ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [505]    Methunaṃ   dhammaṃ   paṭisevanapaccayā   āpattiyo   catunnaṃ
vipattīnaṃ   kati   vipattiyo   bhajanti   .   methunaṃ  dhammaṃ  paṭisevanapaccayā
āpattiyo    catunnaṃ    vipattīnaṃ    dve    vipattiyo    bhajanti   siyā
sīlavipattiṃ    siyā   ācāravipattiṃ   .pe.   anādariyaṃ   paṭicca   udake
uccāraṃ   vā   passāvaṃ   vā  kheḷaṃ  vā  karaṇapaccayā  āpatti  catunnaṃ
vipattīnaṃ   kati   vipattiyo   bhajati  .  anādariyaṃ  paṭicca  udake  uccāraṃ
vā   passāvaṃ   vā   kheḷaṃ  vā  karaṇapaccayā  āpatti  catunnaṃ  vipattīnaṃ
ekaṃ vipattiṃ bhajati ācāravipattiṃ.
                  Vipattivāraṃ niṭṭhitaṃ tatiyaṃ.
     [506]   Methunaṃ   dhammaṃ   paṭisevanapaccayā   āpattiyo   sattannaṃ
āpattikkhandhānaṃ   katīhi   āpattikkhandhehi   saṅgahitā   .  methunaṃ  dhammaṃ

--------------------------------------------------------------------------------------------- page132.

Paṭisevanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena .pe. anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā . anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti sattannaṃ āpattikkhandhānaṃ ekena āpattikkhandhena saṅgahitā dukkaṭāpattikkhandhena. Saṅgahitavāraṃ niṭṭhitaṃ catutthaṃ. [507] Methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti . methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti kāyato ca cittato ca samuṭṭhahanti na vācato .pe. anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti . anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato.

--------------------------------------------------------------------------------------------- page133.

Samuṭṭhānavāraṃ niṭṭhitaṃ pañcamaṃ. [508] Methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ .pe. anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. Adhikaraṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ. [509] Methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo sattannaṃ samathānaṃ katīhi samathehi sammanti . methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca .pe. anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti sattannaṃ samathānaṃ katīhi samathehi sammati . anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti sattannaṃ samathānaṃ tīhi samathehi sammati siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. Samathavāraṃ niṭṭhitaṃ sattamaṃ.

--------------------------------------------------------------------------------------------- page134.

[510] Methunaṃ dhammaṃ paṭisevanapaccayā kati āpattiyo āpajjati. Methunaṃ dhammaṃ paṭisevanapaccayā catasso āpattiyo āpajjati akkhāyite sarīre methunaṃ dhammaṃ paṭisevati āpatti pārājikassa yebhuyyena khāyite sarīre methunaṃ dhammaṃ paṭisevati āpatti thullaccayassa vivaṭakate mukhe acchupantaṃ aṅgajātaṃ paveseti āpatti dukkaṭassa jatumaṭṭhake pācittiyaṃ methunaṃ dhammaṃ paṭisevanapaccayā imā catasso āpattiyo āpajjati . Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti . sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā . channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti. {510.1} Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . sattannaṃ samathānaṃ katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ . sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti kāyato ca cittato ca samuṭṭhahanti na vācato . catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca .pe. anādariyaṃ

--------------------------------------------------------------------------------------------- page135.

Paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā kati āpattiyo āpajjati . anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā ekaṃ āpattiṃ āpajjati dukkaṭaṃ anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā imaṃ ekaṃ āpattiṃ āpajjati . sā āpatti catunnaṃ vipattīnaṃ kati vipattiyo bhajati . sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā . channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti. {510.2} Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . sattannaṃ samathānaṃ katīhi samathehi sammati . sā āpatti catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajati ācāravipattiṃ . sattannaṃ āpattikkhandhānaṃ ekena āpattikkhandhena saṅgahitā dukkaṭāpattikkhandhena . Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato . catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammati siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena cāti. Samuccayavāraṃ niṭṭhitaṃ aṭṭhamaṃ. Aṭṭha paccayavārā niṭṭhitā. Mahāvibhaṅge soḷasa mahāvārā niṭṭhitā. --------------


             The Pali Tipitaka in Roman Character Volume 8 page 131-135. https://84000.org/tipitaka/read/roman_read.php?B=8&A=2672&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=2672&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=505&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=35              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=505              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]