannaṃ susaṃvutokkhittacakkhunā 1- ukkhittojjagghikā saddo tayo ceva pacālanā khambhaṃ oguṇṭhito ceva 2- kuṭi pallatthikāya ca @Footnote: 1 Ma. susaṃvutokkhittacakkhu . 2 Ma. cevuk-.

--------------------------------------------------------------------------------------------- page80.

Sakkaccaṃ pattasaññī ca samasūpaṃ samatittikaṃ sakkaccaṃ pattasaññī ca sapadānaṃ samasūpakaṃ thūpato ca paṭicchannaṃ viññattujjhānasaññinā na mahantaṃ maṇḍalaṃ dvāraṃ sabbahatthaṃ na byāhare ukkhepo chedanā gaṇḍo dhūnaṃ sitthāvakārakaṃ jivhānicchārakañceva capucapu surusuru hattho patto ca oṭṭho ca sāmisaṃ sitthakena ca chattapāṇissa saddhammaṃ na desenti tathāgatā evameva daṇḍapāṇissa satthaāvudhapāṇinaṃ pādukā upāhanā ceva yānaseyyāgatassa ca pallatthikānisinnassa veṭhitoguṇṭhitassa ca chamānīcāsane ṭhāne pacchato uppathena ca ṭhitakena na kātabbaṃ harite udakamhi cāti. Tesaṃ vaggānaṃ uddānaṃ [243] Parimaṇḍalaṃ ujjagghi khambhaṃ piṇḍaṃ tatheva ca kabaḷā surusuru ca pādukena ca sattamāti. ----------


             The Pali Tipitaka in Roman Character Volume 8 page 76-80. https://84000.org/tipitaka/read/roman_read.php?B=8&A=1557&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=1557&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=227&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=227              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]