ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [383]   Aññātikāya   bhikkhuniyā   antaragharaṃ   paviṭṭhāya  hatthato
khādanīyaṃ   vā   bhojanīyaṃ   vā   sahatthā   paṭiggahetvā  bhuñjanto  kati
āpattiyo     āpajjati    .    aññātikāya    bhikkhuniyā    antaragharaṃ
paviṭṭhāya   hatthato   khādanīyaṃ  vā  bhojanīyaṃ  vā  sahatthā  paṭiggahetvā
bhuñjanto    dve    āpattiyo   āpajjati   bhuñjissāmīti   paṭiggaṇhāti
āpatti   dukkaṭassa   ajjhohāre   ajjhohāre  āpatti  pāṭidesanīyassa
aññātikāya   bhikkhuniyā   antaragharaṃ   paviṭṭhāya   hatthato   khādanīyaṃ  vā
bhojanīyaṃ   vā  sahatthā  paṭiggahetvā  bhuñjanto  imā  dve  āpattiyo
āpajjati.
     [384]   Bhikkhuniyā   vosāsantiyā   na   nivāretvā   bhuñjanto
dve    āpattiyo    āpajjati    bhuñjissāmīti   paṭiggaṇhāti   āpatti
dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.
     [385]  Sekkhasammatesu   kulesu  khādanīyaṃ  vā bhojanīyaṃ vā sahatthā
paṭiggahetvā    bhuñjanto   dve   āpattiyo   āpajjati   bhuñjissāmīti
paṭiggaṇhāti     āpatti     dukkaṭassa     ajjhohāre     ajjhohāre
āpatti pāṭidesanīyassa.
     [386]   Āraññakesu   senāsanesu  pubbe  appaṭisaṃviditaṃ  khādanīyaṃ
vā   bhojanīyaṃ   vā   ajjhārāme   sahatthā   paṭiggahetvā   bhuñjanto
kati    āpattiyo   āpajjati   .   āraññakesu   senāsanesu   pubbe
appaṭisaṃviditaṃ    khādanīyaṃ    vā   bhojanīyaṃ   vā   ajjhārāme   sahatthā
Paṭiggahetvā    bhuñjanto   dve   āpattiyo   āpajjati   bhuñjissāmīti
paṭiggaṇhāti   āpatti   dukkaṭassa   ajjhohāre   ajjhohāre   āpatti
pāṭidesanīyassa     āraññakesu    senāsanesu    pubbe    appaṭisaṃviditaṃ
khādanīyaṃ   vā   bhojanīyaṃ   vā   ajjhārāme   sahatthā    paṭiggahetvā
bhuñjanto imā dve āpattiyo āpajjati.
               Cattāro pāṭidesanīyā niṭṭhitā.



             The Pali Tipitaka in Roman Character Volume 8 page 104-105. https://84000.org/tipitaka/read/roman_read.php?B=8&A=2112              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=2112              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=383&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=383              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]