ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [473]  Yantena  bhagavatā  jānatā passatā arahatā sammāsambuddhena
upakkamitvā   asuciṃ   mocanapaccayā   saṅghādiseso   kattha  paññatto .
Kaṃ  ārabbha  .  kismiṃ  vatthusmiṃ  .pe.  kenābhaṭanti  .  yantena bhagavatā
jānatā    passatā    arahatā    sammāsambuddhena   upakkamitvā   asuciṃ
mocanapaccayā       saṅghādiseso       kattha      paññattoti     .
@Footnote: 1 Po. vaṇṇayiṃsu.

--------------------------------------------------------------------------------------------- page121.

Sāvatthiyā paññatto . kaṃ ārabbhāti . āyasmantaṃ seyyasakaṃ ārabbha . kismiṃ vatthusminti . āyasmā seyyasako upakkamitvā asuciṃ mocesi tasmiṃ vatthusmiṃ . atthi tattha paññatti anuppaññatti anuppannapaññattīti . ekā paññatti ekā anuppaññatti anuppannapaññatti tasmiṃ natthi . sabbattha paññatti padesapaññattīti . Sabbattha paññatti . sādhāraṇapaññatti asādhāraṇapaññattīti . Asādhāraṇapaññatti . ekato paññatti ubhato paññattīti . Ekato paññatti . pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti. Nidānogadhaṃ nidānapariyāpannaṃ. {473.1} Katamena uddesena uddesaṃ āgacchatīti . tatiyena uddesena uddesaṃ āgacchati . catunnaṃ vipattīnaṃ katamā vipattīti . Sīlavipatti . sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti . Saṅghādisesāpattikkhandho . channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti . ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato .pe. Kenābhaṭanti. Paramparābhaṭaṃ. Upāli dāsako ceva soṇako siggavo tathā moggalīputtena pañcamā ete jambusirivhaye. Tato mahindo iṭṭiyo uttiyo ceva sambalo .pe. Ete nāgā mahāpaññā vinayaññū maggakovidā

--------------------------------------------------------------------------------------------- page122.

Vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti. [474] Mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanapaccayā saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . āyasmantaṃ udāyiṃ ārabbha . kismiṃ vatthusminti . Āyasmā udāyi mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajji tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. [475] Mātugāmaṃ duṭṭhullāhi vācāhi obhāsanapaccayā saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . āyasmantaṃ udāyiṃ ārabbha . kismiṃ vatthusminti . Āyasmā udāyi mātugāmaṃ duṭṭhullāhi vācāhi obhāsi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti siyā kāyato ca cittato ca samuṭṭhāti na vācato siyā vācato ca cittato ca samuṭṭhāti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhāti. [476] Mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsanapaccayā saṅghādiseso kattha paññattoti . sāvatthiyā paññatto. Kaṃ ārabbhāti . āyasmantaṃ udāyiṃ ārabbha . kismiṃ vatthusminti . āyasmā udāyi mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ abhāsi tasmiṃ vatthusmiṃ . ekā paññatti .

--------------------------------------------------------------------------------------------- page123.

Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [477] Sañcarittaṃ samāpajjanapaccayā saṅghādiseso kattha paññattoti. Sāvatthiyā paññatto . kaṃ ārabbhāti . āyasmantaṃ udāyiṃ ārabbha . kismiṃ vatthusminti . āyasmā udāyi sañcarittaṃ samāpajji tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti siyā kāyato samuṭṭhāti na vācato na cittato siyā vācato samuṭṭhāti na kāyato na cittato siyā kāyato ca vācato ca samuṭṭhāti na cittato siyā kāyato ca cittato ca samuṭṭhāti na vācato siyā vācato ca cittato ca samuṭṭhāti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhāti. [478] Saññācikāya kuṭiṃ kārāpanapaccayā saṅghādiseso kattha paññattoti . āḷaviyā paññatto . kaṃ ārabbhāti . āḷavike bhikkhū ārabbha . kismiṃ vatthusminti . āḷavikā bhikkhū saññācikāya kuṭiṃ kārāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti. [479] Mahallakaṃ vihāraṃ kārāpanapaccayā saṅghādiseso kattha paññattoti . kosambiyā paññatto . kaṃ ārabbhāti . āyasmantaṃ channaṃ ārabbha . kismiṃ vatthusminti . āyasmā channo vihāravatthuṃ sodhento aññataraṃ cetiyarukkhaṃ chedāpesi tasmiṃ vatthusmiṃ .

--------------------------------------------------------------------------------------------- page124.

Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti. [480] Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsanapaccayā saṅghādiseso kattha paññattoti . rājagahe paññatto. Kaṃ ārabbhāti. Mettiyabhummajake 1- bhikkhū ārabbha . kismiṃ vatthusminti . Mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [481] Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsanapaccayā saṅghādiseso kattha paññattoti . rājagahe paññatto . kaṃ ārabbhāti . Mettiyabhummajake bhikkhū ārabbha . kismiṃ vatthusminti . Mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsesuṃ tasmiṃ vatthusmiṃ . ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [482] Saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā saṅghādiseso kattha paññattoti . rājagahe paññatto . kaṃ ārabbhāti . devadattaṃ ārabbha . kismiṃ vatthusminti . devadatto samaggassa saṅghassa bhedāya parakkami @Footnote: 1 Po. Ma. mettiyabhūmajake.

--------------------------------------------------------------------------------------------- page125.

Tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. [483] Bhedānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā saṅghādiseso kattha paññattoti . rājagahe paññatto . kaṃ ārabbhāti . sambahule bhikkhū ārabbha . kismiṃ vatthusminti . sambahulā bhikkhū devadattassa saṅghabhedāya parakkamantassa anuvattakā ahesuṃ vaggavādakā tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. [484] Dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā saṅghādiseso kattha paññattoti . kosambiyā paññatto . kaṃ ārabbhāti . āyasmantaṃ channaṃ ārabbha . kismiṃ vatthusminti . āyasmā channo bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ akāsi tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. [485] Kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . assajipunabbasuke bhikkhū ārabbha .

--------------------------------------------------------------------------------------------- page126.

Kismiṃ vatthusminti . assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti .pe.


             The Pali Tipitaka in Roman Character Volume 8 page 120-126. https://84000.org/tipitaka/read/roman_read.php?B=8&A=2456&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=2456&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=473&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=473              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]